Vaiṣṇavānandinī Śrīmad-Bhāgavatam Canto 10 Chapters 1-11

Page 1

Bhāgavata Purāṇa Canto X Part 1 (1-11)

atha daśama-skandhaḥ Part I, Chapters 1-11 (10.1) atha prathamo’dhyāyaḥ

śrīkṛṣṇāvatāropakramaḥ—brahmakartṛkaṁ pṛthivyā āśvāsanaṁ kaṁsasya devakīvadhodyogād vasudevavacanena nivṛttiḥ, ṣaṇṇāṁ devakīputrāṇāṁ kaṁsakartṛko vadhaśca | || 10.1.1 || śrī-rājovāca— kathito vaṁśa-vistāro bhavatā soma-sūryayoḥ | rājñāṁ cobhaya-vaṁśyānāṁ caritaṁ paramādbhutam || baladevaḥ : || oṁ namaḥ śrī-kṛṣṇāya || śrī-rādhādibhir ātma-śakti-nikarair udvīkṣyamāṇa-kṣaṇaḥ śrī-rūpādi-madhuvratāśrita-pada-dvandvāravindāsavaḥ | govindaḥ sphurad-indu-sundara-mukhaḥ sad-rakṣaṇaika-vratī pūrṇa-brahmatayoditaḥ śruti-gaṇaiḥ śrīmān sa jīyāt prabhuḥ ||1|| nīlābhra-pratimaḥ kṛpārdra-hṛdayo govinda-līlā-sudhāvṛṣṭiṁ yas tṛṣite parīkṣiti vibhur bhū-bhṛty analpāṁ vyadhāt | sad-bhaktāṭavi-bhāva-vallari-samullāsaika-hetuḥ sadā tad-gandhair api saṁniyojayatu māṁ śrīmān sa vaiyāsakiḥ ||2|| Page 1 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrīmad-yaśodā-suta-keli-sindhuṁ vigāhamānasya mamālpa-śakteḥ | sanātana-śrīdhara-viśvanāthadayālavaḥ samprati śakti-rāśiḥ ||3|| atra śrī-daśame kṛṣṇo nava-lakṣaṇa-lakṣitaḥ | āśrayo varṇyate duṣṭa-nirodhas tv anuṣaṅgataḥ ||4|| aurasyo nanda-rājasya vasudevasya cācyutaḥ | nigūḍhāgūḍha-bhāvena śukenoktas tad-icchayā ||5|| gokulādi-tridhāmatvāl līlā tasya tridhā bhavet | navatyā muninādhyāyaiḥ sāścaryaṁ yā prakīrtitā ||6|| ādyaiḥ pañcabhir adhyāyaiḥ sa-prasaṅgaṁ harer janiḥ | bhū-bhāra-hṛtaye devair arthitasya nirūpyate ||7|| tato navabhir ākhyātā bālya-līlāḥ pareśituḥ | ṣaḍbhiḥ paugaṇḍa-līlās tāḥ kaiśora-rasa-bhāvitāḥ ||8|| tataḥ kaiśora-līlānāṁ bhavanty ekonaviṁśatiḥ | akrūra-stutir ekena yamunāmbhasi darśitā ||9|| proktaikādaśabhir līlā mathurāyāṁ jagat-pateḥ | avaśiṣṭaiḥ kuśasthalyām itthaṁ navatir īritāḥ ||10|| daśamasyādime śrotṛ-vaktror vāṅ-mādhurī mithaḥ | devājñākāśa-vāk-kaṁsāt śaureḥ ṣaṭ-tanayā hatāḥ ||11|| śrī-kṛṣṇāvatāra-kathā-pīyūṣa-sindhu-nirvṛtaḥ parīkṣid vācayitavyeṣv artheṣu vaktur utsāhaṁ vardhayann autsukyāt proktānuvāda-pūrvakaṁ pṛcchati— kathita iti sārdhakam | evam agre’pi | ihānvitānāṁ vākyānām aṅkā bodhyā vicakṣaṇaiḥ | sūryāt somasya pūrva-nipātaḥ | viriñci-prapautrāt tasmāt tasya tatpautratvena tad-aṁśatvena mano’dhiṣṭhātṛtvena svayaṁ bhagavat-svīkṛtakulatvena cābhyarhitatvāt | ubhaya-vaṁśyānāṁ soma-sūrya-vaṁśa-jātānāṁ rājñāṁ paramādbhutaṁ dig-vijayādi caritaṁ kathitam | yadyapi svāyambhuvasya tad-vaṁśyānāṁ ca tṛtīyādiṣv adbhutāni caritāni kathitāni, tathāpi tad-vaṁśo nāvasāna-ramyaḥ | soma-sūryayor vaṁśas tu śrīyadunātha-raghunātha-caritāntimatvād avasāna-ramyaḥ iti tayor utkarṣeṇollekhaḥ | yadoś ca caritaṁ kathitaṁ, tasya pitrājñollaṅghino'pi haribhaktimatvān nitarāṁ dharma-śīlatvaṁ | bhaktis tasya navame prasiddhā tathaikādaśe ca ||1|| —o)0(o—

|| 10.1.2 || Page 2 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) yadoś ca dharma-śīlasya nitarāṁ muni-sattama | tatrāṁśenāvatīrṇasya viṣṇor vīryāṇi śaṁsa naḥ || baladevaḥ : tatrety ardhakam | tatra yador vaṁśe’ṁśena balabhadreṇa sahāvatīrṇasya viṣṇor vyāpakasya pūrṇasya kṛṣṇasya vīryāṇi no’smān prati śaṁsa stutivad varṇayety arthaḥ | aṁśena saheti balabhadra-vīryaśravaṇe’pi tṛṣṇā dyotitā | na iti bahu-vacanaṁ tac-chuśrūṣayātmano bahutva-mananāt sva-saṅgino’pekṣayā vā | yad vā, tatrāvatīrṇasya kīdṛśasya? aṁśena viṣṇoḥ; yasyāṁśo viṣṇus tasya pūrṇasya svayaṁ bhagavata ity arthaḥ ||2|| —o)0(o—

|| 10.1.3 || avatīrya yador vaṁśe bhagavān bhūta-bhāvanaḥ | kṛtavān yāni viśvātmā tāni no vada vistarāt || baladevaḥ : nanu, jāto gataḥ pitṛ-gṛhād vrajam edhitārthaḥ [bhā.pu. 9.24.66] ity-ādinā tad-vīryāṇy uktānīti cet tatrāha—avatīryeti | tena mattṛpter abhāvād vistareṇa vadeti | bhūtāni bhāvayati premārdrāṇi karotīti prayojanam uktaṁ, nṛ-lokaṁ ramayāmāsa mūrtyā sarvāṅga-ramyayā [bhā.pu. 9.24.64] iti, avitṛpta-dṛśāṁ nṝṇām [bhā.pu. 3.2.11] iti, sva-mūrtyā loka-lāvaṇya-nirmuktyā [bhā.pu. 11.1.6] ity-ādibhyas pratyayāt | viśvāni sarvāṇi janānāṁ cakṣur-ādīni karaṇāny atati vyāpnoti saundaryādibhir iti saḥ ||3|| —o)0(o—

|| 10.1.4 || nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-'bhirāmāt | ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt || baladevaḥ : nanu kṛṣṇa-caritāny asakṛd varṇitāni punaḥ kiṁ pṛcchasi ? tatrāha—uttama-ślokasya kṛṣṇasya guṇānuvādāt ko virajyeta ? na ko’pīty arthaḥ | kīdṛśāt ? nivṛttā tarṣā viṣaya-tṛṣṇā yeṣāṁ tair āvirbhūtaPage 3 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) svātmānandair ātmārāmair upādhikyena gīyamānāt | mumukṣūṇāṁ bhavauṣadhāt saṁsāra-roga-nivarttakāt | muktānāṁ śabdārthamādhurībhyāṁ śrotra-manasor abhirāmāt | mumukṣu-jīvanmukta-muktaniṣevyād iti pumartha-rūpatvaṁ vyaktam | paśughnād vineti paśyaty aviśeṣeṇeti paśuḥ kṛṣṇa-tad-anya-caritayoḥ sāmya-darśī vimukhas tathābhūtam ātmānaṁ sampādya hanty adhaḥ-pātayatīti tasmād vinā | yad vā, paśughnaḥ svargārthī karmaṭhas tasmād vinā, traivargikās te puruṣā vimukhā hari-medhasaḥ | kathāyām [bhā.pu. 3.32.18] ity-ukteḥ | paśughno vyādhas tasmād vineti vā | sa khalu santata-hiṁsānuviddha-buddhir lokadvaya-sukha-spṛhā-varjita ity arthaḥ | ahaṁ tv āgarbhāt tenaiva pālitaḥ, saṁprati mumurṣus tac-caritāny eva viśeṣata upajīvāmīti ||4|| —o)0(o—

|| 10.1.5 || pitāmahā me samare’marañjayair devavratādyātirathais timiṅgilaiḥ | duratyayaṁ kaurava-sainya-sāgaraṁ kṛtvātaran vatsa-padaṁ sma yat-plavāḥ || baladevaḥ : mat-kula-daivatatvāt kṛṣṇasya caritāni mama śrotavyāṇīti bhāvavān āha—piteti | amarān indrādīn jayantīti taiḥ | devavrato bhīṣmas tad-ādyair atirathais timiṅgila-sadṛśaiḥ duratyayaṁ duṣpāram api kauravasainya-sāgaraṁ vatsapadam iva kṛtvā me pitāmahā ataran | yato yat plavāḥ kṛṣṇa-naukāḥ santaḥ | tasya vīryāṇi vadasveti tṛtīyenānvayaḥ ||5|| —o)0(o—

|| 10.1.6 || drauṇy-astra-vipluṣṭam idaṁ mad-aṅgaṁ santāna-bījaṁ kuru-pāṇḍavānām | jugopa kukṣiṁ gata ātta-cakro mātuś ca me yaḥ śaraṇaṁ gatāyāḥ || baladevaḥ : mad-eka-rakṣakatvāc ca tac-caritāni me śrotavyānīty āha— drauṇy-astreṇa vipluṣṭaṁ dagdhaṁ mad-aṅgam | idam iti tarjanyā vakṣaḥ Page 4 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) spṛśati | ātta-cakro dhṛta-sudarśanaḥ | prathama-skandha-saṁvādād gadayā tad-astraṁ nirasya jugopa | cān mātur aṅgaṁ ca ||6|| —o)0(o—

|| 10.1.7 || vīryāṇi tasyākhila-deha-bhājām antar bahiḥ pūruṣa-kāla-rūpaiḥ | prayacchato mṛtyum utāmṛtaṁ ca māyā-manuṣyasya vadasva vidvan || baladevaḥ : sarva-gati-pradatvāc ca śravyāṇīty āha—akhilānāṁ dehabhājāṁ prāṇināṁ madhye ye’ntar antarmukhā bhaktās tebhyaḥ puruṣarūpair dvi-bhuja-caturbhuja-puruṣākārair amṛtaṁ paraṁānandaṁ | ye ca bahir bahirmukhā bhakta-vidrohiṇas tebhyaḥ, kālo’yam iti vihvalaḥ [bhā.pu. 10.4.3] ity ādi-vākyāt kāla-rūpair mārakatayā vibhātair mṛtyum utānantaram amṛtaṁ ca prayacchataḥ kṛṣṇasya vīryāṇi vadasva, gopāny api prakāśaya | bhāsanopasambhāṣā [pā. 1.3.47] ity ādi-sūtrād vades taṅ | yad vā, he sva ! mad-eka-bandho śrī-munīndra ! ato mad-dhitāyāvaśyaṁ brūhīti bhāvaḥ | pitta-dūṣita-rasaneṣu sitāpānakasya tiktatvavat teṣv ānanda-mūrter api dāruṇatayāvabhāsaḥ | kīdṛśasya tasya ? ity āha—māyeti | māyā vayunaṁ jñānam iti nighaṇṭukoṣād vijñāna-rūpa-manuṣyasyety arthaḥ | tam ekaṁ govindaṁ sac-cidānanda-vigraham iti śravaṇāt | na hi manuṣyākāraṁ svarṇa-piṇḍo manuṣya iti bhāvaḥ, māyayā manuṣyā yasyeti vā yan-māyayā manuṣya-sṛṣṭir ity arthaḥ ||7|| —o)0(o—

|| 10.1.8 || rohiṇyās tanayaḥ prokto rāmaḥ saṅkarṣaṇas tvayā | devakyā garbha-sambandhaḥ kuto dehāntaraṁ vinā ||

Page 5 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : viśeṣaṁ pṛcchati rohiṇyā iti caturbhiḥ | navame saṅkarṣaṇo rāmas tasyā rohiṇyās tanayaḥ proktaḥ | sa eva devakī-putreṣv api gaṇitaḥ | dehāntaraṁ vinā tad-garbha-sambandhaḥ kathaṁ ghaṭate ? ||8|| —o)0(o—

|| 10.1.9 || kasmān mukundo bhagavān pitur gehād vrajaṁ gataḥ | kva vāsaṁ jñātibhiḥ sārdhaṁ kṛtavān sātvatāṁ patiḥ || baladevaḥ : pitur vasudevasya gehād vrajaṁ bṛhad-vanaṁ kasmād dhetor gataḥ ? tad-gato’pi nandaḥ sva-putram ādāya [bhā.pu. 10.6.43] ity-ukteḥ pitur nandasya gehād bṛhad-vanāt kva kiṁ-viśiṣṭe sthāne jñātibhir gopaiḥ sārdhaṁ vāsaṁ kṛtavān ? jñātīn vo draṣṭum eṣyāmaḥ [bhā.pu. 10.45.23] iti gopān jñātīn vakṣyati ||9|| —o)0(o—

|| 10.1.10-12 || vraje vasan kim akaron madhupuryāṁ ca keśavaḥ | bhrātaraṁ cāvadhīt kaṁsaṁ mātur addhātad-arhaṇam || dehaṁ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ | yadu-puryāṁ sahāvātsīt patnyaḥ katy abhavan prabhoḥ || etad anyac ca sarvaṁ me mune kṛṣṇa-viceṣṭitam | vaktum arhasi sarvajña śraddadhānāya vistṛtam || baladevaḥ : madhūnāṁ puryāṁ śrī-mathurāyāṁ dvārvatyāṁ ca | mātur bhrātaraṁ kaṁsaṁ kasmād avadhīt | mātulatvād addhātad-arhaṇaṁ vadhāyogyam ||10|| dehaṁ śrī-vigrahaṁ manuṣya-sanniveśitvān manuṣya-ceṣṭā-prācuryāc ca mānuṣam āśritya cakṣur-āśritya rūpe sthita ity-ādivat prakāśyety arthaḥ | madhu-puryāṁ kati varṣāṇy avāsīt manuṣya-sanniveśitvaṁ tasya svarūpalakṣaṇaṁ, gūḍhaṁ paraṁ brahma manuṣya-liṅgam [bhā.pu. 7.9.48] iti nāradaḥ | parāśaraś ca, yatrāvatīrṇaṁ kṛṣṇākhyaṁ paraṁ brahma narākṛti [vi.pu. 4.11.4] ity abhāṇīt | yo yac-ceṣṭā-pracuraḥ sa tat tayā vyapadiśyate | yathā manuṣyo’pi rājā devavat siṁhavac ca viceṣṭanān nṛdevo nṛsiṁhaś ceti Page 6 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) | mānuṣaṁ bhautikaṁ deham āśritya gṛhītvety arthas tu durdhī-vijṛmbhita eva | tattvaṁ paraṁ yogināṁ [bhā.pu. 10.43.17] iti tad-dehasya paratattvatvenokteḥ ||11|| anabhijñena mayā te viśeṣāḥ kati praṣṭavyāḥ ? svayam eva sarvajñena bhavatā sarve te kathyantām iti bhāvenāha sarvam iti ||12|| —o)0(o—

|| 10.1.13 || naiṣātiduḥsahā kṣun māṁ tyaktodam api bādhate | pibantaṁ tvan-mukhāmbhoja-cyutaṁ hari-kathāmṛtam || baladevaḥ : na ca kṣut tṛḍ vyākulas tvaṁ kṣaṇaṁ virameti vācyam ity āha —naiṣeti ||13|| —o)0(o—

|| 10.1.14 || sūta uvāca— evaṁ niśamya bhṛgu-nandana sādhu-vādaṁ vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam | pratyarcya kṛṣṇa-caritaṁ kali-kalmaṣa-ghnaṁ vyāhartum ārabhata bhāgavata-pradhānaḥ || baladevaḥ : he bhṛgu-nandana śaunaka ! bhāgavatā bhaktā eva mānyatayā pradhānāni yasya sa vaiyāsakiḥ ||14|| —o)0(o—

|| 10.1.15 || śrī-śuka uvāca— samyag vyavasitā buddhis tava rājarṣi-sattama | vāsudeva-kathāyāṁ te yaj jātā naiṣṭhikī ratiḥ || Page 7 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : vyavahartum ārabhatety uktam api punaḥ śrī-śuka uvācety uktis tasya śukavan madhura-bhāṣitva-bodhanāya | vyāsaḥ ! tvadīya-tanayaḥ śukavan manojñaṁ | brūte vaco bhavatu tac chuka eva nāmnā || iti brahma-vaivarte śrī-kṛṣṇokteḥ | he rājarṣi-sattama ! tava buddhiḥ samyag vyavasitaṁ niścayo yasyās tādṛśī | yad yato buddheḥ ||15|| —o)0(o—

|| 10.1.16 || vāsudeva-kathā-praśnaḥ puruṣāṁs trīn punāti hi | vaktāraṁ pracchakaṁ śrotṝṁs tat-pāda-salilaṁ yathā || baladevaḥ : tat-kathā-praśnaṁ stauti—vāsudeveti | tat-pāda-salilaṁ śrīgaṅgā yathā trīn lokān punāti, tathā tat-kṛtas tat-kathā-praśne vaktr-ādīn puruṣān iti tvayāhaṁ munayaś ca tad-akathana-tad-aśravaṇādi-hetumālinyāt pāvitā iti bhāvaḥ | yathā-pūrvaṁ śraiṣṭhyam ||16|| —o)0(o—

|| 10.1.17 || bhūmir dṛpta-nṛpa-vyāja-daityānīka-śatāyutaiḥ | ākrāntā bhūri-bhāreṇa brahmāṇaṁ śaraṇaṁ yayau || baladevaḥ : tatra tāvad bhagavad-avatāre prasiddhaṁ hetum āha—bhūmir iti | dṛpta-nṛpa-vyājād iti vaṁśodbhavatvābhāve'pi ye karmaṇaiva ye daityāḥ, teṣām anīka-śatāyutair asaṅkhyātaiḥ sainyais tat-pāpa-puñjair yo bhūri-bhāraḥ, tenākrāntā bhūmiḥ sumeru-śikhara-sthaṁ brahmāṇaṁ śaraṇaṁ yayau prāptā ||17|| —o)0(o— || 10.1.18 ||

gaur bhūtvāśru-mukhī khinnā krandantī karuṇaṁ vibhoḥ | Page 8 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) upasthitāntike tasmai vyasanaṁ samavocata || baladevaḥ : gaur dhenur bhūtveti dayotpādanāya | vyasanaṁ duḥkham || 18|| —o)0(o—

|| 10.1.19 || brahmā tad-upadhāryātha saha devais tayā saha | jagāma sa-trinayanas tīraṁ kṣīra-payonidheḥ || baladevaḥ : brahmā tad-vyasanam upadhārya niśamya athety-adhikatvād idaṁ lakṣyate | sṛṣṭir mat-karma rakṣaṇaṁ tu viṣṇor atas taṁ kṣīradhinilayaṁ prāpyedaṁ nivedyam iti vimamarśa | tataḥ sumeru-śikharāt kṣīrapayonidhes tīraṁ jagāma | tayā bhūmyā saha ||19|| —o)0(o—

|| 10.1.20 || tatra gatvā jagannāthaṁ deva-devaṁ vṛṣākapim | puruṣaṁ puruṣa-sūktena upatasthe samāhitaḥ || baladevaḥ : jagannātham iti tatra gamanasya nyāyyatvam | devadevam iti tan-nivedana-śravaṇārhatvaṁ | varṣati vāñchitam ākampayati duḥkham iti prayojana-sampādakatvaṁ | puruṣa-sūktenopatasthe tuṣṭāva | samāhita ekāgra-cittaḥ san ||20|| —o)0(o— || 10.1.21 ||

giraṁ samādhau gagane samīritāṁ niśamya vedhās tridaśān uvāca ha | gāṁ pauruṣīṁ me śṛṇutāmarāḥ punar vidhīyatām āśu tathaiva mā ciram || Page 9 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tad-ājñāṁ brahmā devān avocad ity āha—giram iti | samādhau tatrāpi gagane samīrtām adṛṣṭa-vaktṛkām ity arthaḥ | gāṁ vāṇīm | pauruṣīṁ pauruṣeṇoktām | atrāṁśāṁśasya kṣīrābdhi-pater brahmādi-durlabhadarśanatvena mahaiśvaryeṇa tat-paraṁāṁśinaḥ kṛṣṇasyaiśvarye mahān atiśayo vyajyate | tathāpi deva-mānavādi-nikhila-loka-lakṣyatayā taccaritābhidhānaṁ tat-kṛpātiśaya-hetukaṁ | tad dhi nigūḍha-pāramaiśvaryaṁ caritaṁ phalakādhara-mukuravan manoharaṁ bhavati ||21|| —o)0(o—

|| 10.1.22 || puraiva puṁsāvadhṛto dharā-jvaro bhavadbhir aṁśair yaduṣūpajanyatām | sa yāvad urvyā bharam īśvareśvaraḥ sva-kāla-śaktyā kṣapayaṁś cared bhuvi || baladevaḥ : pauruṣīṁ vāṇīm anuvadati—puraiveti caturbhiḥ | dharāyā bhūmer jvaraḥ | bhavad-vijñāpanāt pūrvam eva puṁsā śrī-kṛṣṇenāvadhṛto jñātaḥ | tāvad bhavadbhir yaduṣu tad-aṁśair uddhavādibhiḥ sambhūya tat-putra-pautra-rūpeṇopajanyatām | tāvat kiyad ity āha—sa yāvat svakāla-śaktyā bhūmer bharaṁ kṣapayituṁ bhuvi caret prakaṭaḥ syād iti satvarair bhavadbhir bhāvyam | kīdṛśaḥ saḥ ? ity āha—īśvarāṇām asmadādīnāṁ īśvaraḥ svayaṁ bhagavān ity arthaḥ ||22|| —o)0(o—

|| 10.1.23 || vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ | janiṣyate tat-priyārthaṁ sambhavantu sura-striyaḥ || baladevaḥ : etad evāha—vasudevasya viśuddha-sattvāvatārasya nandanṛpasya śaureś ca gehe | sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra pumān apāvṛtaḥ [bhā.pu. 4.3.23] iti caturthe rudrokteḥ | puruṣo janiṣyate | na tv ahaṁ janiṣye ity anukteḥ | sa kiṁ garbhodaśayaḥ ? nety āha —para iti | tarhi kiṁ kāraṇodaśayaḥ ? nety āha—bhagavān iti | tarhi kiṁ para-vyomādhipatiḥ ? nety āha—sākṣād iti | ananyāpekṣi-rūpaḥ svayaṁ bhagavān śrī-kṛṣṇa ity arthaḥ | tat-priyārthaṁ śrī-rādhikā-rukmiṇy-ādīnāṁ sakhyārthaṁ sura-striyas tad-aṁśa-bhūtā upendrājitādi-manvantarāvatāraPage 10 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) striyaḥ | pūrvācarita-tad-bhajana-balāt pṛthag-bhūtāḥ sambhavantu jāyantām ity arthaḥ ||23|| —o)0(o—

|| 10.1.24 || vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ | agrato bhavitā devo hareḥ priya-cikīrṣayā || baladevaḥ : svena bhrātrā kṛṣṇena saha rājate svarāṭ | harir bhartṛ-harir itivad devo baladevaḥ | agrataḥ pūrvam eva bhaviṣyati | ya evāṁśena sahasra-vadano'nantaḥ | yasyaikāṁśena vidhṛtā jagatī jagataḥ pateḥ [bhā.pu. 10.65.28] iti vakṣyamāṇāt | yo vāsudevasya kṛṣṇasya kalā bhāgaḥ | hareḥ priyeti | mayi jyeṣṭhe sati naiścintyenāyaṁ līlāyiṣyate iti bhāvaḥ ||24|| —o)0(o—

|| 10.1.25 || viṣṇor māyā bhagavatī yayā sammohitaṁ jagat | ādiṣṭā prabhuṇāṁśena kāryārthe sambhaviṣyati || baladevaḥ : api ca, viṣṇor māyā ca sambhaviṣyati prakaṭiṣyati | prabhuṇā tenaivādiṣṭā satī | kīdṛśīty āha—bhagavatī | parākhyā yogākhyā ca yeśvarīty ucyate | parāyām māyā-śabdaḥ | svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ | ato māyā-mayaṁ viṣṇuṁ pravadanti sanātanam || iti śravaṇāt | yayāṁśena sva-praticchavi-bhūtena pradhānena triguṇena jagan-mohitam | tathā ca triguṇayā saha parā sambhaviṣyatīty arthaḥ | kim artham ? tatrāha —kāryārtha iti | devakī-saptama-garbha-samākarṣaṇa-yaśodā-svāpanādisampādanāya | tvac-chatruḥ kvāpy abhūd iti kaṁsa-vañcanādisampādanāya cety arthaḥ | ādyaṁ parayā sampādyate | na hi tatra triguṇā prabhavet | dvitīyaṁ tu triguṇayā, tādṛśa-duṣṭeṣu tasyā eva prabhāvāt | parākhya-svarūpa-śakter aṁśas triguṇeti dṛṣṭaṁ nārada-pañcarātre— jānāty ekā parā-kāntaṁ saiva durgā tad-ātmikā | yā parā paramā śaktir mahā-viṣṇu-svarūpiṇī || Page 11 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) yasyā vijñāna-mātreṇa parāṇāṁ paramātmanaḥ | muhūrtād deva-devasya prāptir bhavati nānyathā || ekeyaṁ prema-sarvasva-svarūpā śrī-kuleśvarī | anayā sulabho jñeya ādi-devo’khileśvaraḥ || asyā āvarikā śaktir mahā-māyākhileśvarī | yayā mugdhaṁ jagat sarvaṁ sarva-dehābhimāninaḥ || iti ca | ekety ekānaṁśābhidhānety arthaḥ ||25|| —o)0(o—

|| 10.1.26 || śrī-śuka uvāca—

ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ | āśvāsya ca mahīṁ gīrbhiḥ sva-dhāma paramaṁ yayau || baladevaḥ : itīti | viṣṇv-ājñānuvāda-prakaraṇena | paraṁaṁ sva-dhāma satya-lokam ||26|| —o)0(o—

|| 10.1.27 || śūraseno yadupatir mathurām āvasan purīm | māthurān chūrasenāṁś ca viṣayān bubhuje purā || baladevaḥ : vasudeva-gṛhe harer janma kathayiṣyaṁs tad-upayoginīṁ kathām āha—śūra iti | viṣayān deśān ||27|| —o)0(o—

|| 10.1.28 || rājadhānī tataḥ sābhūt sarva-yādava-bhūbhujām | mathurā bhagavān yatra nityaṁ sannihito hariḥ || baladevaḥ : rājadhānī nṛpa-nivāsaḥ | yatra nityaṁ sannihita ity anena tasyāś ca nityatvam uktam | nityāṁ me mathurāṁ viddhi nityaṁ Page 12 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vṛṇdāvanaṁ tathā iti pādmokteś ca | kiṁ ca, sarvādi-kalpe’vatariṣyan kṛṣnas tāṁ tat-parikarāṁś ca prāg āvirbhāvya tasyām avatarati | vihṛtya tasyāṁ evāntardhatte | punaḥ samaye saty evaṁ yāvat prākṛtikaḥ pralayo na syāt, na tu prati-samayaṁ kutaścid vaikuṇṭhād āgatyāvataratīti sūcyate | kiṁ ca, tad-avatāra-samaye paravyomādibhyo dhāmabhyas tad-adhīśāṁśās tasmin sambhavanti | tal-līlāvasāne sva-sva-dhāmāni gacchanti | paravareśo mahadaṁśa-yukto hy ajo’pi jāto bhagavān yathāgniḥ [bhā.pu. 3.2.15] iti tṛtīyavacanāt | tair eva tasya tat-tal-līlās tasyāṁ bhavanti | prākṛtike pralaye tu prakāśa-dvayam ekatāṁ nītvoparitane sva-loke virājatīti tattva-vidaḥ ||28|| —o)0(o—

|| 10.1.29 || tasyāṁ tu karhicic chaurir vasudevaḥ kṛtodvahaḥ | devakyā sūryayā sārdhaṁ prayāṇe ratham āruhat || baladevaḥ : sūryayā navoḍhayā | prayāṇe udvāhottara-vāsare sva-gṛhaṁ prayātum | etad udvāhe droṇa-parvaṇi viśeṣaḥ— yador abhūd anvavāye devamīḍha iti śrutaḥ | yādavas tasya ca sutaḥ śūras trailokya-saṁmataḥ || śūrasya śaurir nṛ-varo vasudevo mahāyaśāḥ | dhanuṣy anavaraḥ śūraḥ kārtavīrya-samo yudhi || tad-vīryaś cāpi tatraiva kule śinir abhūn nṛpaḥ | etasminn eva kāle tu devakasya mahātmanaḥ || duhituḥ svayaṁvare rājan sarva-kṣatra-samāgame | tatraiva devakīṁ devīṁ vasudevārtham āptavān || nirjitya pārthivān sarvān ratham āropayac chiniḥ | tāṁ dṛṣṭvā devakīṁ śaure rathasthāṁ puruṣa-rṣabhaḥ || nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa || [ma.bhā. 7.119.6-11] ity ādinā ||29|| —o)0(o—

|| 10.1.30 || ugrasena-sutaḥ kaṁsaḥ svasuḥ priya-cikīrṣayā | raśmīn hayānāṁ jagrāha raukmai ratha-śatair vṛtaḥ || Page 13 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : svasur bhaginyā devakyāḥ | raśmīn pragrahān | svayaṁ sārathyam akarod ity arthaḥ ||30|| —o)0(o—

|| 10.1.31 || catuḥ-śataṁ pāribarhaṁ gajānāṁ hema-mālinām | aśvānām ayutaṁ sārdhaṁ rathānāṁ ca tri-ṣaṭ-śatam || baladevaḥ : catur iti dvikam | pāribarham upaskaram | hemnāṁ mālāḥ santy eṣāṁ | triṣaṭ śataṁ —tat-tat-prakāra-bhedena sama-vargatrayātmakam aṣṭādaśa-śatam ity arthaḥ | sukumārīṇāṁ nava-yauvanānāṁ samalaṅkṛte tad-utsavopayogi-vicitrottama-vastra-bhūṣaṇādibhir yathāvidhy-alaṅkṛte | prakarṣeṇa śraddhayādāt ||31-32|| —o)0(o—

|| 10.1.32 || dāsīnāṁ sukumārīṇāṁ dve śate samalaṅkṛte | duhitre devakaḥ prādād yāne duhitṛ-vatsalaḥ || baladevaḥ : pūrvasya draṣṭavyam. —o)0(o—

|| 10.1.33 || śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhayaḥ samam | prayāṇa-prakrame tāta vara-vadhvoḥ sumaṅgalam || —o)0(o—

|| 10.1.34 || pathi pragrahiṇaṁ kaṁsam ābhāṣyāhāśarīra-vāk | asyās tvām aṣṭamo garbho hantā yāṁ vahase’budha || Page 14 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : pragrahiṇaṁ gṛhītāśva-raśmiṁ kaṁsam ābhāṣya, are kaṁseti sambodhya garbha-padoktiḥ, aṣṭamyāṁ kanyāyāṁ dṛṣṭāyāṁ api tasyāsandehāya | yāṁ vahase rathena bhartṛ-gṛhaṁ prāpayasi | he abudheti —śatru-janayitrī-vahanāt sva-maraṇājñānāc ca, sva-mātari snigdhaṁ kaṁsaṁ hariḥ kathaṁ hanyād iti tat-prākaṭya-śaithilya-śaṅkayātivyagrāṇāṁ devānāṁ tasyāṁ tasyāparādhotthāpanārtham adṛṣṭa-śarīrāṇāṁ teṣāṁ iyaṁ vāṇī | hari-mātaraṁ hantuṁ nāyaṁ śaknuyād iti niścayaś ca teṣāṁ vijñeyaḥ ||34|| —o)0(o—

|| 10.1.35 || ity uktaḥ sa khalaḥ pāpo bhojānāṁ kula-pāṁsanaḥ | bhaginīṁ hantum ārabdhaṁ khaḍga-pāṇiḥ kace’grahīt || baladevaḥ : ity ukta eva, na tu vicārita-tad-arthaḥ | bhaginīṁ hantum ārabdhaḥ sadya eva pravṛttaḥ | ādi-karmaṇi kartari ceti ktaḥ [Pāṇini 3.4.71] | khaḍga-pāṇiḥ san kace'grahīt | yataḥ khalaḥ | yo’tisnehād bhaginyāḥ sārathyam akarot sa tadaiva tyakta-raśmi-pratodo gṛhīta-tat-keśaḥ khaḍgena tāṁ hantuṁ pravṛtta iti khala-snehasyeyaṁ rītiḥ | pāpaṁ pāpa-mūrtitvān na kutaścit pāpāc chaṅkamānaḥ | kulapān vaṁśadharān aṁsati kula-pāṁsanaḥ kula-dūṣaṇa ity arthaḥ | aṁsa samāghāte ||35|| —o)0(o—

|| 10.1.36 || taṁ jugupsita-karmāṇaṁ nṛśaṁsaṁ nirapatrapam | vasudevo mahā-bhāga uvāca parisāntvayan || baladevaḥ : nṛśaṁsaṁ krūraṁ | nanu tādṛśaḥ sa kathaṁ tat-sāntvanaṁ śṛṇuyāt ? tatrāha—mahā-bhāga iti | bhāgyavataḥ pratikūlatāṁ vyāghrādayo’pi na kurvantīti bhāvaḥ | parisāntvayan sāmnā yuktibhir bhedena snehotpādanena ca krameṇa prabodhayan ||36|| —o)0(o—

|| 10.1.37 || Page 15 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrī-vasudeva uvāca—

ślāghanīya-guṇaḥ śūrair bhavān bhoja-yaśaskaraḥ | sa kathaṁ bhaginīṁ hanyāt striyam udvāha-parvaṇi || baladevaḥ : sambandha-lābhāv upakṛty-abhedau guṇa-kīrtanaṁ | sāma pañca-vidhaṁ bhedo dṛṣṭādṛṣṭa-bhayaṁ vaca iti sāmnaḥ pāñca-vidhyaṁ bhedasya dvai-vidhyaṁ varṇyate | tatrādau sāmnā prabodhayati— ślāghanīyeti | striyaṁ tatrāpi bhaginīṁ, tatrāpi tad-udvāha-parvaṇīti | api tu naiva tāṁ hantum arhatīti, anyathā śaurya-yaśasor hāniḥ | tatra ślāghanīyeti guṇa-kīrtanaṁ, bhojeti sambandhaḥ, bhaginīm ity abhedaḥ, kathaṁ hanyād iti śatru-jananyāḥ striyā vadhād vinivṛttyā yaśo-lābhaḥ, udvāheti mama patnī-prāptyā paropakṛtiś ca | striyā bhaginyā udvāha-parvaṇīti tad-dhanane yaśasvinas tava aihikaṁ duryaśaḥ, pāratrikaṁ narakaṁ ceti dṛṣṭādṛṣṭabhaya-lakṣaṇena dvividhena bhedena ca prabodhanam uktam | gīr devī tv evaṁ vyanakti | ślāghyeṣu madhye guṇo nyūnaḥ | bhojo kalahitvena khyātās teṣāṁ yaśaḥ kalahādhikyaṁ tat-karaḥ | sa kathaṁ bhaginīṁ ekāṁ hanyād iti tu nikhilaṁ kulam iti ||37|| —o)0(o—

|| 10.1.38 || mṛtyur janmavatāṁ vīra dehena saha jāyate | adya vābda-śatānte vā mṛtyur vai prāṇināṁ dhruvaḥ || baladevaḥ : mṛtyu-bhayenaināṁ hanmīti cet tatrāha—he vīra ! janmavatāṁ labdha-janmanāṁ dehena sahaiva mṛtyur jāyate | pratikṣaṇaṁ pariṇāmasya darśanāt | vīreti tatra vīratvaṁ na syād iti bhāvaḥ | tathāpi kālavilambārthaṁ hanmīti cet, tatrāha—adya veti | vā-śabdābhyāṁ ubhayoḥ pakṣayoḥ prādhānyaṁ bodhyate | tathā cāvaśyake mṛtyau sati vilambamātrārtham īdṛśa-pāpārjanaṁ na yuktam iti | anupārjita-pāpasya punar janmani sukha-bhogo bhaviṣyaty eveti bhāvaḥ ||38|| —o)0(o—

|| 10.1.39 || dehe pañcatvam āpanne dehī karmānugo’vaśaḥ | Page 16 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) dehāntaram anu prāpya prāktanaṁ tyajate vapuḥ || baladevaḥ : bhāvaṁ sphuṭayann āha—deha iti | dehe pañcatvaṁ maraṇāpanne sati, ādi-karmaṇi ktaḥ [Pāṇini 3.4.71] | dehī jīvo dehāntaraṁ prāpya, anu paścāt, prāktanaṁ vapus tyajati | karmānuga iti karma-racite para-dehe bhogaḥ syād eveti | bhoga-sādhanatva-buddhyā vartamāna-deharakṣāyai pāpācaraṇaṁ nocitam iti bhāvaḥ | avaśa iti tad-rakṣaṇe’pi nāyaṁ samartha ity arthaḥ ||39|| —o)0(o—

|| 10.1.40 || vrajaṁs tiṣṭhan padaikena yathaivaikena gacchati | yathā tṛṇa-jalaukaivaṁ dehī karma-gatiṁ gataḥ || baladevaḥ : para-deha-lābhānantaram eva pūrva-deha-tyāge dṛṣṭāntaḥ— vrajan puruṣo yathaikena puro dhṛtena padā tiṣṭhan paścād anyena pūrvadeśād utpāṭya agre nihitena gacchati, na cobhābhyām pādābhyāṁ yugapat pūrva-deśaṁ parityajya para-deśaṁ gacchati | atra prāpti-tyāgāv ekasyā bhūmer evety asantoṣād anyaṁ dṛṣṭāntam āha—yatheti | tṛṇa-jalaukā khalu tṛṇāntaram avaṣṭabhyaiva pūrvaṁ tṛṇaṁ tyajatīti | evaṁ karma-mārge vartamāno’nyo’pīti ||40|| —o)0(o—

|| 10.1.41 || svapne yathā paśyati deham īdṛśaṁ manorathenābhiniviṣṭa-cetanaḥ | dṛṣṭa-śrutābhyāṁ manasānucintayan prapadyate tat kim api hy apasmṛtiḥ || baladevaḥ : nanv eṣa deha evātmā, tāmbūla-rāga-nyāyena jñānaṁ tasya dharmaḥ, na khalv etad-dehād anyasminn ātmani mānam asti, tasmād dehasyātmano rakṣā kāryeti śaṅkā-nirāsāya dehātmanor bhedam āha— tribhiḥ | svapne yathedṛśaṁ jāgrad-deha-sadṛśaṁ premāspadaṁ dehaṁ paśyati, jāgrad api manorathena caran ko’pi rājā indraś ca bhavati, taṁ taṁ dehaṁ paśyatīty arthaḥ | tasmin dṛṣṭe dehe abhiniviṣṭa-cetano Page 17 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) labdhātmābhimāno bhavati | tatra sādhanam āha—dṛṣṭaṁ rājādi, śrutam indrādi, tābhyām āhita-saṁskāreṇa manasānucintayan bhāvayann iti | apasmṛtir vismṛta-jāgara-dehaḥ san, tat kim api svapnādi-śarīraṁ prapadyate | etad-dehasyātmatve tad-dharmaś cetanānyatra na saṅkrameta | tathā ca nānā-dehānugatātmānubhavād dehād anya ātmeti, na ca jñānaṁ dehasya dharmas tasmin mṛte tasyāpratyayāt ||41|| —o)0(o—

|| 10.1.42 || yato yato dhāvati daiva-coditaṁ mano vikārātmakam āpa pañcasu | guṇeṣu māyā-raciteṣu dehy asau prapadyamānaḥ saha tena jāyate || baladevaḥ : mṛtyu-samaye daivena phalābhimukhena karmaṇā coditaṁ preritaṁ mano yato yato yaṁ yaṁ vikārātmakaṁ deva-mānavādi-dehaṁ dhāvati, dhāvat sat āpa labhate sma | asau dehī pañcasu guṇeṣu bhūteṣu hari-māyayā dehādi-rūpeṇa raciteṣu tena manasā saha jāyate | prapadyamānaḥ putre puṣṭe aham eva puṣṭaḥ iti-van-mano-dharmam abhiniveśaṁ tasmin prāpnuvann iti bahu-dehānugasyekasyātmanas tebhyo bhedaḥ siddhaḥ ||42|| —o)0(o—

|| 10.1.43 || jyotir yathaivodaka-pārthiveṣv adaḥ samīra-vegānugataṁ vibhāvyate | evaṁ sva-māyā-raciteṣv asau pumān guṇeṣu rāgānugato vimuhyati || baladevaḥ : evaṁ dehātmanor bhedaṁ pratipādya dehadharmānutpattyādīn dehī svasmin manyate, ity atra dṛṣṭāntam āha—jyotir iti | adaś candrādi-pratibimba-jyotir yathodaka-pūriteṣu pārthiveṣu pātreṣu samīra-vegam anugataṁ sat sa-kampaṁ vibhāvyate, vāyu-hetukodakampas tatra pratīyata ity arthaḥ | Page 18 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) evam asau pumān jīvaḥ svato nirvikāro’pi svādhikāriṇyā pareśa-māyayā raciteṣu guṇeṣu dehendriyādiṣu rāgeṇa mano-dharmeṇānugato vimuhyati—ātmani dehābhimānaṁ mohaṁ vindatīty arthaḥ | tathā cātmā janmādi-vikāra-śūnyo dehas tu tadvān iti tādṛśasya rakṣāyai naraka-nipātahetuḥ strī-vadho na vidheyaḥ | ākāśa-vāg-uddiṣṭān mṛtyoś ced bhayaṁ, tarhi tasyāḥ prāmāṇyād devakī-janmāntara-putrāt sa syād eva, ciraṁ cet tadrakṣām apekṣase, tarhi mārkaṇḍeyādivat sat-karmaivānutiṣṭheti ||43|| —o)0(o—

|| 10.1.44 || tasmān na kasyacid droham ācaret sa tathā-vidhaḥ | ātmanaḥ kṣemam anvicchan drogdhur vai parato bhayam || baladevaḥ : sāmopāyaṁ vidhāya punar bhedam āha | yasmād drogdhuḥ puruṣasya parato yamāditaḥ sakāśād durnivāraṁ bhayaṁ, tasmāt tathāvidho vināśi-dehaḥ kasyacij janasya drohaṁ nācaret ||44|| —o)0(o—

|| 10.1.45 || eṣā tavānujā bālā kṛpaṇā putrikopamā | hantuṁ nārhasi kalyāṇīm imāṁ tvaṁ dīna-vatsalaḥ || baladevaḥ : punar anivṛttaṁ vīkṣya dayāṁ lajjāṁ ca janayan sāmnāha— eṣeti | putrikopamā dayanīya-putrī-samā puttalikāvad bhayena caitanya-hīnā vā | kalyāṇīṁ nirdoṣāṁ yatas tvaṁ dīna-vatsalaḥ | gīrdevī tv evaṁ sūcayati —dīnād api rājakaratvena vatsam api lāsi gṛhṇāsīti ||45|| —o)0(o—

|| 10.1.46 || śrī-śuka uvāca—

evaṁ sa sāmabhir bhedair bodhyamāno’pi dāruṇaḥ | na nyavartata kauravya puruṣādān anuvrataḥ || Page 19 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : codyamāna prabodhyamānaḥ | puruṣādān daityān ||46|| —o)0(o—

|| 10.1.47 || nirbandhaṁ tasya taṁ jñātvā vicintyānakadundubhiḥ | prāptaṁ kālaṁ prativoḍhum idaṁ tatrānvapadyata || baladevaḥ : ānaka-dundubhir ity asyāyaṁ bhāvaḥ—yasya janma-samaye devair atihṛṣṭair dundubhir vāditas tasya me nedṛśam amaṅgalaṁ bhāvīti vicintya prāptaṁ kālaṁ mṛtyuṁ prativoḍhum vañcayituṁ | tatra tadedam anvapadyata viniścitavān ||47|| —o)0(o—

|| 10.1.48 || mṛtyur buddhimatāpohyo yāvad buddhi-balodayam | yady asau na nivarteta nāparādho’sti dehinaḥ || baladevaḥ : apohyaḥ pratikāryaḥ | yāvān buddhi-balasyodayo yatra tad yathā syāt, tathā | tathāpi yady asau mṛtyur na nivarteta tadopekṣāhetuko’parādho yāpanaḥ ||48|| —o)0(o—

|| 10.1.49 || pradāya mṛtyave putrān mocaye kṛpaṇām imām | sutā me yadi jāyeran mṛtyur vā na mriyeta cet || baladevaḥ : tatraivaṁ vidhāsyāmīti svagatam āha dvayena | mṛtyave kaṁsāya | nanv etad apy ayogyam ity āśaṅkyāha—sutā iti | yadi me sutā na jāyeran, tarhi na kācic cintā | yadi jāyeran, tāvatāpi kālenāpi mṛtyuḥ kaṁso na mriyeta, tadā tv ayogyam eva syāt | samprati devakī tu jīveta, kaṁse mṛte tu naiścintyam eva bhāvi ||49|| Page 20 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.1.50 || viparyayo vā kiṁ na syād gatir dhātur duratyayā | upasthito nivarteta nivṛttaḥ punar āpatet || baladevaḥ : viparyayo veti | samarpito mat-putras taṁ hanyād vā | nanu, bālāt tvat-putrāt prauḍhasya tasya vadhaḥ kathaṁ ? tatrāha—gatir iti | asyās tvām aṣṭamo garbho hantā [bhā.pu. 10.1.34] iti vaktur dhātur gatir duratyayā durlaṅghyā | evaṁ ca sati kaṁsa-hastād upasthito devakī-mṛtyur nivarteta, tathā praputrārpaṇa-rūpa-mat-pratijñayā nivṛtto'pi kaṁsasya mṛtyuḥ punar āpated āgataḥ syāt ||50|| —o)0(o—

|| 10.1.51 || agner yathā dāru-viyoga-yogayor adṛṣṭato’nyan na nimittam asti | evaṁ hi jantor api durvibhāvyaḥ śarīra-saṁyoga-viyoga-hetuḥ || baladevaḥ : mad-vicintitam idaṁ nāsambhavaṁ, yataḥ prāṇinām adṛṣṭam avitarkyam iti sa-dṛṣṭāntam āha—agnir iti | agniḥ kvacid antika-sthaṁ taruṁ na dahati, dūrasthaṁ cotplutya dahati | evaṁ vanaṁ dahato’gner yau dāruṇo viyoga-yogau tayor adṛṣṭato'nya-nimittaṁ nāsti, tarūṇāṁ sukhaduḥkhādṛṣṭam eva tatra hetuḥ | evam eva jantoḥ prāṇinaḥ śarīra-saṁyogaviyogayor hetur durvibhāvyo'dṛṣṭa-viśeṣa eva ||51|| —o)0(o—

|| 10.1.52 || evaṁ vimṛśya taṁ pāpaṁ yāvad-ātmani-darśanam | pūjayāmāsa vai śaurir bahu-māna-puraḥsaram ||

Page 21 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : śaurir vasudevaḥ | yāvat yat-pramāṇam ātmanā buddhyā nidarśanaṁ jñānaṁ yatra tad yathā syāt, evaṁ vimṛśya taṁ pāpaṁ kaṁsaṁ pūjayāmāsa bahis tuṣṭāva ||52|| —o)0(o—

|| 10.1.53 || prasanna-vadanāmbhojo nṛśaṁsaṁ nirapatrapam | manasā dūyamānena vihasann idam abravīt || baladevaḥ : tad-vañcaṇāya prasanna-mukho’ntaḥ santapyamānaḥ ||53|| —o)0(o—

|| 10.1.54 || śrī-vasudeva uvāca— na hy asyās te bhayaṁ saumya yad vai sāhāśarīra-vāk | putrān samarpayiṣye’syā yatas te bhayam utthitam || baladevaḥ : he saumya ! asyā devakyāḥ sakāśāt te bhayaṁ nāsti, kintv aṣṭamāt putrād iti sā aśarīra-vāg yad yathā—ato’ṣṭāpi putrāṁs te samarpayiṣyāmi | yataḥ putrāt te bhayam utthitaṁ sa eva tvayā vadhyatām, aṣṭāv eva vā paramparāpekṣayā sarveṣāṁ aṣṭamatvād ity ativisrambho darśitaḥ ||54|| —o)0(o—

|| 10.1.55 || śrī-śuka uvāca— svasur vadhān nivavṛte kaṁsas tad-vākya-sāra-vit | vasudevo’pi taṁ prītaḥ praśasya prāviśad gṛham || baladevaḥ : asya vasudevasya vākye yaḥ sāro yuktis tad-vit | praśasya dharmiṣṭho’sīti saṁstūya ||55|| —o)0(o— Page 22 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.1.56 || atha kāla upāvṛtte devakī sarva-devatā | putrān prasuṣuve cāṣṭau kanyāṁ caivānuvatsaram || baladevaḥ : kāle santānodaya-samaye upāvṛtte prāpte sati sarveṣāṁ brahmādīnāṁ api devatā bhagavan-mātṛtvāt pūjyā | anuvatsaram iti vibhakty-arthe’vyayībhāvaḥ aṣṭasu varṣeṣv aṣṭau putrān prasuṣuve kanyāṁ caikāṁ subhadrāṁ ||56|| —o)0(o—

|| 10.1.57 || kīrtimantaṁ prathamajaṁ kaṁsāyānakadundubhiḥ | arpayāmāsa kṛcchreṇa so’nṛtād ativihvalaḥ || baladevaḥ : kṛcchreṇa kaṣṭena anṛtād bhītaḥ ||57|| —o)0(o—

|| 10.1.58 || kiṁ duḥsahaṁ nu sādhūnāṁ viduṣāṁ kim apekṣitam | kim akāryaṁ kadaryāṇāṁ dustyajaṁ kiṁ dhṛtātmanām || baladevaḥ : nanu vasudevo’nṛtād bibhetu nāma, sva-samakṣaṁ putravadhaḥ kathaṁ tena soḍhavyaḥ ? tatrāha—kiṁ iti | sādhūnāṁ satyasandhānām | nanu vināpi kaṁsājñāṁ putra-mātrārpaṇaṁ kathaṁ pratijñātam ? tatrāha—viduṣām kim iti | para-tattva-vidāṁ putraiḥ kim iti bhāvaḥ | nanu satya-sandhasya tasya svayam eva vadhāyānītaṁ bālaṁ kaṁso jātadayaḥ san na hanyāt | tatrāha—kim akāryam iti | kadaryāṇām atipāpināṁ | nanu, devakī kathaṁ putrān tatyāja ? tatrāha—dustyajam kim iti | dhṛto hṛdy ātmā harir yais teṣāṁ iti | mad-garbhād āvirbhūya hariḥ kaṁsaṁ sa-gaṇaṁ Page 23 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) nihatyānandān varṣiṣyatīti tad-āśayā tat-pūrva-putrārpaṇaṁ sarva-duḥkhaṁ ca tayā soḍham iti bhāvaḥ ||58|| —o)0(o—

|| 10.1.59 || dṛṣṭvā samatvaṁ1 tac chaureḥ satye caiva vyavasthitim | kaṁsas tuṣṭa-manā rājan prahasann idam abravīt || baladevaḥ : samatvaṁ putreṣu mamatva-virahāt sarvatra sāmyam ||59|| —o)0(o—

|| 10.1.60 || pratiyātu kumāro’yaṁ na hy asmād asti me bhayam | aṣṭamād yuvayor garbhān mṛtyur me vihitaḥ kila || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.1.61 || tatheti sutam ādāya yayāv ānakadundubhiḥ | nābhyanandata tad-vākyam asato’vijitātmanaḥ || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.1.62-63 || nandādyā ye vraje gopā yāś cāmīṣāṁ ca yoṣitaḥ | vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ || 1

mamatvam [amamatvam] iti pāṭhāntaram.

Page 24 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) sarve vai devatā-prāyā ubhayor api bhārata | jñātayo bandhu-suhṛdo ye ca kaṁsam anuvratāḥ || baladevaḥ : etan nārado’bhyetya kaṁsāyāhety uttareṇa sambandhaḥ | etat kiṁ ? tatrāha—nandādyā ye iti yugmakam | yāś cāmīṣāṁ yoṣito yaśodādayaḥ | vasudevādyā vṛṣṇaya iti yadūnāṁ upalakṣaṇaṁ ca-śabdāt tad-bhṛtyāś ca | paraḥ ca-śabdo’py-arthe | te ca tāś cety arthaḥ | ubhayor nanda-vasudeva-kulayoḥ | devatā-prāya iti yaduṣu keṣāṁcid asuratvāt | ye ca kaṁsaṁ pratyanuvratā bhaktāyamānā, jñātayaḥ sapiṇḍāḥ, bandhavaḥ sambandhinaḥ, suhṛdo mitrāṇi ||62|| —o)0(o—

|| 10.1.64 || etat kaṁsāya bhagavāñ chaśaṁsābhyetya nāradaḥ | bhūmer bhārāyamāṇānāṁ daityānāṁ ca vadhodyamam || baladevaḥ : bhagavān sarvajñaḥ | kaṁsasya śāntyā harer avatāre vilambaḥ syāt | tena devāś ca bhaktāś ca pitarau ca bhūmiś cānanda-bhājo na syur iti jānann ity arthaḥ | kaṁsa-kartṛkena satāṁ vidroheṇa kaṁsaṁ ghātayituṁ mithyā-sauhārdāviṣkāreṇaitat śaśaṁsa | daityānāṁ vadhodyamaṁ devaiḥ kṛtaṁ sumeru-śikhare deva-samāje sākṣāc chrutaṁ śaśaṁseti yojyaṁ ||63|| —o)0(o—

|| 10.1.65 || ṛṣer vinirgame kaṁso yadūn matvā surān iti | devakyā garbha-sambhūtaṁ viṣṇuṁ ca sva-vadhaṁ prati || baladevaḥ : ṛṣer iti yugmakam | nāradasya vinirgame yadūn nandādīn vasudevādīṁś ca surān matvā, sva-vadhaṁ prati viṣṇuṁ ca matvā, pūrvaśatrur viṣṇur devakyām āvirbhūya tvāṁ haniṣyatīti nāradād avagatyety arthaḥ ||65|| —o)0(o— Page 25 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.1.66 || devakīṁ vasudevaṁ ca nigṛhya nigaḍair gṛhe | jātaṁ jātam ahan putraṁ tayor ajana-śaṅkayā || baladevaḥ : ajano viṣṇus tac-chaṅkayā ||66|| —o)0(o—

|| 10.1.67 || mātaraṁ pitaraṁ bhrātṝn sarvāṁś ca suhṛdas tathā | ghnanti hy asutṛpo lubdhā rājānaḥ prāyaśo bhuvi || baladevaḥ : kaṁsasya daurjanyān naitac citram ity āha—mātaram iti yathāpūrvaṁ gauravādhikyam ||67|| —o)0(o—

|| 10.1.68 || ātmānam iha sañjātaṁ jānan prāg viṣṇunā hatam | mahāsuraṁ kālanemiṁ yadubhiḥ sa vyarudhyata || baladevaḥ : jānan nārada-vākyāt ||68|| —o)0(o—

|| 10.1.69 || ugrasenaṁ ca pitaraṁ yadu-bhojāndhakādhipam | svayaṁ nigṛhya bubhuje śūrasenān mahā-balaḥ || baladevaḥ : śūrasenān iti māthurāṇāṁ tad-antargatatvād grahaṇam ||69|| iti śrīmad-bhāgavate mahā-purāṇe daśama-skandhe śrīmad-baladevavidyābhūṣaṇa-kṛta-vaiṣṇava-nandinyāṁ prathamo’dhyāyaḥ ||1|| Page 26 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

Page 27 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) (10.2) atha dvitīyo’dhyāyaḥ bhagavato devakīgarbhe'nupraveśastatra brahmādidevakṛtaṁ tadīyaṁ stavanaṁ devakīsāntvanaṁ ca |

|| 10.2.1-2 || śrī-śuka uvāca pralamba-baka-cāṇūra-tṛṇāvarta-mahāśanaiḥ | muṣṭikāriṣṭa-dvivida-pūtanā-keśī-dhenukaiḥ || anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yutaḥ | yadūnāṁ kadanaṁ cakre balī māgadha-saṁśrayaḥ || baladevaḥ : prāpayya garbhaṁ devakyā rohiṇyāṁ yogayā prabhuḥ | tasyāḥ kukṣiṁ gataḥ kṛṣṇo dvitīye stūyate suraiḥ || yadubhiḥ sa vyarudhyata [bhā.pu. 10.1.68] ityuktaṁ virodhaṁ varṇayati — pralambeti dvikam | mahāśano'ghāsuraḥ | ariṣṭo vṛṣākṛtir dānavaḥ | māgadha-saṁśrayo jarāsandha-sahāyaḥ ||1-2||

—o)0(o—

|| 10.2.3 || te pīḍitā niviviśuḥ kuru-pañcāla-kekayān | śālvān vidarbhān niṣadhān videhān kośalān api || baladevaḥ : kurvādīn deśān nirviviśuḥ ||3|| Page 28 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.2.4-5 || eke tam anurundhānā jñātayaḥ paryupāsate | hateṣu ṣaṭsu bāleṣu devakyā augraseninā || saptamo vaiṣṇavaṁ dhāma yam anantaṁ pracakṣate | garbho babhūva devakyā harṣa-śoka-vivardhanaḥ || baladevaḥ : eke ityardhakam | akrūrādayas taṁ kaṁsam anuruddhānās tad-ājñāvahāḥ śrī-kṛṣṇāvatāra-didṛkṣayeti bodhyaṁ ||4|| hateṣv iti sārdhakaṁ | devakyāḥ saptamo garbho babhūva, yaṁ garbham anantaṁ pracakṣate | kīdṛśaṁ ? vaiṣṇavaṁ dhāma viṣṇor vyāpinaḥ kṛṣṇasyāṁśam ity arthaḥ | paramānandasyodara-gatatvād dharṣaḥ, kaṁsaḥ kadanaṁ kariṣyatīti vimarśāc chokaḥ | tayor vivardhanaḥ ||5|| —o)0(o—

|| 10.2.6 || bhagavān api viśvātmā viditvā kaṁsajaṁ bhayam | yadūnāṁ nija-nāthānāṁ yogamāyāṁ samādiśat || baladevaḥ : nāradopajāpasya phalaṁ tvarayā harer avatāraṇaṁ darśayati — bhagavān apīti | yadūnāṁ bhayaṁ viditvā yogamāyāṁ vimalādīnāṁ navānāṁ parāṁśānāṁ pañcamīṁ samādiśat ||6|| —o)0(o—

|| 10.2.7 || gaccha devi vrajaṁ bhadre gopa-gobhir alaṅkṛtam | rohiṇī vasudevasya bhāryāste nanda-gokule | anyāś ca kaṁsa-saṁvignā vivareṣu vasanti hi ||

Page 29 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : gaccheti sārdhakam | alaṅkṛtam iti svābhāvikasampattimattvaṁ | nanda-gokule iti ṣaḍ-garbha-vadhottaraṁ tasyā garbhaṁ sambhāvya vasudevenaiva tatrāpta-dvārā preṣiteti bodhyaṁ, na kevalaṁ saivaikā kintv anyāś ca tasya bhāryāḥ vivareṣu gamana-sthāneṣu tena preṣitā nivasanti ||7|| —o)0(o—

|| 10.2.8 || devakyā jaṭhare garbhaṁ śeṣākhyaṁ dhāma māmakam | tat sannikṛṣya rohiṇyā udare sanniveśaya || baladevaḥ : jaṭhare santaṁ garbhaṁ bhrūṇam | kīdṛśaṁ ? ity āha— śeṣākhyam aṁśeneti bodhyaṁ | māmakaṁ dhāma svarūpam āśrayaṁ ca tasyādhāra-śakti-rūpatvāt | samyak sukha-pūrvakam alakṣitaṁ nitarāṁ kṛṣṭvā | tasya nitya-rohiṇī-mātṛkatve’pi pūrvaṁ devakyāḥ garbhe praveśo man-nivāsa-śayyādi-rūpa-śeṣāṁśa-sthāpanāyeti rahasyaḥ | patyuḥ sakāśāt sa-garbheyam ihāgateti gokule khyātir bodhyā ||8|| —o)0(o—

|| 10.2.9 || athāham aṁśa-bhāgena devakyāḥ putratāṁ śubhe | prāpsyāmi tvaṁ yaśodāyāṁ nanda-patnyāṁ bhaviṣyasi || baladevaḥ : kim artham evaṁ kāryaṁ tatrāha—athety antaram eva tena baladevasyālpakālāgrajatvaṁ vyajyate | aṁśa-bhāgenāhaṁ devakyāḥ śauri-patnyāḥ vakṣyamāṇārthān nanda-patnyāś ca putratāṁ prāpsyāmi | aṁśānāṁ bhāgo bhajanam anuvṛttir yatra teneti vā | aṁśair jñāna-balādibhir bhāgo bhakteṣv anuvṛttir yasya teneti vā | aṁśānāṁ brahmādīnāṁ bhāgena bhāgadheyeneti vā paripūrṇenety arthaḥ | atrāhuḥ—aṁśabhāgenāṁśāṁśena devakyāḥ putratām iti tasyā mayi paramaiśvaryapradhānatvāt putra-bhāvo gauṇaḥ | śrī-yaśodāyās tu mayi tad-bhāvo mādhurya-pradhānatvān mukhyo bhāvī | tvaṁ yaśodāyāṁ bhaviṣyasīti sā tvāṁ na vetsyati | alakṣya-vigrahaiva vraje sthāsyasīti bhāvaḥ ||9|| —o)0(o— Page 30 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.2.10-12 || arciṣyanti manuṣyās tvāṁ sarva-kāma-vareśvarīm | dhūpopahāra-balibhiḥ sarva-kāma-vara-pradām || nāma-dheyāni kurvanti sthānāni ca narā bhuvi | durgeti bhadrakālīti vijayā vaiṣṇavīti ca || kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca | māyā nārāyaṇīśānī śāradety ambiketi ca || baladevaḥ : tvad-ābhāsa-śaktiṁ māyāṁ vasudevenāneṣyamāṇāṁ vañcitakaṁsāṁ vindhyācalādi-sthāneṣu rājamānāṁ manuṣyāḥ pūjayiṣyantīty āha tribhiḥ | yataḥ sarva-kāmānāṁ nikhila-vastu-vāñchatāṁ lokānāṁ varām īśvarīṁ | nāmeti yugmakam | kurvanti kariṣyanti | mādhavasya bhaginī mādhavī ||10-12|| —o)0(o—

|| 10.2.13 || garbha-saṅkarṣaṇāt taṁ vai prāhuḥ saṅkarṣaṇaṁ bhuvi | rāmeti loka-ramaṇād balabhadraṁ balocchrayāt || baladevaḥ : rāmety atra sahasupā [pā. 2.1.4] iti samāsaḥ ||13|| —o)0(o—

|| 10.2.14 || sandiṣṭaivaṁ bhagavatā tathety om iti tad-vacaḥ | pratigṛhya parikramya gāṁ gatā tat tathākarot || baladevaḥ : tatheti punar om iti paramādareṇa harer vacaḥ pratigṛhya gāṁ pṛthivīṁ gatā sā | tat tad-anantaraṁ ||14|| —o)0(o—

|| 10.2.15 || Page 31 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) garbhe praṇīte devakyā rohiṇīṁ yoga-nidrayā | aho visraṁsito garbha iti paurā vicukruśuḥ || baladevaḥ : visraṁsitaḥ kaṁsenaiva mantra-japādinā pātita iti devakyāṁ snigdhā janā vicukruśur vilepur na tu tad viduḥ ||15|| —o)0(o—

|| 10.2.16 || bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ | āviveśāṁśa-bhāgena mana ānakadundubheḥ || baladevaḥ : bhagavān api kṛṣṇa aṁśena sva-vilāsa-para-vyomādhīśādyaṁśa-samūhena bhāgenaiśvaryādi-bhaga-samūhena ca sahānakadundubher mana āviveśa | parāvareśo mahad aṁśa-yuktaḥ [bhā.pu. 3.2.15] ity-ādi tṛtīyāt | tādṛśaḥ san tan-manasy āvirāsīt ||16|| —o)0(o—

|| 10.2.17 || sa bibhrat pauruṣaṁ dhāma bhrājamāno yathā raviḥ | durāsado’tidurdharṣo bhūtānāṁ sambabhūva ha || baladevaḥ : pauruṣaṁ puruṣasya kṛṣṇasya dhāma mūrti bibhrat | dhāma dehe gṛhe raśmāv iti viśvaḥ | durāsado rājakīyaiḥ sannidhātum aśakyaḥ | durdharṣaḥ kaṁsenāpy abhibhavitum aśakyaḥ ||17|| —o)0(o—

|| 10.2.18 ||

Page 32 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) tato jagan-maṅgalam acyutāṁśaṁ samāhitaṁ śūra-sutena devī | dadhāra sarvātmakam ātma-bhūtaṁ kāṣṭhā yathānanda-karaṁ manastaḥ || baladevaḥ : atha devakī-dehaṁ prāviśad ityāha—tato vasudeva-manasaḥ sakāśāt tat-pauruṣaṁ dhāma devī paramātmā devakī manasto manasi dadhāra | kīdṛśaṁ? jagato mūrtiman-maṅgalam | na cyuta eko'pyaṁśo yasya taṁ nikhilāṁśa-pūrṇam ityarthaḥ | śūra-sutena vasudevena vaidhadīkṣayā kāṇvāmnāya-khyātayā samāhitam arpitam iti hares tadaurasatvaṁ vyaktam | sarveṣāṁ bhaktānāṁ sarvasya śivasya cātmano manasaḥ kaṁ sukhaṁ yasmāt tam ātmanā svayam evāvirbhūtaṁ, nanu yogivad yatnena dhāraṇayā manasyānītam ityarthaḥ | anurūpaṁ dṛṣṭāntam āha—kāṣṭhā prācī dik yathānandakaraṁ candram iti | tad-uttaraṁ kukṣau ca dadhāreti bodhyam | diṣṭyāmba! te kukṣi-gataḥ paraḥ pumān iti devavākyāt | ayaṁ bhāvaḥ, vasudeva-devakyor deha-sambandhena harer nāpuruṣārtho jīvasyeva svamātā-pitror deha-sambandhena bhavet | sattvaṁ viśuddhaṁ vasudeva-śabditam ityādi caturtha-vākyena tvaṁ parā prakṛtiḥ sūkṣma iti vaiṣṇavokta-devakī-stotreṇa ca tayoḥ parāvatāratvokteḥ | na khalu saurabhiṇī-ratna-mandire tiṣṭhan nṛ-patir apumarthabhāk pratīta iti || 18|| —o)0(o—

|| 10.2.19 || sā devakī sarva-jagan-nivāsanivāsa-bhūtā nitarāṁ na reje | bhojendra-gehe’gni-śikheva ruddhā sarasvatī jñāna-khale yathā satī || baladevaḥ : sā parātmā devakī sarva-jagan-nivāsasya kṛṣṇasya nivāsabhūtāpi svayaṁ tad-anubhavena jātātyānandāpi satī nitarāṁ nikhilajanānandakatayā na reje, kintu svapārśvastha-dvitrāntaraṅga-janasāhitasvānandakatayaivetyarthaḥ | yato bhojendrasya kaṁsasya gṛhe ruddhā | yathā ghaṭādy-avaruddhā dīpa-śikhā gṛhaṁ na prakāśayati | yathā sarasvatī jñāna-khale vidyāvañcake ruddhā paropakārāya na bhavati | dīpa-śikhā Page 33 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) yathā prabalā satī svarodhakasya gṛhaṁ nirdahet, sarasvatī ca svarodhakaṁ pāpātiśayena vināśayet tathā svāparādhena kaṁsaṁ svarodhakaṁ seti vyajyate ||19|| —o)0(o—

|| 10.2.20 || tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁ virocayantīṁ bhavanaṁ śuci-smitām | āhaiṣa me prāṇa-haro harir guhāṁ dhruvaṁ śrito yan na pureyam īdṛśī || baladevaḥ : ajitāntarāṁ kukṣi-gatājitāṁ, prabhayā bhuvanaṁ virocayantīṁ tāṁ devakīṁ vīkṣya kaṁsaḥ svagatam āha—me matta-karīndrasya | hariḥ siṁhaḥ | guhāṁ kukṣiṁ | yata iyaṁ pūrvam īdṛśī nāsīt ||20|| —o)0(o—

|| 10.2.21 || kim adya tasmin karaṇīyam āśu me yad artha-tantro na vihanti vikramam | striyāḥ svasur guru-matyā vadho’yaṁ yaśaḥ śriyaṁ hanty anu kālam āyuḥ || baladevaḥ : sphuṭam āha—tasmin pūrva-mad-vairiṇi viṣṇau mayādya kimāśu kāryaṁ garbhasya evaiṣa na hantavyaḥ yato'rtha-tantraḥ svārthaparo'pi loko vikramaṁ na hanti garbha-stha-vadhe me vikrama-hānir ityarthaḥ | na kevalaṁ tad-dhānireva dharmādi-hāniś cetyāha—striyā iti | gurumatyā garbhiṇyāḥ anukṣaṇaṁ tat-kṣaṇameva ||21|| —o)0(o— Page 34 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.2.22 || sa eṣa jīvan khalu sampareto varteta yo’tyanta-nṛśaṁsitena | dehe mṛte taṁ manujāḥ śapanti gantā tamo’ndhaṁ tanu-mānino dhruvam || baladevaḥ : bhrūṇa-hatyayā jīvanaṁ nindyam ityāha—sa iti | atyantanṛśaṁsitena tad-dhatyā-lakṣaṇenātikrauryeṇa jīva-dehāt tasmāt bhītā manujā manasaiva śapanti, tad-dehe mṛte tu sati are mahāpāpin! kumbhīpāke nipateti sākṣepam uccair ākrośanti | tataśca tanu-māninaḥ prāṇi-hatyayāpi sva-tanuṁ mānayato lālayato janasya yad-andhaṁ tamas tadeva dhruvaṁ sa gantā gamiṣyatīti | tasmād garbhastho'yaṁ na hantavyaḥ, kintu jātas taruṇo hantavyas tena me vikrama-sthitir iti bhayahetuko'pi sva-daurjanya-stambho viveka-hetukatayaiva tena kalpita iti bodhyam ||22|| —o)0(o—

|| 10.2.23 || iti ghoratamād bhāvāt sannivṛttaḥ svayaṁ prabhuḥ | āste pratīkṣaṁs taj-janma harer vairānubandha-kṛt || baladevaḥ : svayam abhimānī prabhur upāya-jñaḥ ||23||

—o)0(o—

|| 10.2.24 || āsīnaḥ saṁviśaṁs tiṣṭhan bhuñjānaḥ paryaṭan mahīm | cintayāno hṛṣīkeśam apaśyat tanmayaṁ jagat ||

Page 35 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : vairānubandha-hetukaṁ kaṁsasya cittāveśam āha—āsīna iti | saṁviśan śayānaḥ hṛṣīkeśaṁ nikhilendriya-viṣayībhūtaṁ cintayan jagat tanmayaṁ tat-pradhānam apaśyat | premṇā tan-mayatva-darśanam ānandakaraṁ bhayena tu duḥkhakaram iti vivecyam ||24|| —o)0(o—

|| 10.2.25 || brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ | devaiḥ sānucaraiḥ sākaṁ gīrbhir vṛṣaṇam aiḍayan || baladevaḥ : vṛṣaṇaṁ līlāmṛta-varṣiṇaṁ kṛṣṇa-balāhakam aiḍayan tuṣṭavuḥ | tatra brahmā caturdaśa-bhuvana-mahā-kṣetra-karṣaka iva, bhavaś collāsita-sat-pakṣo nṛtyan nīlakaṇṭha iva, nāradādibhis tad-eka-jīvātubhiś cātakair iva | devaiś ca kaṁsādi-dāvāgni-parivṛtair gājendrair iva sākam iti sūcyate ||25|| —o)0(o—

|| 10.2.26 || satya-vrataṁ satya-paraṁ tri-satyaṁ satyasya yoniṁ nihitaṁ ca satye | satyasya satyam ṛta-satya-netraṁ satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ || baladevaḥ : svabhakta-rakṣaṇaika-vratatvāt kūṭasthatvāc ca prapattiyogyas tvam iti tāvad āhuḥ—he bhagavan! tvāṁ vayaṁ śaraṇaṁ prapannā ity anvayaḥ | kīdṛśam ity āha—satyam abādhitaṁ tv āśrita-trāṇa-rūpaṁ vrataṁ yasya taṁ, kaunteya pratijānīhi na me bhaktaḥ praṇaśyati [gītā 9.31] iti tvad-ukteḥ | satyebhyo jīva-pradhāna-kālebhyaḥ paraṁ śreṣṭhaṁ | tisro jñāna-bala-kriyāḥ satyā yasya taṁ parāsya śaktir ity ādau, svābhāvikī jñāna-bala-kriyā ca iti śravaṇāt | satyasya viśvasya yoniṁ kāraṇaṁ yāthārthyato’rthān vyadadhād iti śravaṇāt | brahma satyaṁ tapaḥ satyaṁ satyaṁ caiva prajāpatiḥ | satyād bhūtāni jātāni satyaṁ bhūtamayaṁ jagad || iti smaraṇāc ca | Page 36 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) satye parama-vyomni tad-upari śrī-gokulādau ca nihitaṁ sthitam | satyasya jīvātma-vṛndasya satyaṁ tad-apekṣayāpy atisatyaṁ | prāṇā vai satyaṁ teṣām eva satyam iti śravaṇāt | jīvātmanāṁ jñāna-saṅkoca-vikāśa-rūpapariṇāmābhāsas tad-virahāt parama-satyam ity arthaḥ | ṛtaṁ sūnṛtā vāṇī satyaṁ ca sama-darśanaṁ tayor netraṁ svāśriteṣu prāpakaṁ | satya ātmā śrī-vigraho yasya taṁ satyātmakaṁ nitya-mūrtim ity arthaḥ ||26|| —o)0(o—

|| 10.2.27 || ekāyano’sau dvi-phalas tri-mūlaś catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā | sapta-tvag aṣṭa-viṭapo navākṣo daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ || baladevaḥ : nanu vigraha-guṇa-dhāma-viśiṣṭo'haṁ ca prapañcaś ca yadi satyas tarhi mattaḥ sakāśān na kiñcit prapañce vailakṣaṇyam iti cet kālacchedyatvena tatra tad astītyāhaikāyana iti | asau samaṣṭi-vyaṣṭi-lakṣaṇaḥ prapañcaḥ prathamataḥ pravṛttatvād ādiḥ, kālena vṛścyata iti vṛkṣaḥ, ekā prakṛtir ayanam āśrayo yasya, dve sukha-duḥkhe phale yasya, trīṇi sattvarajas-tamāṁsi mūlāni yasya, catvāro dharmārtha-kāma-mokṣā rasā yasya, pañca śrotrādīnīndriyāṇi vidhā jñāna-prakārā yasya, ṣaṭ śoka-moha-jarāmṛtyu-kṣut-pipāsā ūrmaya ātmānaḥ svabhāvā yasya, sapta tvag-asṛṅmāṁsa-medo'sthi-vasā-śukrāṇi dhātavas tvaco yasya, pṛthivyādayaḥ pañca mano-buddhy-ahaṅkārāś cety aṣṭau viṭapāḥ śākhā yasya, nava dvārāṇy akṣāś chidrāṇi yasya, daśa prāṇāś chadāḥ patrāṇi santi yasya, dvāv īśajīvau khagau pakṣiṇau yatra saḥ, īdṛśo vṛkṣo yam āśritas taṁ tvām iti pūrveṇa sambandhaḥ | ubhayoḥ satyatve'pi nityatvānityatvābhyāṁ vailakṣaṇyam astīti tvam eva nityatvāt prayattavyaḥ ||27|| —o)0(o—

|| 10.2.28 || tvam eka evāsya sataḥ prasūtis tvaṁ sannidhānaṁ tvam anugrahaś ca | Page 37 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) tvan-māyayā saṁvṛta-cetasas tvāṁ paśyanti nānā na vipaścito ye || baladevaḥ : nanu brahmā devānāṁ prathamaḥ saṁbabhūva, viśvasya kartā bhuvanasya goptāḥ, eko rudro na dvitīyo'vatasthe iti brahma-rudrayoś ca jagat-kartṛtva-śravaṇān mamaiva tat-katṛtvaṁ kuto brūtheti cet tatrāhus — tvam iti | asya sataḥ satyasya jagata eka eva tvaṁ prasūtiḥ prakarṣeṇa sūtir utpattir yasmāt sa svatantra-kartetyarthaḥ | samyak nidhīyate'treti sannidhānaṁ layādhāraḥ, anugṛhṇāti pālyatīty anugrahaḥ pālakaś ca, ye tvan-māyayā saṁvṛta-cetasas te brahmādi-rūpeṇa tvāṁ nānā paśyanti, ye vipaścitaḥ śruti-tātparya-jñās te khalu tvām eva tat-tad-rūpaṁ paśyantīti sattvaṁ rajas tama iti prakṛter guṇās tair iti nirṇayāt tvameva brahmā rudraś ca bhavasi, yaṁ kāmaye taṁ tam ugraṁ kṛṇomi taṁ brahmāṇam iti śruty-artha-nirṇayena tat-tad-antaḥsthas tvam eva tatheti na ko'pi sandeha-gandhaḥ ||28|| —o)0(o—

|| 10.2.29 || bibharṣi rūpāṇy avabodha ātmā kṣemāya lokasya carācarasya | sattvopapannāni sukhāvahāni satām abhadrāṇi muhuḥ khalānām || baladevaḥ : avatārāntarair apy anyadāpi tvaṁ viśva-rakṣāṁ kṛtavān asītyāha—bibharṣīti | avabodhaś cid-eka-rasa ātmā vibhus tvaṁ rūpāṇi matsya-kūrma-varāhādīni bibharṣi prakaṭayasi | kim arthaṁ? lokasya kṣemāya rakṣaṇāya | kīdṛśāni ? sattvena niratiśayena balenopapannāni | satāṁ sukhāvahāni | khalānām abhadrāṇi duḥkhāvahānīti adhunāpi tathā kurviti bhāvaḥ ||29|| —o)0(o—

|| 10.2.30 || Page 38 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) tvayy ambujākṣākhila-sattva-dhāmni samādhināveśita-cetasaike | tvat-pāda-potena mahat-kṛtena kurvanti govatsa-padaṁ bhavābdhim || baladevaḥ : satāṁ sukhāvahānīty etad vivṛṇoti tvayīti | akhila-sattvānāṁ deva-mānavādi-samasta-prāṇināṁ dhāmny āśraye tvayi samādhinā tvaddivya-caritādi-nididhyāsanenāveśitaṁ yac cetas tena hetunā labdhena tvat-pāda-potenaike vaiṣṇavā agre bhavābdhiṁ go-vatsa-padaṁ tadvarti-jala-culukam iva kurvanti tad-astitvaṁ na jānantīti bhāvaḥ | mahatkṛtena mahadbhis tat tathā sampāditena ||30|| —o)0(o—

|| 10.2.31 || svayaṁ samuttīrya sudustaraṁ dyuman bhavārṇavaṁ bhīmam adabhra-sauhṛdāḥ | bhavat-padāmbhoruha-nāvam atra te nidhāya yātāḥ sad-anugraho bhavān || baladevaḥ : nanu mahāntas tat-pāda-potena taranti, sa katham anyair labhyaḥ ? tatrāha—svayam iti | he dyuman ! vijñāna-ghana-mūrte ! upāyāntaraiḥ sudustaraṁ bhīmaṁ bhavārṇavaṁ te svayaṁ samuttīrya bhavat-padāmbhoruha-rūpaṁ nāvam atra sampradāyarūpeṇa nidhāya tat-pāraṁ tvad-dhāma yātāḥ, yatas te’dabhraṁ bahusauhṛdaṁ bhūteṣu dayā yeṣāṁ tādṛśāḥ | nanu nāvikaṁ vinā kathaṁ nāvaś cālanaṁ ? tatrāha—satsv anugraho yasya sa bhavān tvam eva | sadbhiḥ sampradāyaḥ cālayed iti bhāvaḥ ||31|| —o)0(o—

|| 10.2.32 || ye’nye’ravindākṣa vimukta-māninas tvayy asta-bhāvād aviśuddha-buddhayaḥ | āruhya kṛcchreṇa paraṁ padaṁ tataḥ Page 39 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) patanty adho’nādṛta-yuṣmad-aṅghrayaḥ || baladevaḥ : anīdṛśās tu vidvāṁso'pi saṁsarantīty āha—ye'nye iti | he aravindākṣa! ye tvad-anugṛhītebhyaḥ sadbhyo’nye ya ātmā'pahata-pāpmā [cha.u. 8.7.1] iti prajāpaty-uktam aṣṭa-guṇaṁ svātmānaṁ vijñānaṁ brahma ced veda [tai.u. 2.5] ity ādi-śrutir nikhila-phaladatvena jānantas tasya samādhinā kṛcchreṇa paraṁ padaṁ tad-ātma-vastv āruhya sākṣāt-kṛtya vimukti-mānino jātāsmākaṁ vimuktir iti sa-garvāḥ santo nādṛta-yuṣmadaṅghrayaḥ kim anena sākāratvād anityeneti tvac-caraṇau nādriyante, te tvayi sarva-svāminy asta-bhāvād bhāva-tyāgād vaimukhyād aviśuddhabuddhayo viṣaya-rāga-kaluṣita-dhiyaḥ santaḥ, tataḥ padāt kṛcchrārūḍhād adhaḥ patanti— jīvan-muktā api punar bandhanaṁ yānti karmabhiḥ | yady acintya-mahā-śaktau bhagavaty aparādhinaḥ || ity ādismṛtibhyaḥ | tathā ca para-brahma-vigrahas tvaṁ, tvāṁ tathājānanto mūrkhā | evaṁ jaiva-svarūpa-sākṣātkāro’pi tvad-bhakti-sācivyād eva, yukta āsīta mat-paraḥ ity-ādi śrī-gītābhyaḥ ||32|| —o)0(o—

|| 10.2.33 || tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ | tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho || baladevaḥ : nanu māṁ bhajanto’pi kecid bhraṣṭā dṛṣṭāḥ kimiti ta eva tathocyante ? tatrāha—tathā neti | yathā tvad-aṅghry-avajñātāro bhraśyanti, tathā tāvakā neti vyatireko dṛṣṭāntaḥ | mārgād api na kim uta, mṛgyāt tvatta ity arthaḥ | cet kadācid bhraśyanti tadāpi tvayi baddha-sauhṛdā eva tiṣṭhanti —kṣipraṁ bhavati dharmātmā [gītā 9.32] ity-ādi-tvad-ukter eva bharatacitraketv-ādīnāṁ tvad-uktānāṁ vibhraṁśe’pi tvayi sauhṛda-vṛddheḥ pratyayād iti bhāvaḥ | tvayābhiguptāḥ santo vināyakānīkapānāṁ vighnavṛnda-senāpatīnāṁ mūrdhasu vicaranti tvat-pakṣapātān nirbhayāḥ santo vighnān vijitya tvāṁ sambhavantīty arthaḥ ||33|| —o)0(o— Page 40 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.2.34 || sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ | veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate || baladevaḥ : bhakti-pracārāya tvad-rūpasya prākaṭyam ity āha | viśuddhaṁ sattvaṁ vapuḥ śrī-vigrahaṁ bhavān śrayate prakāśayati, cakṣuḥ śrayan rūpe sthita ity atra śrayatiḥ prakāśārthaḥ | kim arthaṁ ? tatrāha—śarīriṇāṁ jīvānāṁ sthitau tvayi citta-sthairyāya sva-bhaktipracāra-phalako bhavān, bhakti-yoga-vidhānārthaṁ [bhā.pu. 1.8.19] iti kuntī-vākyāt | kīdṛśaṁ tat ? śreyasāṁ pumarthānām upāyanaṁ param āśrayam, phalam ata upapatteḥ [ve.sū. 3.2.38] iti nyāyāc ca | yena vapuṣālambanena janaḥ sat-prasaṅgī vedādibhiś caturāśrama-dharmaiś caturbhiḥ sārdhaṁ tavārhaṇam arcāṁ samīhate karoti ||34|| —o)0(o—

|| 10.2.35 || sattvaṁ na ced dhātar idaṁ nijaṁ bhaved vijñānam ajñāna-bhidāpamārjanam |2 guṇa-prakāśair anumīyate bhavān prakāśate yasya ca yena vā guṇaḥ || baladevaḥ : nanu, mad-vapuḥ kiṁ jaḍaṁ sattvaṁ brūtha ? tatrāha— sattvam iti | he dhātaḥ ! idaṁ sattvaṁ vapuś cen nijaṁ vijñānaṁ svaprakāśa-saṁvic-chakti-rūpaṁ na bhavet | kīdṛśaṁ ? ajñāna-bhidāyā vividhājñānasya mārjanaṁ vināśakaṁ, tarhi guṇasya sattvasya prakāśair bhavān anumīyetaiva, na tu sākṣātkriyetety arthaḥ | nanu kathaṁ mamānumānaṁ taiḥ syāt ? tatrāha—yasya guṇaḥ prakāśate, yena vā guṇaḥ prakāśata iti | prākṛtasya sattvasya tvadavyabhicāri-sambandhitva-mātreṇa vā tvad-eka- prakāśyatā-mātreṇa vā talliṅgam iti yathāruṇodayasya sūryodaya-sannidhi-liṅgatvaṁ | yathā ca dhūmasyāgni-liṅgatvaṁ, tathā ca vijñāna-rūpaṁ sattvaṁ saṁvic-chakti2

Or ajñāna-bhid āpa mārjanam.

Page 41 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) bhūtaṁ tvad-vapur na tu rajas-tamaḥ-sampṛktaṁ māyikaṁ sattvaṁ tasya vijñāna-śabditatvābhāvāt, anyonya-mithunāḥ sarve sarve sarvatra-gāminaḥ ity-ādi smṛtyā māyika-sattvasya tat-sampṛktatvābhidhānāc ca yadyapy ātmano vapur na bhinnaḥ tathāpi viśeṣād bheda-bhānaṁ sattā satīty ādivat ||35|| —o)0(o—

|| 10.2.36 || na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ | mano-vacobhyām anumeya-vartmano deva kriyāyāṁ pratiyanty athāpi hi || baladevaḥ : bhaktānugraha-khala-nigrahāyāvirbhāvitāni rūpāṇi nāmāni ca bhāvyāny eva teṣām iyattā-lābhāya na prayatanīyam atarkatvād ānantyāc cety āśayenāha—na nāmeti sākṣiṇas tasya tava guṇādibhiḥ saha nāma-rūpe nirūpayitavye sākalyena nirṇetuṁ śakye na bhavataḥ | janma-karmābhidhānāni santi me’nagha sahasraśaḥ | na śakyante 'nusaṅkhyātum anantatvān mayāpi hi || [bhā.pu. 10.51.36] iti vakṣyamāṇāt | tatra guṇāḥ —sārvajña-sārvaiśvarya-bhakta-vātsalyādayaḥ, janma — nandātmaja-vasudeva-sutety ādi, karma —pūtanāvadhagovardhanoddharādi, nāma —govinda-kṛṣṇety-ādi, rūpaṁ—śyāmasundaretyādi | etāni sāmastyena nirūpyāṇi nety arthaḥ | tathāpi kriyāyāṁ śravaṇasmaraṇādi-viśuddha-sattva-bhaktau satyāṁ tvad-bhaktās taiḥ saha te pratiyanty anubhavantīty arthaḥ | tad-iyattā tu labhyeti bhāvaḥ | tava kīdṛśasyety āha—manasā vacasā cānumeyaṁ vartma yasya, tārkikās tvāṁ jagat-kartāram anuminvanti bhaktāś tu sākṣāt-kurvantīty arthaḥ ||36|| —o)0(o—

|| 10.2.37 || śṛṇvan gṛṇan saṁsmarayaṁś ca cintayan nāmāni rūpāṇi ca maṅgalāni te | Page 42 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kriyāsu yas tvac-caraṇāravindayor āviṣṭa-cetā na bhavāya kalpate || baladevaḥ : kiñca nāma-rūpayor uccāraṇa-smaraṇābhyāsa eva kāryo na tu tayor iyattā-lābhāya yatna ityāha—kriyāsu laukikīṣv api sthito jano bhavāya na kalpate kintu mucyate evetyarthaḥ ||37|| —o)0(o—

|| 10.2.38 || diṣṭyā hare’syā bhavataḥ pado bhuvo bhāro’panītas tava janmaneśituḥ | diṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanair drakṣyāma gāṁ dyāṁ ca tavānukampitām || baladevaḥ : bhūmer bhāro'vaśyam apaneya iti bhaṅgyā nivedayanti | bhavataḥ padaḥ padbhyāṁ bhūmim iti śruteḥ pādodbhūtayā bhūmer bhāropanīta iti diṣṭyā bhadram etat adyaiva kaṁsādīn hatān jānīma iti bhāvaḥ | tvat-padakaiḥ sukomalair dhvaja-vajrāṅkuśādi-cihnasuśobhanair gāṁ bhūmiṁ dyāṁ svargaṁ cāṅkitāṁ ikṣyāmaḥ ||38|| —o)0(o—

|| 10.2.39 || na te’bhavasyeśa bhavasya kāraṇaṁ vinā vinodaṁ bata tarkayāmahe | bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani || baladevaḥ : asmad-abhyarthanayāsmadādi-rakṣārtham avatīrṇo'sīty asmākam abhimāna eva kevalaṁ vastutas tu svatantrasya tavānanda-rūpā krīḍaiveyam ityāha—na te iti | he īśa! te bhavasya devakyām āvirbhāvasya Page 43 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kāraṇaṁ vayaṁ na ca tarkayāmahe kintu vinodaṁ vineti jagat-sargādau līlaiva kāraṇaṁ na tv anyat kimapīty āha—sūtra-kāraḥ lokavat tu līlākaivalyam iti | kīdṛśasyetyāha—abhavasyeti apūrva-deha-yogo bhavas, tadrahitasya pūrva-siddha-dehasyaiva, prācyām indor iva devakyāṁ prādurbhavata ityarthaḥ | yata āśrayātmani tvayi tvām āśritya vidyamānayā avidyayā māyayā bhavādayo jīvānāṁ kṛtāḥ! he abhaya bhaya-nivartaka! yad-vicintanād eva kāla-bhayam api nivartate tatra tvayi kaḥ kaṁso varāka iti bhāvaḥ ||39|| —o)0(o—

|| 10.2.40 || matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsarājanya-vipra-vibudheṣu kṛtāvatāraḥ | tvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśa bhāraṁ bhuvo hara yadūttama vandanaṁ te || baladevaḥ : tathāpy adhīrāṇām asmākaṁ vijñāpanam avadhārayetyāha— matsyeti, aśveṣu hayagrīvaḥ, rājanyeṣu rāmacandraḥ, vipreṣu paraśurāmaḥ, vibudheṣu vāmanaḥ, tvaṁ nas tri-bhuvana-patīn tribhuvanaṁ ca yathā sarvadā pāsi tathādhunā bhuvo bhāraṁ hareti pūrṇasya te natir eva pūjetyāha—vandanaṁ te iti vadantaḥ śirobhiḥ praṇemuḥ ||40|| —o)0(o—

|| 10.2.41 || diṣṭyāmba te kukṣi-gataḥ paraḥ pumān aṁśena sākṣād bhagavān bhavāya naḥ | mābhūd bhayaṁ bhoja-pater mumūrṣor goptā yadūnāṁ bhavitā tavātmajaḥ ||

Page 44 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : hari-mātaraṁ stuvanta āśvāsayanti diṣṭyeti | yo'ṁśena paraḥ pumān kāraṇodaśayaḥ sa sākṣād bhagavān svayaṁ prabhur ityarthaḥ | bhavāya bhūtyai ||41|| —o)0(o—

|| 10.2.42 || śrī-śuka uvāca— ity abhiṣṭūya puruṣaṁ yad-rūpam anidaṁ yathā | brahmeśānau purodhāya devāḥ pratiyayur divam || baladevaḥ : yasya rūpam anidaṁ prapañcātītaṁ vijñānānandamayam ityarthaḥ | brahmeśānau purodhāyeti—asmān vañcayitvā kimapy adbhutam etau īkṣyata iti manvānās tāv agre kṛtvetyarthaḥ ||42||

iti śrīmadbhāgavate mahāpurāṇe daśamaskandhe śrīmadbaladevavidyābhūṣaṇakṛtavaiṣṇavānandinyāṁ dvitīyo'dhyāyaḥ ||2|| —o)0(o— iti śrīmad-bhāgavate mahā-purāṇe brahma-sūtra-bhāṣye pāramahaṁsyaṁ saṁhitāyāṁ vaiyāsikyāṁ daśama-skandhe garbha-gata-viṣṇor brahmādi-kṛta-stutir nāma dvitīyo’dhyāyaḥ | ||10.2|| * indicates edited verses

(10.3) tṛtīyo’dhyāyaḥ

śrī-kṛṣṇa-prādurbhāvaḥ, vasudeva-devakī-kṛtā bhagavataḥ stutiḥ, bhagavad-ādeśena kaṁsa-bhītasya vasudevasya Page 45 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) gokulaṁ prati svaputra-nayanaṁ tato yaśodā-sutāyā ānayanaṁ ca | || 10.3.1 || śrī-śuka uvāca atha sarva-guṇopetaḥ kālaḥ parama-śobhanaḥ | yarhy evājana-janmarkṣaṁ śāntarkṣa-graha-tārakam || baladevaḥ : maṅgale kāla-deśādāv ubhayatra janir hareḥ | stutiḥ pitṛbhyāṁ prāptiś ca nanda-gehe tṛtīyake || atheti maṅgalārthaṁ | yarhy evājanasyāpūrva-deha-yoga-lakṣaṇa-janmaśūnyasya harer janma-rkṣam abhūt, tadaiva sarva-guṇopetaḥ kālo'bhūd ity anuṣaṅgaḥ | janma-rkṣaṁ na prakāśayed iti vacanāt śleṣeṇa tan-nāma ca nirdiṣṭam | ajanān nārāyaṇāj janma yasya tasyājana-janmano brahmaṇo nakṣatraṁ rohiṇī nāmakaṁ yadaivābhūd ity arthaḥ | tat kīdṛk ? śāntāni ṛkṣāṇi aśviny-ādīni grahāś ca yatra tat ||1|| —o)0(o—

|| 10.3.2 || diśaḥ prasedur gaganaṁ nirmaloḍu-gaṇodayam | mahī maṅgala-bhūyiṣṭha-pura-grāma-vrajākarā || baladevaḥ : kālasya sarva-guṇopetatām āha—diśa iti | varṣāyāṁ śaradguṇaḥ svacchatvam uktam | pañca-bhūtānāṁ prasādam āha—gaganam ity ākāśasyordhvasthasya mahīty adhaḥsthāyā bhūmeḥ ||2|| —o)0(o—

|| 10.3.3 || nadyaḥ prasanna-salilā hradā jalaruha-śriyaḥ | dvijāli-kula-sannāda-stavakā vana-rājayaḥ || Page 46 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : madhya-gatānāṁ trayāṇām āha—dvābhyāṁ nadyaḥ | prasanneti varṣāyāṁ śarad-guṇaḥ | hradā jalaruheti niśi vā śarad-guṇaḥ | dvijāli-kulānāṁ sannādā dhvanaya stavakāḥ puṣpa-gucchāś ca yāsv iti varṣāyāṁ vasanta-guṇaḥ ||3|| —o)0(o—

|| 10.3.4 || vavau vāyuḥ sukha-sparśaḥ puṇya-gandhavahaḥ śuciḥ | agnayaś ca dvijātīnāṁ śāntās tatra samindhata || baladevaḥ : sukha-sparśeti śaityaṁ, puṇyeti saugandhyaṁ, puṇyo manoharaḥ, puṇyas tu cārv apīty amarokteḥ | śucir iti māndyaṁ dhūly-ādyasaṁsarga-kṛtena vimalatvena tad-vyañjanāt | dvijātīnāṁ traivarṇikānām agnayaḥ śāntā nirvāṇatāṁ gacchanto’pi samyag-dakṣiṇāvartatayaindhata dīptā babhūvur iti dvāpare’pi tretā-guṇaḥ | aḍ-abhāva ārṣaḥ ||4|| —o)0(o—

|| 10.3.5 || manāṁsy āsan prasannāni sādhūnām asura-druhām | jāyamāne’jane tasmin nedur dundubhayaḥ samam || baladevaḥ : asura-kartṛko droho yebhyas teṣāṁ sādhūnāṁ manāṁsīti pūrvaṁ tat-kartṛkena droheṇa tan-manaḥsv aprasādo'bhūd iti bhāvaḥ | jāyamāne āsanna-prasave sati ajane śrī-kṛṣṇe ||5-6|| —o)0(o—

|| 10.3.6 || jaguḥ kinnara-gandharvās tuṣṭuvuḥ siddha-cāraṇāḥ | vidyādharyaś ca nanṛtur apsarobhiḥ samaṁ mudā || baladevaḥ : na vyākhyātam. Page 47 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.3.7-8 || mumucur munayo devāḥ sumanāṁsi mudānvitāḥ | mandaṁ mandaṁ jaladharā jagarjur anusāgaram || niśīthe tama-udbhūte jāyamāne janārdane | devakyāṁ deva-rūpiṇyāṁ viṣṇuḥ sarva-guhā-śayaḥ | āvirāsīd yathā prācyāṁ diśīndur iva puṣkalaḥ || baladevaḥ : sumanāṁsi puṣpāṇi | anukṛtaḥ sāmyaṁ nītaḥ sāgaro yena, tad-yathā syāt tatheti gāmbhīryaṁ garjanasyoktam | evaṁ samayādi-śobhām abhidhāyobhayatra harer āvirbhāvam āha— sārdhakena | niśīthe'rdha-rātre'kasmān megha-mālodgamāt tamasotkarṣeṇa bhūte vyāpte sati bhū prāptāv ityasya rūpaṁ, devakyāṁ vrajanātha-patnyāṁ janārdane harau jāyamāne prādurbhavati sati devakyāṁ śauri-patnyāṁ viṣṇuḥ sa eva janārdana āvirāsīt | yathā yathāvat pūrva-siddhenaiva rūpeṇetyarthaḥ | kīdṛśyām ityāha—devasya yadrūpaṁ vijñāna-ghanaṁ tad-yasyā vartata iti tad-garbha-sambandhas tasya na doṣāvaha iti bhāvaḥ | bhāve saptamyā yugapad evobhayatra janma bodhyate | garbha-kāle tv asaṁprāpte aṣṭame māsi te striyau | devakī ca yaśodā ca saṁṣuvāte samaṁ tadā iti śrī-harivaṁśāc ca | tad-anantaram eva durgāyāś ca yaśodāyāṁ janma tataś ca śaurir bhagavat pracodita iti vakṣyamāṇa-vākyārthāt tasyāḥ kṛṣṇānujātvokteś ca; tathā ca kiñcit pūrvottara-bhāvena yaśodāyāḥ putra-kanyā-rūpam apatya-dvayaṁ, tac ca kramād vasudeva-yaśodābhyām adṛṣṭam iti bodhyam; devakī-śabdenātra yaśodā coktā dve nāmnī nanda-bhāryāyā yaśodā devakīti ca | ataḥ sakhyam abhūt tasyā devakyā śauri-jāyayā ityādi purāṇa-vacanāt | sa ca śabda ubhayānvayī, madhye pāṭha-sāmarthyena dehalī-pradīpa-nyāya-lābhāt | kīdṛśaḥ sa ityāha—sarvāsu guhāsu tadvad-agamyāsu paravyoma-gata-tattad-dhāmasu jīva-hṛdaya-darīṣu ca tat-tad-rūpeṇa yaḥ śeta iti svayaṁ rūpa ityarthaḥ | etam arthaṁ dṛṣṭāntenāha—puṣkala indur iveti etena laukikabālavat prākaṭyaṁ neti vastu vyajyate, jāta-patraṁ caivaṁ daiva-jñair alekhi, ucca-sthāḥ śaśi-bhauma-cāndri-śanayo lagnaṁ vṛṣo, lābhago jīvaḥ siṁha-tulāliṣu krama-vaśāt pūṣośano-rāhavaḥ | naiśīthaḥ samayo'ṣṭamī budha-dinaṁ brahma-rkṣam atra kṣaṇe śrī-kṛṣṇābhidham ambujekṣaṇam Page 48 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) abhūd āviḥ paraṁ brahma tad iti | idam atra bodhyam āviveṣāṁśa-bhāgena ityādito yathā vasudeve harer āveśas tathā nandas tv ātmaja utpanne; nandaḥ svaputram ādāya; paśupāṅga-jāya iti liṅgebhyo nande ca tasyāveśaḥ, taṁ yathā vasudevo devakyāṁ tathā nando yaśodāyāṁ dadhāra gurur iva śiṣye; durgā tu bhagavan-nideśād yaśodā-garbham āviveśa, rohiṇī-garbham iva saṅkarṣaṇaḥ devakyā jaṭhare garbham [bhā.pu. 10.2.8-9] ityādi-vākyābhyāṁ, tathā ca devakyā iva yaśodāyāś ca harir aurasaḥ yaśodā nanda-patnī ca [bhā.pu. 10.3.53] ityādinā sphuṭī-bhāvāt, nanda-gopa-gṛhe putro yaśodā-garbha-saṁbhava ity asandeha-vacanāc cādi-purāṇe | itthañca nandas tv ātmaja [bhā.pu. 10.5.1] ityādīni vākyāni mukhyārthāni bhaveyuḥ asyārthasya sugopyatvāt bhagavat-tantro munir api nigūḍha-bhāvena tam upādiśat | yaśodā-sutena saha devakī-sutasyaikyāt tad-ekasya mathurādāv antarāntarā vrajaṁ kurukṣetraṁ cāgamāt tat sugopyatāpi bhajyate ||7-8|| —o)0(o—

|| 10.3.9-10 || tam adbhutaṁ bālakam ambujekṣaṇaṁ catur-bhujaṁ śaṅkha-gadādy-udāyudham | śrīvatsa-lakṣmaṁ gala-śobhi-kaustubhaṁ pītāmbaraṁ sāndra-payoda-saubhagam || mahārha-vaidūrya-kirīṭa-kuṇḍalatviṣā pariṣvakta-sahasra-kuntalam | uddāma-kāñcy-aṅgada-kaṅkaṇādibhir virocamānaṁ vasudeva aikṣata || baladevaḥ : tam iti yugmakam | tam adbhutaṁ bālakaṁ vasudeva aikṣatety uttareṇa sambandhaḥ | adbhutatva-bodhakāni viśeṣaṇāny ambujekṣaṇam ityādīnīti parikaro'laṅkāraḥ | na hi loke garbhān nirgatasyedṛśatvaṁ śrutaṁ, galena kaṇṭhena śobhate tādṛśaḥ kaustubho yatra taṁ, mahārham anarghaṁ yad-vaidūrya-nīla-pīta-rakta-cchavikaṁ ratnaṁ tad-viśiṣṭaṁ kirīṭaṁ ca kuṇḍale ca teṣāṁ tviṣā pariṣvaktāḥ sphurantaḥ sahasram aparimitāḥ kuntalā yasya tam ||10-11|| Page 49 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.3.11 || sa vismayotphulla-vilocano hariṁ sutaṁ vilokyānakadundubhis tadā | kṛṣṇāvatārotsava-sambhramo’spṛśan mudā dvijebhyo’yutam āpluto gavām || baladevaḥ : vividhāstra-bhūṣaṇādi-viśiṣṭatayaiva jātasya darśanena yo vismayas tenotphulle locane yasya saḥ | kṛṣṇasya putrasyāvatāre janmani kam utsavam ahaṁ karomīti jāta-saṁbhramaḥ mudā harṣeṇāplutaḥ snātaḥ san gavām ayutam aspṛśat manasā dadau kaṁsakārāgāra-sthitasya sākṣād dānāsaṁbhavāt, spṛśir dānārthaḥ viśrāṇanaṁ vitaraṇaṁ sparśanaṁ pratipādanam ity amarokteḥ ||11|| —o)0(o—

|| 10.3.12 || athainam astaud avadhārya pūruṣaṁ paraṁ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ | sva-rociṣā bhārata sūtikā-gṛhaṁ virocayantaṁ gata-bhīḥ prabhāva-vit || baladevaḥ : atheti puruṣam avadhārya pareśo'yam asmad anādi-putra iti vijñāya gata-bhīr nivṛtta-pūrva-putra-kadana-vīkṣaṇa-jāta-bhayaḥ yataḥ prabhāva-vit tat-parākrama-jñaḥ kṛta-dhīs tasminneva kṛtā niveśitā pāramaiśvarya-pradhānā putra-buddhir yena saḥ ||12|| —o)0(o—

|| 10.3.13 || śrī-vasudeva uvāca—

vidito’si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ | Page 50 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kevalānubhavānanda-svarūpaḥ sarva-buddhi-dṛk || baladevaḥ : gatabhīr asmīti nivedayan stauti — he bhagavan! mayā tvaṁ vidito'si | kīdṛśatveneti cet tatrāha — tvaṁ sākṣād ananyāpekṣi-vapuḥ, yaḥ prakṛteḥ paraḥ puruṣas tad-vīkṣakas tan-niyantā sa bhavān, yaḥ sarvabuddhi-dṛk nikhilāntaryāmī garbhodaśayaḥ kṣīrodaśayaś ca sa bhavān, tattad-aṁśopetaḥ bhagavān ityarthaḥ | nanu kiṁ dhātur ahaṁ, tatrāha — kevalo viśuddho yo'nubhavas tad-abhinno ya ānandas tat svarūpa iti deha-dehi-bheda-śūnyo vijñāna-sukha-svarūpa ityarthaḥ ||13|| —o)0(o—

|| 10.3.14 || sa eva sva-prakṛtyedaṁ sṛṣṭvāgre tri-guṇātmakam | tad anu tvaṁ hy apraviṣṭaḥ praviṣṭa iva bhāvyase || baladevaḥ : nanu tvad-gṛhe praviṣṭaṁ paricchinnaṁ māṁ kim evaṁ stauṣi tatrāha, sa ukta-lakṣaṇa eva tvaṁ sva-māyayedaṁ triguṇātmakaṁ jagat sṛṣṭvā tad-anu sargānantaram apraviṣṭa iva praviṣṭa iva ca bhāvyase nirṇīyase, jagato'nurūpalambhād apraviṣṭa iva bahir apy upalambhāt praviṣṭa iva ||14|| —o)0(o—

|| 10.3.15-16 || yatheme’vikṛtā bhāvās tathā te vikṛtaiḥ saha | nānā-vīryāḥ pṛthag-bhūtā virājaṁ janayanti hi || sannipatya samutpādya dṛśyante’nugatā iva | prāg eva vidyamānatvān na teṣām iha sambhavaḥ || baladevaḥ : atra dṛṣṭānto yatheti yugmam | ime'vikṛtā bhāvā mahadādayo yathā tathaiva tvam iti dṛṣṭāntaṁ vivṛṇoti— avikṛtās te vikṛtaiḥ ṣoḍaśabhiḥ saha sannipatya militvā virājaṁ brahmāṇḍaṁ Page 51 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) janayanti | sannipatane hetuḥ—yataḥ pṛthag-bhūtāḥ santo nānā-vīryāḥ virāḍ-utpādana-kṣamā na bhavanti, ataḥ sannipatyeti | tataśca virājaṁ samutpādyānugatāḥ praviṣṭā iva dṛśyante na tu praviṣṭāḥ, kutaḥ? utpatteḥ prāgeva kāraṇatayā vidyamānatvāt | atas teṣām iha sṛṣṭe kārye paścāt sambhavaḥ praveśo netyarthaḥ ||15-16|| —o)0(o—

|| 10.3.17 || evaṁ bhavān buddhy-anumeya-lakṣaṇair grāhyair guṇaiḥ sann api tad-guṇāgrahaḥ | anāvṛtatvād bahir antaraṁ na te sarvasya sarvātmana ātma-vastunaḥ || baladevaḥ : dārṣṭāntike yojayati — evaṁ bhavāniti | nanu sarvagataś ced ahaṁ, tarhi rūpādīn gṛhṇantaś cakṣurādayo māṁ kuto na gṛhṇanti, tatrāha— buddhyā rūpādi-jñānenānumeyāni lakṣaṇāni svarūpāṇi yeṣāṁ tair guṇair indriyaiḥ kartṛbhiḥ grāhyai rūpādibhiḥ saha sann api sthito'pi bhavān tadguṇāgrahas tair guṇai rūpādibhiḥ saha na gṛhyate, yathākāśaḥ sarvatra sthito'py ayogyatvāc cakṣurādibhir na gṛhyate tadvat, tarhi jagati praviṣṭasya me tato bahiḥ sattvaṁ na syāt, tatrāha—te bahir antaraṁ nāsti, kutaḥ? anāvṛtatvād vibhutvāt bahir antarbhūtañca vastutva-śaktyā tvam evetyāha — sarvasyeti | tarhi kiñcij jaḍa-vapur ahaṁ tatrāha— sarvātmana iti | sarvam atati vyāpnotīti tasya tad-antaḥsthasyetyarthaḥ | tarhi kim ākāśavat tāṭasthyaṁ, tatrāhātma-vastunaś cetanasya dhīpūrvakaṁ nikhilaṁ vyāpnuvata ityarthaḥ, vakṣyati caivam upari na cāntar na bahir yasya [bhā.pu. 10.9.13] ityādinā | tathā ca vibhos tayācintya-śaktyā mad-gṛhe vyaktir eva praveśa iti mahan me bhāgyam ||17|| —o)0(o—

|| 10.3.18 || ya ātmano dṛśya-guṇeṣu sann iti vyavasyate sva-vyatirekato’budhaḥ | vinā nu vādaṁ na ca tan manīṣitaṁ Page 52 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) samyag yatas tyaktam upādadat pumān || baladevaḥ : nanu, karma-jaḍaḥ kaścit karmaiva śrautaṁ nikhila-pumarthahetuṁ, srak-candana-vanitādikaṁ svarga-śabditaṁ tat-siddhaṁ pumarthaṁ manyate, na tu mām ukta-vidham iti cet tatrāha, yaḥ karma-jaḍa ātmanaḥ svasya dṛśyeṣu guṇeṣu viṣayeṣu madhye srak-candanādir arthaḥ sann uttamo nitya iti vyavasyate niścinoti, tal-lābhāya karma karoti, na tu tvāṁ sarveśaṁ sarva-kartāraṁ sarva-phaladaṁ ca manyate, sa pumān abudhaḥ śruty-artha-jñāna-śūnyaḥ, kutaḥ? sva-vyatirekataḥ svasmiṁs tasya sarvadā saṁyogābhāvād anityatvāc cetyarthaḥ; nanu, sa manīṣiṇam ātmānaṁ manyate katham abudhas, tatrāha — vineti | nu niścitaṁ vādaṁ kalahaṁ vinā tan manīṣitaṁ pāṇḍityaṁ samyak na bhavati, vedāntaniṣṭhair nirastatvād iti śeṣaḥ | yato vivekibhir ghṛṇāspadatayā tyaktam evārtham upādadad vartate ||18|| —o)0(o—

|| 10.3.19 || tvatto’sya janma-sthiti-saṁyamān vibho vadanty anīhād aguṇād avikriyāt | tvayīśvare brahmaṇi no virudhyate tvad-āśrayatvād upacaryate guṇaiḥ || baladevaḥ : ukta-jagat-kartṛtāṁ darśayati—tvatto’syeti | asya viśvasya vadanti yato vā imānīty-ādyāḥ śrutayaḥ | nanu vardhaker iva kāryam, īhamānasya harṣa-viṣādādir vikāraś ca śrama-cintādiḥ syāt, tatrāha—anīhād ity-ādi | saṅkalpenaiva karaṇān na vardhaki-vad īhā | tato na śramādir vikāraḥ | māyā-guṇa-śūnyatvāc ca na harṣa-viṣāda-mohā ity arthaḥ | nanv anīho’vikṛtaḥ karoti sarvam iti kathaṁ sambhavet ? tatrāha — īśvare māyākālayor niyantari brahmaṇi satya-saṅkalpādi bṛhad-guṇake tvayi tan na virudhyate | nanu kvacid guṇāḥ kartāraḥ kathyante ? tatrāha—tavaikakartṛtvaṁ guṇaiḥ karaṇair upacaryate kartāram īśam iti śruter, guṇeṣu tadbhāktam ity arthaḥ | evaṁ kutaḥ ? tatrāha—tad-āśrayatvād iti | tvad-īkṣayā teṣu caitanyāgamād ity arthaḥ | ayaḥ-piṇḍasya dagdhṛtvaṁ vahner eva tatsaṁyoga-hetukatvāt | tathā ca jagat-kartā tvaṁ jagato’nya upāsya iti ||19|| —o)0(o— Page 53 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.3.20 || sa tvaṁ3 tri-loka-sthitaye sva-māyayā bibharṣi śuklaṁ khalu varṇam ātmanaḥ | sargāya raktaṁ rajasopabṛṁhitaṁ kṛṣṇaṁ ca varṇaṁ tamasā janātyaye || baladevaḥ : saṅkarṣaṇa-rūpeṇaitad aṇḍaṁ nirmāya, tad-garbhode pradyumna-rūpeṇa śayāno viṣṇv-ādibhir avatāraiḥ sadaiva jagat-kāryāṇi karoṣīty āha—sa tvam iti | sa prasiddhas tvaṁ svayā māyayā parākhyayā śaktyā śuklaṁ śuddham ity arthaḥ | jagat-pālakasya viṣṇor atasī-kusumaprabhatvād iti bhāvaḥ | raktaṁ kṛṣṇaṁ ceti na brahma-rudrayo rūpe tayoḥ kanaka-candra-prabhatvāt | tasmāt te śabdās tat-tad-guṇa-dharmeṣu lākṣaṇikāḥ | rajasopabṛṁhitam ity-ādivat sattvenopabṛṁhitam ity anukter viṣṇor dūrata eva sattva-pravartakatvaṁ, brahmādes tu raja-ādibhyām āvaraṇam ity uktam ||20|| —o)0(o—

|| 10.3.21 || tvam asya lokasya vibho rirakṣiṣur gṛhe’vatīrṇo’si mamākhileśvara | rājanya-saṁjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ || baladevaḥ : nanu, pitaḥ ! tvaṁ vijñāta-tattvo’si | adhunā tvad-gṛhe matprākaṭyasya prayojanaṁ brūhīti cet, tatrāha tvam iti | asya lokasyemaṁ lokaṁ rājanya-saṁjñair asura-koṭi-yūthapair nirvyūhyamānā itas tataś cālyamānāś camūḥ senāḥ sad-rakṣaṇāya nihaniṣyasi ||21|| —o)0(o—

|| 10.3.22 || ayaṁ tv asabhyas tava janma nau gṛhe 3

sattvam iti bṛhad-vaiṣṇava-toṣaṇī.

Page 54 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrutvāgrajāṁs te nyavadhīt sureśvara | sa te’vatāraṁ puruṣaiḥ samarpitaṁ śrutvādhunaivābhisaraty udāyudhaḥ || baladevaḥ : jñāta-putraiśvaryo'pi vātsalyodayāt tat-svabhāvāt kaṁsād bibhyad āha — ayam iti | asabhyaḥ khalaḥ tava janma nau gṛhe nāradāt śrutvā te'grajān nyavadhīt | sa khalas te'vatāraṁ puruṣair dvārapālaiḥ samarpitaṁ niveditaṁ śrutvābhisaraty āyāti, vartamāna-sāmipye vartamāna-vat [Pāṇini 3.3.131] | yadyapi yudhi kārtavīrya-samo'haṁ taṁ nihantuṁ samarthas tathāpi tan-mukter āsannatvāt tasyāś ca tvad-ekasādhyatvān nāhaṁ tam ahanaṁ, yāvat tad-avasaro na syāt tāvat samādhānaṁ racyatām iti bhāvaḥ ||23|| —o)0(o—

|| 10.3.23 || śrī-śuka uvāca—

athainam ātmajaṁ vīkṣya mahā-puruṣa-lakṣaṇam | devakī tam upādhāvat kaṁsād bhītā4 suvismitā || baladevaḥ : upādhāvat tuṣṭāva, vātsalyodayāt kaṁsād bhītā ||23|| —o)0(o—

|| 10.3.24 || śrī-devaky uvāca—

rūpaṁ yat tat prāhur avyaktam ādyaṁ brahma jyotir nirguṇaṁ nirvikāram | sattā-mātraṁ nirviśeṣaṁ nirīhaṁ sa tvaṁ sākṣād viṣṇur adhyātma-dīpaḥ || baladevaḥ : bhītāpy ahaṁ nirbhayaṁ tvāṁ vīkṣya prāṇimīti nivedayati — rūpam iti caturbhiḥ | yat tat kim apy alaukikaṁ rūpaṁ vastu prāhur 4

bhīteti mahā-puruṣatva-darśane’pi bhaya-sthitiḥ putra-snehasya prābalya-vyañjanāya iti pada-ṭīkāyāṁ pāṇḍeyaḥ.

Page 55 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vedāntāḥ | sa tvam ity anvayaḥ | tad vastu kiṁ ? tatrāha—avyaktam iti | tatra hetur ādyam iti kāraṇam ity arthaḥ | tarhi kiṁ naiyāyikānām iva paramāṇu-vṛndaṁ ? tatrāha—brahmeti bṛhad ity arthaḥ | tarhi kiṁ sāṅkhyānāṁ iva pradhānaṁ ? tatrāha—jyotir iti cetanam ity arthaḥ | tarhi kiṁ vaiśeṣikāṇām iva jñāna-guṇakaṁ jaḍaṁ ? tatrāha—nirguṇam iti | guṇān nirgataṁ jñāna-svarūpam eva viśeṣo jñāna-guṇakatayā vibhātam ity arthaḥ | tarhi kiṁ vijñāna-vādi-bauddhānām iva jñāna-pariṇāmi ? tatrāha—nirvikāram iti, pariṇāma-śūnyam ity arthaḥ | nanu syādvādināṁ jainānām ivāniyata-sattākaṁ tat syāt ? tatrāha—satteti | sattayā mīyate paricchidyata iti sattā-mātraṁ niyata-sattākam ity arthaḥ | nanu dvaitināṁ satāṁ jagac cedṛk ? tatrāha—nirviśeṣam iti, niścito viśeṣo jagan-niyantṛtva-lakṣaṇa ādhikyaṁ yatra tat, nir niścaya-niṣedhayoḥ ity amaraḥ | nanv astv īdṛśaṁ, kiṁ tena prāṇināṁ ? tatrāha—nirīham iti | nitarām īhayati svasmin sammukhān janān abhilāṣayatīty atisnigdhaṁ sva-paryanta-sarvapumartha-pradam ity arthaḥ | nanu sāmmukhyam eva kathaṁ ? tatrāha—adhyātmeti | adhyātmaṁ svaviṣayakaṁ jñānaṁ tasya dīpa iti sadbhiḥ sva-jñānaṁ pradāya sāmmukhyaṁ ca karotīty arthaḥ | īdṛśasya te na bhaya-gandha-śaṅketi ||24|| —o)0(o—

|| 10.3.25 || naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṁ gateṣu | vyakte’vyaktaṁ kāla-vegena yāte bhavān ekaḥ śiṣyate śeṣa-saṁjñaḥ || baladevaḥ : atha mahā-pralaye sthitasya tava kuto bhaya-śaṅkety āha— naṣṭa iti | mahā-bhūteṣu pṛthivy-ādiṣu pañcasu kha-yonim ādi-bhūtam ahaṅkāraṁ gateṣu satsu, vyakte cāhaṁ mahad-rūpe sthūle kālavegenāvyaktaṁ pradhānaṁ gate sati, dviparārdhasya brahmāyuṣo’vasāne loke brahmāṇḍe naṣṭe sati bhavān evaikaḥ śiṣyate, ataḥ śeṣa-saṁjñaḥ ||25|| Page 56 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.3.26 || yo’yaṁ kālas tasya te’vyakta-bandho ceṣṭām āhuś ceṣṭate yena viśvam | nimeṣādir vatsarānto mahīyāṁs taṁ tveśānaṁ kṣema-dhāma prapadye || baladevaḥ : kāla-vegeneti vidita-svātantryāt kālāt kadācid bhayaṁ syāt, tatrāha—yo’yam iti | he avyakta-bandho ! prakṛti-svāmin ! yo’yaṁ sarvasaṁhārakaḥ kālaḥ pralaye vartate taṁ tava ceṣṭāṁ prakṛtim āhuḥ | yena tvac-ceṣṭā-rūpeṇa kālenedaṁ viśvaṁ ceṣṭate, sa kaḥ ? ity āha—nimeṣādir iti | mahīyān iti vatsarāvṛttyā dviparārdha-vapur ity arthaḥ | tvā tvāṁ prapadye | kīdṛśaṁ ? kālasya pradhānasya ceśaṁ niyantāraṁ jñaḥ kālakālaḥ pradhāna-kṣetrajña-patiḥ [śve.u. 6.2]5iti śravaṇāt | kṣemasyābhayasya dhāmāśrayaṁ svarūpaṁ vety arthaḥ ||26|| —o)0(o—

|| 10.3.27 || martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṁ nādhyagacchat | tvat-pādābjaṁ prāpya yadṛcchayādya susthaḥ śete mṛtyur asmād apaiti || baladevaḥ : tvac-caraṇa-prapanno nirbhayaḥ syāt kiṁ punas tvam ity āha— martya iti | sarvān viriñci-sthāna-paryantān lokān prati palāyan dhāvan nirbhayaṁ bhayābhāvaṁ martyo nādhyagacchati, yadṛcchayā yādṛcchika-satsaṅga-labdhayā bhaktyā tvat-pāda-rūpam abjaṁ dhanvantariṁ prāpya svastho nirbhayaḥ śete, abjo’strī śaṅkhe nā nicule dhanvantarau hima-kiraṇe iti medinī | tathā ca tvad-bhaktāyās tvan-mātuś ca mama kaṁsāt tucchād bhayam idaṁ citram iti bhāvaḥ ||27|| 5

yenāvṛtaṁ nityam idaṁ hi sarvaṁ jñaḥ kāla-kālo guṇī sarva-vid yaḥ | teneśitaṁ karma vivartate ha pṛthivy-ap-tejo’nila-khāni cintyam ||

Page 57 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.3.28 || sa tvaṁ ghorād ugrasenātmajān nas trāhi trastān bhṛtya-vitrāsa-hāsi | rūpaṁ cedaṁ pauruṣaṁ dhyāna-dhiṣṇyaṁ mā pratyakṣaṁ māṁsa-dṛśāṁ kṛṣīṣṭhāḥ || baladevaḥ : abhayam icchanty āha—sa tvam iti | yato bhṛtyeti | nanu kaṁsādi-duṣṭa-vadhāyāvatīrṇo’ham āgataṁ kaṁsam adhunaiva hanmīti vadantaṁ putram āśaṅkya vātsalyodayād āha—rūpaṁ cedam iti | pauruṣam aiśvaraṁ dhyānasya dhiṣṇyam āspadaṁ māṁsa-dṛśāṁ manuṣyāṇāṁ pratyakṣaṁ mā kṛṣīṣṭhā mā kuru | adyaiva yuddha-kleśo mābhūd, anyad api duḥkham āvāṁ saheva, samaye haniṣyasīti ||28|| —o)0(o—

|| 10.3.29 || janma te mayy asau pāpo mā vidyān madhusūdana | samudvije bhavad-dhetoḥ kaṁsād aham adhīra-dhīḥ || baladevaḥ : janmeti, mā vidyān na jānātu kuta evaṁ vadasi tatrāha — bhavad iti | bhavataḥ kalyāṇam icchantī, kaṁsād ahaṁ samudvije, yadyapi madhusūdanatvāt kaṁsam āgataṁ hanyās, tathāpi jananītvād aham adhīradhīr asmīti mat-pratyakṣaṁ yuddha-kaṣṭaṁ mābhūd iti bhāvaḥ ||29|| —o)0(o—

|| 10.3.30 || upasaṁhara viśvātmann ado rūpam alaukikam | śaṅkha-cakra-gadā-padma- śriyā juṣṭaṁ catur-bhujam || baladevaḥ : nanv āgataḥ kaṁso mad-rūpaṁ paśyed eva, bhaved eva tena sākaṁ me yuddham iti cet tatrāhopasaṁhareti | alaukikam iti laukikaPage 58 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) narabālaka-tulyo bhava yathā tvāṁ kvacid gopituṁ śaknuyām iti vātsalyabharād bhayodayaḥ ||30|| —o)0(o—

|| 10.3.31 || viśvaṁ yad etat sva-tanau niśānte yathāvakāśaṁ puruṣaḥ paro bhavān | bibharti so’yaṁ mama garbhago’bhūd aho nṛ-lokasya viḍambanaṁ hi tat || baladevaḥ : nanu mātaḥ katham idam aiśvaraṁ rūpam upasaṁhāryaṁ, tavānena kīrtir bhavet pareśasya jananī devakīti cet tatrāha — viśvamiti | niśānte mandire niśānta-vastya-sadana-bhavanāgāra-mandiram ity amaraḥ | paraḥ puruṣo bhavān etad viśvaṁ yathāvakāśam asaṅkocataḥ svatanu-mandire bibharti, so'yaṁ vibhuḥ parimitāyā mama garbhago'bhūd iti nṛ-loka-kartṛkaṁ me viḍambanam anādaraṇaṁ, tathā ca nāhaṁ kīrtim icchāmi kintu tvat-kalyāṇam eveti, rūpam idam upasaṁhara, kaṁse'ṣṭama-garbhā-vedanaṁ tūpāyāntareṇa bhāvīti atra vasudeva-devakyor bhayādikaṁ na māyikaṁ kintu parākhya-śakti-vilāsabhūtam eva vātsalya-mayam iti viṣṇor māyā bhagavatīti padya-ṭippaṇyāṁ nirṇītam ||31|| —o)0(o—

|| 10.3.32 || śrī-bhagavān uvāca— tvam eva pūrva-sarge’bhūḥ pṛśniḥ svāyambhuve sati | tadāyaṁ sutapā nāma prajāpatir akalmaṣaḥ || baladevaḥ : bho mātaḥ! kim evaṁ dainyaṁ manyase, na tvaṁ prākṛtī mānuṣī kintu parāṁśa-bhūtaiva yad ahaṁ bahu-kṛtvas-tvat-putro'smītyāha — tvameveti caturdaśabhiḥ | he sati! svāyambhuve manvantare tvameva pṛśniḥ ayaṁ vasudevaḥ sutapāḥ ||32|| Page 59 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.3.33 || yuvāṁ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ | sanniyamyendriya-grāmaṁ tepāthe paramaṁ tapaḥ || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.3.34-35 || varṣa-vātātapa-hima-gharma-kāla-guṇān anu | sahamānau śvāsa-rodha-vinirdhūta-mano-malau || śīrṇa-parṇānilāhārāv upaśāntena cetasā | mattaḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ || baladevaḥ : varṣeti yugmakaṁ | varṣādīn kāla-guṇān sahamānau śvāsarodhaḥ prāṇāyāmaḥ manomalo rāgādiḥ upaśāntena rāgādi-śūnyena ||3435|| —o)0(o—

|| 10.3.36 || evaṁ vāṁ tapyatos bhadre6 tapaḥ parama-duṣkaram | divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ || baladevaḥ : mad-ātmanor mad-eka-manasoḥ ||36|| —o)0(o— 6

tīvraṁ

Page 60 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.3.37-38 || tadā vāṁ parituṣṭo’ham amunā vapuṣānaghe | tapasā śraddhayā nityaṁ bhaktyā ca hṛdi bhāvitaḥ || prādurāsaṁ varada-rāḍ yuvayoḥ kāma-ditsayā | vriyatāṁ vara ity ukte mādṛśo vāṁ vṛtaḥ sutaḥ || baladevaḥ : bhāvito bhāva-viṣayatāṁ nītaḥ ||37-38||

—o)0(o—

|| 10.3.39 || ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī | na vavrāthe’pavargaṁ me mohitau deva-māyayā || baladevaḥ : apavargaṁ sukhaiśvarya-pradhānaṁ mokṣaṁ, māyayā putrasneha-lakṣaṇayā parayā mohitau tad-anubhavena vicitratāṁ gatau vaiṣṇavīṁ vyatanonmāyāṁ putra-sneha-mayīṁ vibhur iti vakṣyati ||39||

—o)0(o—

|| 10.3.40 || gate mayi yuvāṁ labdhvā varaṁ mat-sadṛśaṁ sutam | grāmyān bhogān abhuñjāthāṁ yuvāṁ prāpta-manorathau || baladevaḥ : grāmyān bhogān mādṛśa-putrotpattīcchayā vyavāyān vyavāyo grāmya-dharmaś ca ityamaraḥ ||40|| —o)0(o— Page 61 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.3.41 || adṛṣṭvānyatamaṁ loke śīlaudārya-guṇaiḥ samam | ahaṁ suto vām abhavaṁ pṛśnigarbha iti śrutaḥ || baladevaḥ : pṛśnigarbho yo dhruvāya varam adāt tretāvatāro'yaṁ viṣṇur yajñaḥ pṛśnigarbha [bhā.pu. 11.5.26] iti tat-prāsaṅgikokter ekādaśe ||41|| —o)0(o—

|| 10.3.42 || tayor vāṁ punar evāham adityām āsa kaśyapāt | upendra iti vikhyāto vāmanatvāc ca vāmanaḥ || baladevaḥ : adityāṁ kaśyapād vāmana āseti yat tadapi tad-rūpayor yuvayor ahameva punar āsam ityarthaḥ ||42|| —o)0(o—

|| 10.3.43 || tṛtīye’smin bhave’haṁ vai tenaiva vapuṣātha vām | jāto bhūyas tayor eva satyaṁ me vyāhṛtaṁ sati || baladevaḥ : tṛtīye bhave janmani | atrāhaṁ pṛśnigarbho[bhā.pu. 10.3.41] 'haṁ vāmana [bhā.pu. 10.3.42] iti kṛṣṇāṁśatvaṁ | tayor uktaṁ tvameva pṛśnir abhūd [bhā.pu. 10.3.32] iti pṛśny-adityor devakyāṁśatvaṁ | tadāyaṁ sutapā iti sutapaḥ-kaśyapayor vasudevāṁśatvaṁ cābhimataṁ he sati! kovide! san sudhīḥ kovido budhaḥ ity amaraḥ ||43|| —o)0(o— Page 62 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.3.44 || etad vāṁ darśitaṁ rūpaṁ prāg-janma-smaraṇāya me | nānyathā mad-bhavaṁ jñānaṁ martya-liṅgena jāyate || baladevaḥ : etac caturbhujaṁ rūpaṁ vāṁ yuvayor darśitaṁ kim arthaṁ tatrāha — prāg janmeti | vara-dānam ārabhya prācīna-tad-ākāraprādurbhāva-traya-smaraṇāyaiva, na tu prādhānyāpekṣayā narākṛti-parabrahmaṇo me prādhānyāt, anyathā martya-liṅgena rūpeṇa paripurṇenāpi mad-bhavaṁ jñānaṁ na jāyate, bhavaty asminn iti bhavo viṣayaḥ ahaṁ prācīna-tad-ākāro yuṣmad-dṛṣṭo viṣayo yasya tat ||44|| —o)0(o—

|| 10.3.45 || yuvāṁ māṁ putra-bhāvena brahma-bhāvena cāsakṛt | cintayantau kṛta-snehau yāsyethe mad-gatiṁ parām || baladevaḥ : śrī-gokulaṁ yāsyan sva-prāpti-viśrambheṇa pitarau harṣayati— yuvām iti | putra-bhāvenopasarjjanī-bhūta-pāramaiśvaryeṇa brahmabhāvenopasarjjanī-bhūta-putra-bhāvena parāṁ gatim iti adya gokulaṁ prati me gatiḥ pūrvā, ekādaśe varṣe mathurāṁ prati yā bhāvinī sā parā, tāṁ yuvāṁ yāsyethe prāpsyathaḥ, samprati vicchedo mayā saha bhaved iti khinnatā mābhūd iti, na ca parāṁ gatiṁ mokṣa-lakṣaṇāṁ mad-bhaktyā prāpsyathaḥ yā māyā-mohitābhyāṁ yuvābhyāṁ prāk na vṛteti vyākhyeyaṁ ete hi yādavāḥ sarve mad-gaṇā eva bhāvinītyādi-vākya-vyākopāt kiñca viśuddha-sattvasya vasudevaḥ parākhya-śaktes tu devaky-avatāra iti dvayor nitya-muktatvam eva tathāpy anyathā ceṣṭitaṁ harer iva jana-saṁgrahāyeti prāhuḥ ||45|| —o)0(o—

|| 10.3.46 || śrī-śuka uvāca—

ity uktvāsīd dharis tūṣṇīṁ bhagavān ātma-māyayā | Page 63 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ || baladevaḥ : ātma-māyayā nijecchayā ātma-māyā tad-icchā syād guṇamāyā jaḍātmiketi mahā-saṁhitā-vacanāt prākṛtaḥ prakṛtyā svarūpeṇaiva vyaktaḥ śaiṣikroṇa-saṁsiddhi-prakṛtī tvime svarūpaṁ ca svabhāvaś ca nisargaś cetyamaraḥ svabhāvaḥ prakṛtiḥ śīlam iti dhanañjayaś ca tasya śiśor gokule gatasya parabrahmatvādy-abhidhānāt ||46|| —o)0(o—

|| 10.3.47-49 || tataś ca śaurir bhagavat-pracoditaḥ sutaṁ samādāya sa sūtikā-gṛhāt | yadā bahir gantum iyeṣa tarhy ajā yā yogamāyājani nanda-jāyayā || tayā hṛta-pratyaya-sarva-vṛttiṣu dvāḥ-stheṣu paureṣv api śāyiteṣv atha | dvāraś ca sarvāḥ pihitā duratyayā bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ || tāḥ kṛṣṇa-vāhe vasudeva āgate svayaṁ vyavaryanta yathā tamo raveḥ | vavarṣa parjanya upāṁśu-garjitaḥ śeṣo’nvagād vāri nivārayan phaṇaiḥ || baladevaḥ : tataś ceti trikam | bibheṣi cen māṁ yaśodā-veśmani nidhāya tat-kanyām ānīya kaṁsāya dehīti bhagavatā pracoditaḥ śauriḥ svapādau nigaḍau vīkṣya sutaṁ hariṁ samādāya sūtikā-gṛhād bahir gantuṁ yadeyeṣa tarhi tasminn eva samaye nanda-jāyayā nimittena yā yogamāyā viṣṇor māyā bhagavatīty atroktā'jani jātā, tayā kartyā triguṇayā svāṁśena hṛtāḥ pratyayasya jñānasya sarvā vṛttayo yeṣāṁ teṣu dvāḥstheṣu śāyiteṣu satsu yā dvāraḥ kapāṭaiḥ pihitās tāḥ kṛṣṇavāhe vasudeve āgate sati svayam eve vyavaryanta vivṛtā udghāṭita-kapāṭā babhūvuḥ, mṛdu-vastrāstṛtāyāṁ peṭikāyāṁ nihitaṁ kṛṣṇaṁ parānandaṁ śirasi vahatīti kṛṣṇavāhas tasmin | kīdṛśyas tā ityāha — bṛhadbhiḥ kapāṭais tad-gatair āyasa-kīlaiḥ śṛṅkhalaiś ca duratyayā durlaṅghyāḥ | raver Page 64 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) nimittāt | upāṁśu mandaṁ garjitaṁ yasya sa parjanya meghaḥ | phaṇaiś chatrī-kṛtaiḥ śayyāsana-paridhāna-pādukā-chatra-cāmaraiḥ | kiṁ nābhūs tasya devasya mūrti-bhedaiś ca mūrtiṣv iti brahmāṇḍa-vacanāt ||4749|| —o)0(o—

|| 10.3.50 || maghoni varṣaty asakṛd yamānujā gambhīra-toyaugha-javormi-phenilā | bhayānakāvarta-śatākulā nadī mārgaṁ dadau sindhur iva śriyaḥ pateḥ || baladevaḥ : maghonīndre asakṛd varṣati sati yamānujā nadī yamunā mārgaṁ dadau jānu-daghna-jalā babhūva, kīdṛśī? gambhīrā cāsau toyaugha-javena vāri-pravāha-vegenormayo yasyāṁ sā ca phenilā ceti bhayānakā bhayaṅkarā ye āvartā jala-bhramās teṣāṁ śatair ākulā vyāptā śriyaḥ pateḥ śrī-rāmasya laṅkāṁ jigamiṣoḥ sindhur iva ||50|| —o)0(o—

|| 10.3.51 || nanda-vrajaṁ śaurir upetya tatra tān gopān prasuptān upalabhya nidrayā | sutaṁ yaśodā-śayane nidhāya tatsutām upādāya punar gṛhān agāt || baladevaḥ : nandeti | atrāpi nanda-nṛpa-dvāra-pālānāṁ gopānāṁ prasvāpo yoga-nidrayā parāṁśa-bhūtayā babhūva, dvāraś ca sarvā mukta-kapāṭāḥ svayam āsan, yaśodā ca tayaiva svāpaṁ prāpa, tat-putraṁ vasudevo nāpaśyat sva-putraṁ tatra nidhāya tat-kanyāṁ nītvā agāt | dvau ḍimbhau megha-khaṇḍāv ivaikatāṁ gatāv iti bodhyam | sā kanyā kaṁsena hantum aśakyeti jñāna-sattvād vasudevasya na chadmitvaṁ doṣaḥ ||51|| —o)0(o—

|| 10.3.52 || Page 65 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) devakyāḥ śayane nyasya vasudevo’tha dārikām | pratimucya pador loham āste pūrvavad āvṛtaḥ || baladevaḥ : padoḥ pādayoḥ lohaṁ nigaḍaṁ pratimucya baddhvā āvṛtaḥ kārā-niruddhaḥ ||52|| —o)0(o—

|| 10.3.53 || yaśodā nanda-patnī ca jātaṁ param abudhyata | na tal-liṅgaṁ pariśrāntā nidrayāpagata-smṛtiḥ || baladevaḥ : niśīthe [bhā.pu. 10.3.8] ityādinā harer mathurāyāṁ gokule ca janmoktyā pūrvatra pitṛbhyāṁ tasya stutiḥ sambhāṣaṇaṁ cokte uttaratra kim abhūt tad āha— yaśodeti; vasudeva-patnīva nanda-patnī ca svagarbhāj jātaṁ paraṁ pareśam abudhyata tat-kara-caraṇa-gatāni cihnāni vīkṣyānādi-mat-putro'yaṁ pareśo māṁ pramodayann avātarad ity avaidity arthaḥ | nanu devakīva tuṣṭāva, putra-bhāvena tad-aiśvarya-dhiyo nyagbhūtatvāt jātaṁ kanyāṁ tu nāpaśyad iti bodhyaṁ | nanu tatra vasudevo'pyāgatya kanyāṁ nītvā gatavān iti kuto nābudhyata tatrāha, — na tad iti; tasya vasudevāgamāder liṅgaṁ cihnaṁ nābudhyata | liṅgaṁ cihne tu māne'pīti viśvaḥ na tad vedeti kecit paṭhanti | tad-vasudevāgamanaṁ na vedeti tatra hetur nidrayeti rahasya-rakṣiṇyā yogamāyayetyarthaḥ ||53|| —o)0(o—

Page 66 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) (10.4)

atha caturtho’dhyāyaḥ jighāṁsoḥ kaṁsasya hastād unmuktāyā devyā bhagavad-avatāra-sūcanaṁ kaṁsānutāpaḥ, tadīya-durmantriṇāṁ durmantraṇaṁ ca |

|| 10.4.1 || śrī-śuka uvāca bahir-antaḥ-pura-dvāraḥ sarvāḥ pūrvavad āvṛtāḥ | tato bāla-dhvaniṁ śrutvā gṛha-pālāḥ samutthitāḥ || baladevaḥ : devī-vākyenānutāpo bhaginī-bhāmayoḥ kṣamā | durmantribhir mantraṇaṁ ca kaṁsasyāsīc caturthake ||*|| bahir-antaḥ-purayor yā dvāras tāḥ sarvāḥ pūrvavad āvṛtāḥ kapāṭapihitā babhūvuḥ | bāla-dhvaniṁ jāta-mātra-bāla-rodana-śabdaṁ gṛhapālāḥ śvāna iva ||1|| —o)0(o—

|| 10.4.2 || te tu tūrṇam upavrajya devakyā garbha-janma tat | ācakhyur bhoja-rājāya yad udvignaḥ pratīkṣate || baladevaḥ : tad aṣṭamaṁ garbha-janma yasmād udvignaḥ san pratīkṣate ||2|| —o)0(o—

|| 10.4.3 || sa talpāt tūrṇam utthāya kālo’yam iti vihvalaḥ | sūtī-gṛham agāt tūrṇaṁ praskhalan mukta-mūrdhajaḥ || baladevaḥ : kālo me mṛtyur ayam iti bhayena vihvalaḥ ||3|| Page 67 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.4.4 || tam āha bhrātaraṁ devī kṛpaṇā karuṇaṁ satī | snuṣeyaṁ tava kalyāṇa striyaṁ mā hantum arhasi || baladevaḥ : devī svātmajasya gopitatvād sva-sakhyāḥ kanyāpi nānena mariṣyatīti jñāna-sattvāc cāntar-dyotamānā bahiḥ kṛpaṇā dhṛta-dainyā karuṇaṁ dayotpādanaṁ yathā syāt tathāha satī tad-vañcane kovidā—he kalyāṇa ! taveyaṁ kanyā snuṣā bhāvitvāt putra-vadhūr bhaviṣyati striyaṁ strī-vadha-pāpaṁ mā bhūd ity arthaḥ ||4|| —o)0(o—

|| 10.4.5 || bahavo hiṁsitā bhrātaḥ śiśavaḥ pāvakopamāḥ | tvayā daiva-nisṛṣṭena putrikaikā pradīyatām || baladevaḥ : bahava iti nirdayatām abhidhāya śaṅkitāha—daiveneti | madadṛṣṭaṁ tatra hetuḥ | tava na kiñcid dūṣaṇam iti bhāvaḥ ||5|| —o)0(o—

|| 10.4.6 || nanv ahaṁ te hy avarajā dīnā hata-sutā prabho | dātum arhasi mandāyā aṅgemāṁ caramāṁ prajām || baladevaḥ : avarajā kaniṣṭhā bhaginī mandāyā bhāgya-hīnāyāḥ | aṅga, he bhrātaḥ ! imāṁ caramāṁ prajāṁ dātum arhasīti anayāpi śūnyakroḍāṁ mā kuru ||6|| —o)0(o—

|| 10.4.7 || Page 68 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrī-śuka uvāca upaguhyātmajām evaṁ rudatyā dīna-dīnavat | yācitas tāṁ vinirbhartsya hastād ācicchide khalaḥ || baladevaḥ : ātmajāṁ kaṁsa-vañcanāya prakāśitātmajā-bhāvāṁ tāṁ devīm upaguhya evaṁ pūrvokta-vacanāyāḥ dīna-dīnavad atidīna-janavad rudatyā devakyā hastād ācicchide ākṛṣya jagrāha | dīna-dīnavad iti vastuto na tathā bhagavatāśvāsitatvāt kanyeyaṁ devīti jñānāc ca yācitaḥ caramām imāṁ prajāṁ dehīty arthito’pi tāṁ devakīṁ nirbhartsya tvaṁ kapaṭinī mayi mithyā-snehaṁ karoṣi | aṣṭamād asmād garbhān man-mṛtyum icchasīti tiraskṛtyety arthaḥ ||7|| —o)0(o—

|| 10.4.8 || tāṁ gṛhītvā caraṇayor jāta-mātrāṁ svasuḥ sutām | apothayac chilā-pṛṣṭhe svārthonmūlita-sauhṛdaḥ || baladevaḥ : apothayat uccaiś cikṣepa yathā cūrṇitāvayavā syāt ||8|| —o)0(o—

|| 10.4.9 || sā tad-dhastāt samutpatya sadyo devy ambaraṁ gatā | adṛśyatānujā viṣṇoḥ sāyudhāṣṭa-mahābhujā || baladevaḥ : samutpatyeti | adhaḥ kṣipyamāṇāpy atibalād utplutya kaṁsaśirasi pāda-prahāraṁ kṛtvety arthaḥ | kaṁsāsurasyottamāṅge pādaṁ dattvā gatā divam iti bhaviṣyottara-vacanāt | viṣṇor anujeti kṛṣṇasya yaśodāgarbhajatvaṁ dyotyate | sāyudhāṣṭety-ādikaṁ kaṁsasya bhayotpādanārthaṁ sva-vāci tat-pratyayārthaṁ ca ||9|| —o)0(o—

|| 10.4.10-11 || divya-srag-ambarālepa-ratnābharaṇa-bhūṣitā | Page 69 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) dhanuḥ-śūleṣu-carmāsi-śaṅkha-cakra-gadā-dharā || siddha-cāraṇa-gandharvair apsaraḥ-kinnaroragaiḥ | upāhṛtoru-balibhiḥ stūyamānedam abravīt || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.4.12 || kiṁ mayā hatayā manda jātaḥ khalu tavānta-kṛt yatra kva vā pūrva-śatrur mā hiṁsīḥ kṛpaṇān vṛthā baladevaḥ : kiṁ mayā hatayeti yady ahaṁ hatāpi syāṁ tathāpi te mṛtyur na nivarteteti bhāvaḥ | yatra kva vā vaktum anarhe tavāpy agamye deśe ity arthaḥ | kṛpaṇān dīnān bālān ||12|| —o)0(o—

|| 10.4.13 || iti prabhāṣya taṁ devī māyā bhagavatī bhuvi | bahu-nāma-niketeṣu bahu-nāmā babhūva ha || baladevaḥ : bahu-nāma-nikeṭeṣu vārāṇasy-ādi-sthāneṣu ||13|| —o)0(o—

|| 10.4.14 || tayābhihitam ākarṇya kaṁsaḥ parama-vismitaḥ | devakīṁ vasudevaṁ ca vimucya praśrito’bravīt || baladevaḥ : parama-vismitaḥ mānuṣyā garbhāt durgā-devī katham abhūt kathaṁ vā ākāśa-vāk mithyeti jāta-vismayaḥ ||14|| —o)0(o—

|| 10.4.15 || Page 70 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) aho bhaginy aho bhāma mayā vāṁ bata pāpmanā | puruṣāda ivāpatyaṁ bahavo hiṁsitāḥ sutāḥ || baladevaḥ : he bhāma bhaginī-pate! puruṣādo rākṣaso yathā svāpatyaṁ hinasti tadvat ||15|| —o)0(o—

|| 10.4.16 || sa tv ahaṁ tyakta-kāruṇyas tyakta-jñāti-suhṛt khalaḥ | kān lokān vai gamiṣyāmi brahma-heva mṛtaḥ śvasan || baladevaḥ : śvasann api mṛto'haṁ ||16|| —o)0(o—

|| 10.4.17 || daivam apy anṛtaṁ vakti na martyā eva kevalam | yad-viśrambhād ahaṁ pāpaḥ svasur nihatavān chiśūn || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.4.18 || mā śocataṁ mahā-bhāgāv ātmajān sva-kṛtaṁ bhujaḥ | jāntavo na sadaikatra daivādhīnās tadāsate || baladevaḥ : he mahābhāgāv iti durgā-devī yayor ātmajā tayoḥ sva-kṛtabhugbhiḥ sutaiḥ kimiti vimṛśya mā śocataṁ, vimṛśyāntaram āha — jantava iti ||18|| —o)0(o—

|| 10.4.19 || Page 71 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) bhuvi bhaumāni bhūtāni yathā yānty apayānti ca | nāyam ātmā tathaiteṣu viparyeti yathaiva bhūḥ || baladevaḥ : dehātma-vivekena śoko nivartanīya ityāha — bhuvīti | yathā bhaumāni ghaṭādīni bhuvi yānty utpadyante apayānti naśyanti ca tathaiteṣu bhūteṣu deheṣu vipariyatsūtpatti-nāśa-lakṣaṇaṁ vikāraṁ gacchatsvapy ayaṁ so'ham iti pratyabhijñāyamāna ātmā na viparyeti taṁ vikāraṁ na gacchati yathaiva bhūr iti bhaumeṣu ghaṭādiṣu vikāraṁ gacchatsvapi bhūr yathā na viparyeti tadvat tathā ca putra-dehānām eva nāśo na tu tad-ātmanām iti śoko mā bhūd iti svapne yathetyādau dehātmavādo'py anenābhimataḥ, tad idam asurāṇām aniścita-buddhitvād eva ||19|| —o)0(o—

|| 10.4.20 || yathānevaṁ-vido bhedo yata ātma-viparyayaḥ | deha-yoga-viyogau ca saṁsṛtir na nivartate || baladevaḥ : yathā yathāvad anevaṁ-vido dehād anyam ātmānam ajānato janasyābhedo dehātmābheda-buddhir bhavati yato buddher ātmano viparyayo janma-maraṇādi-vyavahāraḥ deha-yoga-viyoga-rūpajanma-maraṇa-lakṣaṇā saṁsṛtir na nivartate, dehād anyasminn ātmani nivartate tu na saṁsṛtis tasya tad-dvayābhāvād ityarthaḥ ||20|| —o)0(o—

|| 10.4.21 || tasmād bhadre sva-tanayān mayā vyāpāditān api | mānuśoca yataḥ sarvaḥ sva-kṛtaṁ vindate’vaśaḥ || baladevaḥ : tasmād dehānām anātmatvāt sva-tanayān tanaya-buddhyā gṛhītān tad-dehān mayā vyāpāditān māritān api vināśitva-buddhyā mānuśocataṁ; nanu dehād anya ātmeti satyaṁ tathāpi maj-jāta-dehayogena te mat-putrā mad-ānandakarā, deha-vināśān mad-ānanda-kṣatir iti cet tatrāha — yataḥ sarva iti | teṣāṁ karmaivedṛśam āsīd yena mat-karān mṛtyur iti mayi ca doṣa-dṛṣṭir mābhūt ||21|| Page 72 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.4.22 || yāvad dhato’smi hantāsmīty ātmānaṁ manyate’sva-dṛk | tāvat tad-abhimāny ajño bādhya-bādhakatām iyāt || baladevaḥ : vastu-vicāre tu tvat-purta-hantā nāham ityāha — yāvad iti | nityam evātmānam anitya-dehābheda-dhiyā hato'smi hanana-karmāsmīti kāla-rūpeśvarādhīno'pi hantāsmi ripu-deha-hanane svatantro'smīti ca yāvan manyate kālādhīnaṁ sarvam iti, balir āha— kālaḥ sarvaṁ samādatte kālaḥ sarvaṁ prayacchati | kālena vihitaṁ sarvaṁ mākṛthāḥ śatru-pauruṣam iti mokṣa-dharme, asva-dṛk ātma-yāthātmyānabhijñaḥ ajñaḥ kālasvātantryānabhijñaḥ tāvad bādhya-bādhakatāṁ hata-hantṛtā-lakṣaṇāṁ saṁsṛtim iyāt tasmāt tvat-putra-dehāḥ kālenaiva nāśitā na mayeti bhāvaḥ || 22||

—o)0(o— || 10.4.23 || kṣamadhvaṁ mama daurātmyaṁ sādhavo dīna-vatsalāḥ | ity uktvāśru-mukhaḥ pādau śyālaḥ svasror athāgrahīt || baladevaḥ : tathāpi cen mayi putra-hantṛtvam āropyādhikaṁ khidyadhve tarhi satyam ahaṁ duṣṭo'smi mad-doṣa-niṣkṛtis tu yuṣmat-kṛpayaiva bhaved ityāha — kṣamadhvam iti, śyālaḥ kaṁsaḥ svasror bhaginī-tat-patyoḥ pratyekaṁ pādāv agrahīt svasā ca svasā cety ekaśeṣāt svasroḥ pūrvo vācakaḥ paraṁ tu lākṣaṇiko bodhyaḥ ||23||

—o)0(o— || 10.4.24-25 || mocayām āsa nigaḍād viśrabdhaḥ kanyakā-girā | devakīṁ vasudevaṁ ca darśayann ātma-sauhṛdam || Page 73 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) bhrātuḥ samanutaptasya kṣānta-roṣā ca devakī | vyasṛjad vasudevaś ca prahasya tam uvāca ha || baladevaḥ : nigaḍāl loha-śrṅkhalāt, ātmā-sauhṛdaṁ priya-bhāṣaṇādinā darśayan bhrātuḥ kaṁsasya doṣaṁ kṣāntvā roṣaṁ śokaṁ ca vyasṛjat || 24-25||

—o)0(o— || 10.4.26 || evam etan mahā-bhāga yathā vadasi dehinām | ajñāna-prabhavāhaṁ-dhīḥ sva-pareti bhidā yataḥ || baladevaḥ : evam iti | dehātmanor bhedasya pareśa-svātantryasya ca yad ajñānaṁ tat-prabhavād dehād ahaṁ-dhīr bhavati yato dhiyo hetor gehadhanādau svasyedaṁ parasya cedam iti bhidā jāyate tataḥ saṁsṛtiḥ | vastuto gehādīnāṁ pareśādhīnatvāt svakīyaṁ sva-svātantryaṁ nāstīti bhāvaḥ ||26||

—o)0(o— || 10.4.27 || śoka-harṣa-bhaya-dveṣa-lobha-moha-madānvitāḥ | mitho ghnantaṁ na paśyanti bhāvair bhāvaṁ pṛthagdṛśaḥ || baladevaḥ : svakīyatva-sva-svāntantrya-jñānasya phalam āha — śoketi, śokādibhir anvitāḥ pṛthag-dṛśaḥ bahir dṛṣṭayaḥ pāmarāḥ bhāvaiḥ śatruśastrāgni-jalādibhiḥ padārthair nimitta-mātrair bhāvān ghnantaṁ mārayantaṁ svatantra-pareśaṁ na paśyanti na jānanti kintu svatantro'ham enaṁ hanmīti manyante ityarthaḥ ||27||

—o)0(o— || 10.4.28 || Page 74 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrī-śuka uvāca kaṁsa evaṁ prasannābhyāṁ viśuddhaṁ pratibhāṣitaḥ | devakī-vasudevābhyām anujñāto’viśad gṛham || baladevaḥ : viśuddhaṁ akapaṭaṁ yathā syāt tathā ||28||

—o)0(o— || 10.4.29 || tasyāṁ rātryāṁ vyatītāyāṁ kaṁsa āhūya mantriṇaḥ | tebhya ācaṣṭa tat sarvaṁ yad uktaṁ yoga-nidrayā || baladevaḥ : na vyākhyātam.

—o)0(o— || 10.4.30 || ākarṇya bhartur gaditaṁ tam ūcur deva-śatravaḥ | devān prati kṛtāmarṣā daiteyā nātikovidāḥ || baladevaḥ : nāti-kovidā mantreṣv akuśalāḥ atīty anadhikārthaḥ ||30||

—o)0(o— || 10.4.31 || evaṁ cet tarhi bhojendra pura-grāma-vrajādiṣu | anirdaśān nirdaśāṁś ca haniṣyāmo’dya vai śiśūn || baladevaḥ : anirdaśān daśa-divasebhyo na nirgatān nirgatāṁś ca ||31||

—o)0(o— || 10.4.32 || Page 75 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kim udyamaiḥ kariṣyanti devāḥ samara-bhīravaḥ | nityam udvigna-manaso jyā-ghoṣair dhanuṣas tava || baladevaḥ : nanu devaiḥ kṛto'yaṁ mad-vadhodyamas tasya kaḥ pratīkāras tatrāha — kim udyamair iti ||32||

—o)0(o— || 10.4.33 || asyatas te śara-vrātair hanyamānāḥ samantataḥ | jijīviṣava utsṛjya palāyana-parā yayuḥ || baladevaḥ : asyato vidhyataḥ satas tava utsṛjya samaraṁ vihāya, kaṁso'tiparākramī dig-vijayo'sya hari-vaṁśo'bhihitaḥ ||33||

—o)0(o— || 10.4.34 || kecit prāñjalayo dīnā nyasta-śastrā divaukasaḥ | mukta-kaccha-śikhāḥ kecid bhītāḥ sma iti vādinaḥ || —o)0(o— || 10.4.35 || na tvaṁ vismṛta-śastrāstrān virathān bhaya-saṁvṛtān | haṁsy anyāsakta-vimukhān bhagna-cāpān ayudhyataḥ || baladevaḥ : tava dhārmikataiva teṣāṁ vṛddhau hetur ityāhur — na tvam iti | anyāsaktān anyaiḥ saha yudhyamānān vimukhān yuddhāt palāyamānān na haṁsīti mahāśūro'sīti bhāvaḥ | idānīṁ dhārmikatā heyā nāyaṁ tasyāḥ samaya iti bhāvaḥ ||35||

Page 76 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.4.36 || kiṁ kṣema-śūrair vibudhair asaṁyuga-vikatthanaiḥ | raho-juṣā kiṁ hariṇā śambhunā vā vanaukasā | kim indreṇālpa-vīryeṇa brahmaṇā vā tapasyatā || baladevaḥ : vayaṁ tu devebhyaḥ kadācid api na bibhīma ityāha — kim iti sārdhakaṁ | kṣeme nirbhaye deśe śūraiḥ saṁyugād anyatra strī-pārśve vikatthanaiḥ sva-ślāghibhiḥ, na ca hari-harābhyāṁ devadevābhyāṁ bhayam astītyāha — raho-juṣā hṛd-vartinā kvacid api bahiradṛṣṭenetyarthaḥ; vanaukasā puṁpraveśa-śūnyam ilāvṛta-vanam okaḥ sthānaṁ yasya tenetyarthaḥ | balaṁ cet tato bahir bhūyāsmābhir yudhyetaiveti bhāvaḥ ||36||

—o)0(o— || 10.4.37 || tathāpi devāḥ sāpatnyān nopekṣyā iti manmahe | tatas tan-mūla-khanane niyuṅkṣvāsmān anuvratān || baladevaḥ : yadyapy akiñcitkarā devās tathāpi śatrutvāt teṣām upekṣā na yuktetyāhus— tathāpīti evaṁ nīter iti bhāvaḥ ||37||

—o)0(o— || 10.4.38 || yathāmayo’ṅge samupekṣito nṛbhir na śakyate rūḍha-padaś cikitsitum | yathendriya-grāma upekṣitas tathā ripur mahān baddha-balo na cālyate || baladevaḥ : dṛṣṭāntābhyām anupekṣāṁ puṣyanti yatheti | rūḍha-pado baddha-mūlaḥ | indriya-grāmo yogibhir upekṣito jetuṁ na śakyate ||38|| Page 77 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.4.39 || mūlaṁ hi viṣṇur devānāṁ yatra dharmaḥ sanātanaḥ | tasya ca brahma-go-viprās tapo yajñāḥ sa-dakṣiṇāḥ || baladevaḥ : devānāṁ mūlaṁ viṣṇuḥ sa ca yatra dharmas tatrāste tasya dharmasya mūlaṁ brahmādayaḥ brahma vedaḥ ||39||

—o)0(o— || 10.4.40 || tasmāt sarvātmanā rājan brāhmaṇān brahma-vādinaḥ | tapasvino yajña-śīlān gāś ca hanmo havir-dughāḥ || baladevaḥ : teṣāṁ madhye viprāṇāṁ vadhenaiva sarve te naṅkṣyantītyāhuḥ tasmād iti | kiñca yajñānāṁ kāraṇaṁ havis tasya gāvaḥ tāś ca vadhyā ityāhur gāś ceti ||40||

—o)0(o— || 10.4.41 || viprā gāvaś ca vedāś ca tapaḥ satyaṁ damaḥ śamaḥ | śraddhā dayā titikṣā ca kratavaś ca hares tanūḥ || baladevaḥ : viprādayo hares tanūḥ pūjārthaṁ pratimāḥ | pūjā-kṣaye durbalo mariṣyatītyarthaḥ ||41||

—o)0(o— || 10.4.42 || sa hi sarva-surādhyakṣo hy asura-dviḍ guhā-śayaḥ | Page 78 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) tan-mūlā devatāḥ sarvāḥ seśvarāḥ sa-catur-mukhāḥ | ayaṁ vai tad-vadhopāyo yad ṛṣīṇāṁ vihiṁsanam || baladevaḥ : sa hīti sārdhakaṁ | sarva-bhūta-guhā-śayo'pi sarvasurādhyakṣas tat-pakṣapātī asura-dhrūk sarvāsāṁ devatānāṁ mūlaṁ ayam iti ṛṣīṇāṁ vihiṁsane tat-sampradāya-pravṛtty-abhāvād asurāṇugāmināḥ sarve syur iti bhāvaḥ ||42|| —o)0(o—

|| 10.4.43 || śrī-śuka uvāca evaṁ durmantribhiḥ kaṁsaḥ saha sammantrya durmatiḥ | brahma-hiṁsāṁ hitaṁ mene kāla-pāśāvṛto’suraḥ || baladevaḥ : durmantribhiḥ pralambādibhiḥ ||43|| —o)0(o—

|| 10.4.44 || sandiśya sādhu-lokasya kadane kadana-priyān | kāma-rūpa-dharān dikṣu dānavān gṛham āviśat || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.4.45 || te vai rajaḥ-prakṛtayas tamasā mūḍha-cetasaḥ | satāṁ vidveṣam ācerur ārād āgata-mṛtyavaḥ || baladevaḥ : ārāt samīpam āgataḥ kṛṣṇa-rūpo mṛtyur yeṣāṁ te ||45|| —o)0(o— Page 79 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.4.46 || āyuḥ śriyaṁ yaśo dharmaṁ lokān āśiṣa eva ca | hanti śreyāṁsi sarvāṇi puṁso mahad-atikramaḥ || baladevaḥ : satāṁ vidveṣaḥ sarva-śreyo vināśītyāha — āyur iti | lokān svargādīn ||46|| —o)0(o—

Page 80 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) (10.5) gokule bhagavato jātakarmādimahotsavaḥ, nandasya mathurāgamanaṁ tatra nandavasudeva-saṁvādaḥ |

|| 10.5.1-2 || śrī-śuka uvāca— nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ | āhūya viprān veda-jñān snātaḥ śucir alaṅkṛtaḥ || vācayitvā svastyayanaṁ jāta-karmātmajasya vai | kārayām āsa vidhivat pitṛ-devārcanaṁ tathā || baladevaḥ : sūnor janmotsavaṁ kṛtvā vrajeśo mathurām agāt | śauriṇā tatra saṁlāpaṁ vyadhād ityāha pañcame || svāminaḥ śrī-harer icchayā yantritaḥ śrī-śuko muni-rājaḥ śrī-nanda-rājamandire tasya janma-sugopya-bhāvenābhidhāya tad-bhaktecchayā niyantritas tat-prakaṭayaṁs tad-utsavaṁ pradarśayati nandas tv iti yugmaṁ, tu bhinnopakramārthaḥ | śaurir ātmaje jāte sati jātāhlādo'pi kārāniruddhatvāt taj-jātakotsavaṁ kartuṁ nāśakat manasāpi gavām ayutam eva prādāt | nandas tu mahāmanā ātmaje utpanne antaḥpura-janād upaśrūte sati jātāhlādaḥ san veda-jñān bhāguri-prabhṛtīn viprān āhūya vārāṁ mudāñca dhārayā snātaḥ śucir urdhva-puṇḍra-dhāraṇācamanādinā viśeṣataḥ pavitraḥ san alaṅkṛto dhṛtānarghya-bhūṣaṇaḥ vidhivad ātmajasya jāta-karma kārayāmāsa cakārety etad-aṁśena bhedaḥ | ātmajena sahāhlādo jāta iti sahoktis, tad-vyājena sa eva jāta ity utprekṣā ca vyajyate | anyat sphuṭārthaṁ | atrātmajatvasyābhyāsāl liṅgāt kṛṣṇasya nanda-rājaurasatvaṁ sphuṭī-kṛtaṁ | yaśodāyāḥ sutodbhavaṁ [bhā.pu 10.5.9] ātmajasyodayāya7 [bhā.pu. 10.5.16] ca nandaḥ sva-putram ādāyetyādibhir [bhā.pu. 10.6.43] bahu-kṛtvābhyasiṣyati ||1-2|| —o)0(o—

|| 10.5.3 || 7

the actual verse says sva-putrasyodayāya.

Page 81 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) dhenūnāṁ niyute prādād viprebhyaḥ samalaṅkṛte | tilādrīn sapta ratnaugha-śātakaumbhāmbarāvṛtān || baladevaḥ : tadānīm atihṛṣṭasya nanda-nṛpasya dānam āha — dhenūnām iti | niyute viṁśati-lakṣāṇi ekaṁ daśa-śata-sahasrāṇy ayutaṁ prayutākhyalakṣam atha niyutam iti kṣīra-svāmi-vacanāt niyutam eva bhāskareṇa prayutam ucyate | samalaṅkṛte iti evam uktaṁ hemādrer dāna-khaṇḍe “daśa-sauvarṇike śṛṅge khurāḥ pañca-palānvitāḥ | pañcāśat palikaṁ pṛṣṭhaṁ pucche muktā-vibhūṣitāṁ | svarṇa-śṛṅgīṁ raupya-khurīṁ tāmrapṛṣṭha-vibhūṣitāṁ | sa-vatsāṁ vastra-sahitāṁ sa-ghaṇṭāṁ kāṁsya-dohanīm | ūdhasvatīṁ roga-hīnāṁ su-śṛṅgīñca manoharāṁ | evaṁ gāṁ yo naro dadyāt sa suraiḥ saha modate” iti | dānāntaram āha — tilādrīn iti praty-ajire racitān iti jñeyaṁ | kīdṛśān ityāha — ratnānām aughai rāśibhiḥ śātakaumbhāmbaraiḥ suvarṇa-rasāktair vastraiś cāvṛtān | tilādri-parimāṇam uktaṁ bhaviṣyottare uttamo daśabhir drauṇair madhyamaṁ pañcabhir mataḥ | tribhiḥ kaniṣṭho rājendra tila-śailaḥ prakīrtitaḥ || pūrvavac cāparaṁ sarvaṁ viṣkambha-parvatādikaṁ taccoktaṁ tatraivādau dhānyādri-prasaṅge itthaṁ niveśyāmara-śailam agryam atas tu viṣkambha-girīn krameṇa | turīya-bhāgena caturdiśañca saṁsthāpayet puṣpa-vilepanādyān ityādi te ca mandarādayaś catvāraḥ tad-uktaṁ tatraiva merur mahān vrīhimayaśca madhye suvarṇa-vṛkṣa-traya-saṁyutaḥ syāt | pūrveṇa muktāphala-vajrayukto yāmyena gomedaka-puṣpa-rāgaiḥ || paścāc ca gārutmata-nīla-ratnaiḥ saumye ca vaidūrya-saroja-rāgaiḥ | brahmātha viṣṇur bhagavān purārir divākaro'pyatra hiraṇmayaḥ syāt || śuklāmbarāṇy aṁbu-dharāvalī syāt pūrveṇa kṛṣṇāni ca dakṣiṇena | vāsāṁsi paścād atha kurbūrāṇi raktāni caivottarato ghanānītyādi-tilādriṣu śāta-kaumbhāmbarāvṛtir meru-sādṛśyāya bodhyā | droṇa-saṅkhyā coktā khārī-droṇāḍhaka-prasthāḥ kuḍavañca palaṁ picuḥ | śāṇako māṣakaś ceti yathā-pūrvaṁ caturguṇā iti ||3|| —o)0(o—

|| 10.5.4 || kālena snāna-śaucābhyāṁ saṁskārais tapasejyayā | śudhyanti dānaiḥ santuṣṭyā dravyāṇy ātmātma-vidyayā || baladevaḥ : vividha-dānādi-yukta-jāta-karmaṇo garbha-śodhakasya prākaraṇikasya dṛṣṭāntān dīpakālaṅkāreṇāha — kāleneti | kāladibhir dravyāṇi śudhyanti tatra kālena dūṣita-bhūmyādi snānena dehādi śaucenāmedhya-liptāṅgādi saṁskārair garbhādi tapasendriyādi ijyayā Page 82 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) traivarnikaḥ dānaiḥ pratigṛhīta-dhānyādi santuṣṭyā manaḥ ātmavidyayātmā jīvaḥ | tathā ca garbha-śuddheḥ saṁskāra-hetukatvāt kartavyās tat-saṁskārā iti ||4|| —o)0(o—

|| 10.5.5 || saumaṅgalya-giro viprāḥ sūta-māgadha-vandinaḥ | gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ || baladevaḥ : tadā viprāḥ saumaṅgalya-giraḥ āśīr-vādakā babhūvuḥ sūtādayaśca jaguḥ nanda-nṛpa-siṁha-dvāri candraśālāyāṁ bheryo dundubhayaś ca muhur nedur mahotsavāvasaratvāt ||5|| —o)0(o—

|| 10.5.6 || vrajaḥ sammṛṣṭa-saṁsikta-dvārājira-gṛhāntaraḥ | citra-dhvaja-patākā-srak-caila-pallava-toraṇaiḥ || baladevaḥ : ādau sammṛṣṭāni paścāc candanośīra-pannīra-nīraiḥ siktāni dvārāṇy ajirāṇi catvarāṇi gṛhāntarāṇi bhavana-madhyāni ca yasmin sa vrajaḥ citrābhyāṁ dhvaja-patākābhyāṁ tathā citrāṇāṁ srjāṁ cailānāṁ vastra-khaṇḍānāṁ pallavānāṁ ca toraṇaiḥ candana-mālābhir vibhūṣito babhūvetiśeṣaḥ ||6|| —o)0(o—

|| 10.5.7 || gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ | vicitra-dhātu-barhasrag-vastra-kāñcana-mālinaḥ || baladevaḥ : gavādīnāṁ śobhām āha — gāva iti haridrāmiśritena tailena rūṣitāḥ śṛṅgeṣu liptāḥ vicitrā dhātavaś ca barha-srjaḥ piñcha-mālāś ca vicitrāṇi vastrāṇi ca kāñcana-mālāś ca vidyante alaṅkāratayā yeṣāṁ tādṛśā gavādayo babhūvur ityarthaḥ ||7|| Page 83 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.5.8 || mahārha-vastrābharaṇa-kañcukoṣṇīṣa-bhūṣitāḥ | gopāḥ samāyayū rājan nānopāyana-pāṇayaḥ || baladevaḥ : mahārhair bahu-mūlyaiḥ vastrādibhir bhūṣitāḥ santaḥ gopāḥ śrī-nanda-rāja-samakakṣāḥ prabhayā sura-patim apy ūnayantaṁ nānā-vidhāny apāyanāni mahārha-ratnādīni pāṇiṣu yeṣāṁ te, gṛhītocitavalaya ityarthaḥ ||8|| —o)0(o—

|| 10.5.9 || gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam | ātmānaṁ bhūṣayāṁ cakrur vastrākalpāñjanādibhiḥ || baladevaḥ : gopyaḥ śrī-vrajeśvarī-samakakṣās tad-yātṛ-prabhṛtayaḥ vastrādibhir ātmānaṁ bhūṣayāṁ cakruḥ parihita-vicitra-cīna-vasanāḥ dhṛta-maṇi-kuṇḍala-hāra-valaya-nūpurāḥ pṛthu-muktā-chavi-śobhamānanāsāgrāḥ kajjvala-rekhā-rañjita-netrāḥ prabhā-nyag-bhāvita-śacīkās tā ityarthaḥ ||9|| —o)0(o—

|| 10.5.10 || nava-kuṅkuma-kiñjalka-mukha-paṅkaja-bhūtayaḥ | balibhis tvaritaṁ jagmuḥ pṛthu-śroṇyaś calat-kucāḥ || baladevaḥ : navāt kuṅkumāt kiñjalkāt padma-kesarād api mukhapaṅkajeṣu bhūtiḥ śobhā yāsāṁ tā balibhir upāyanaiḥ svarṇa-mudrā-ratnahārānarghya-vastra-nārikela-phalākṣata-dūrvā-candana-puṣpa-sragādibhiḥ kanaka-pātra-sthaiś citra-vastrācchāditair vāma-pāṇitaiḥ sahitā ājagmuḥ tvarayāgamanena calat-kucāḥ ||10|| Page 84 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.5.11 || gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ | nandālayaṁ sa-valayā vrajatīr virejur vyālola-kuṇḍala-payodhara-hāra-śobhāḥ || baladevaḥ : varṇitā api tā bhakti-bhareṇa vitṛpteḥ punar varṇayati — gopya iti | sumṛṣṭa-maṇi-kuṇḍalāśca niṣka-kaṇṭhyaśca ratna-padaka-śobhitavakṣasa ityarthaḥ | śikhā dhammillāgrāṇi tebhyaś cyutāni mālyāni varṣantīti tāḥ gati-prasannāḥ śikhāḥ pādebhyo mālyāni dadur ity utprekṣyate vrajatīr vrajantyaḥ nandasyālayam iti ālīyate paśyatāṁ mano'sminn iti yogārthāt vaidūryādi-maṇi-nirmita-stambhaṁ kanaka-racitanīvra-vrajaṁ varjādi-maṇi-ghaṭita-jāla-kulaṁ sphaṭika-visphuraccandraśālaṁ bṛhad-valaya-kula-śobhitaṁ kapi-śirovṛnda-sundara-prakāraṁ bahu-bhūmatvāc candra-bimbaṁ spṛśad-bahu-catvaraṁ vilasad-vicitrapatākaṁ suniṣkuṭaṁ ratna-kūpavat ramya-janatākulaṁ yamunā-taṭaniviṣṭaṁ gopa-mukhya-bhavanaiś chavi-dharam ityarthaḥ rāja-bhavanatvād bhagavan-nivāsatvāt cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa-lakṣāvṛteṣu surabhīr abhipālayantam iti brahmokteśca ||11|| —o)0(o—

|| 10.5.12 || tā āśiṣaḥ prayuñjānāś ciraṁ pāhīti bālake | haridrā-cūrṇa-tailādbhiḥ siñcantyo 'janam ujjaguḥ || baladevaḥ : tāḥ sūtikā-gṛhaṁ praviśya rāja-putratvāt yuva-rājo bhūtvā naś ciraṁ pāhītyāśiṣaḥ prayuñjānāḥ tato bahir nirgamya haridrācurṇasugandhi-taila-sampṛktābhir adbhir mitho janaṁ siñcantya uccair maṅgalāni jaguḥ | ajanaṁ harim ujjagur ity anye ||12|| —o)0(o—

|| 10.5.13 || Page 85 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) avādyanta vicitrāṇi vāditrāṇi mahotsave | kṛṣṇe viśveśvare 'nante nandasya vrajam āgate || baladevaḥ : avādyanteti | viśvasminneva yataḥ kṛṣṇe viśveśvare tāni cānantāny eva yato'nante tāni ca vicitrāṇi tata-suṣira-ghanānaddha-rūpāṇi sura-pater api durlabhānītyarthaḥ || 13 | —o)0(o—

|| 10.5.14 || gopāḥ parasparaṁ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ | āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ || baladevaḥ : cikṣipur iti | prahāsāya dadhi-navanīta-paṅke balena pracchannatayā skhalayāñ cakrur ityarthaḥ ||14|| —o)0(o—

|| 10.5.15-16 || nando mahā-manās tebhyo vāso 'laṅkāra-go-dhanam | sūta-māgadha-vandibhyo ye 'nye vidyopajīvinaḥ || tais taiḥ kāmair adīnātmā yathocitam apūjayat | viṣṇor ārādhanārthāya sva-putrasyodayāya ca || baladevaḥ : nanda iti yugmakaṁ | ratna-maya-mahāsabhā-veśmani divyāsana-sthito jñātibhir bandhubhiśca maṇḍita-pārśvaḥ surapatir iva vibhrājamāno mahāmanāḥ nandaḥ tebhyo gopebhyaḥ sūtādibhyaś ca prādāt ye tebhyo'nye vidyopajīvino nṛtya-gīta-vāditra-kuśalāḥ pāṭhitaśuka-śārikā-vilasatkarāḥ śikṣita-kokila-barhi-baka-sārasāḥ kapi-krīḍātipaṭhavo hāsa-paṇḍitāḥ kṛṣṇa-janmotsave nānā-deśebhyaḥ samāgatās tebhyo'pītyarthaḥ | tais tair iti yair yāni yācitāni tebhyas tānītyarthaḥ | yathocitam iti vidyā-gauravādikam anatikramya | yad vā pūjyebhyaḥ svahastābhyām itarebhyas tu sevakair dvāretyarthaḥ apūjayat satkṛtavān | adīnātmātyudāracitta iti punar uktyāvasāne tu mukta-kośa-kapāṭo bandhubhiḥ sārdhaṁ kośa-luṇṭhanaṁ paśyan vihasan tasthāv iti dyotyate Page 86 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) dānādeḥ phalam āha — viṣṇor iti viṣṇor ārādhanasyārthaḥ phalaṁ tatparitoṣaḥ sva-putrasya harer udayāya kalyāṇāya ceti vātsalya-bharodayāt || 15-16 || —o)0(o—

|| 10.5.17 || rohiṇī ca mahā-bhāgā nanda-gopābhinanditā | vyacarad divya-vāsa-srak-kaṇṭhābharaṇa-bhūṣitā || baladevaḥ : mahā-bhāgā sarvābhyaḥ śaura-patnībhyo'tibhāgyavatī saṅkarṣaṇa-sva-putra-kṛṣṇa-janmotsava-lābhād iti bhāvaḥ | nanda-gopena nanda-rājenābhinanditā gopo bhūpe'pīty amaraḥ | tvad-āgamamaṅgalenaiva me putro'yaṁ jāta iti praharṣitetyarthaḥ | śrī-yaśodayārpitair divya-vāsa-ādibhir bhūṣitā satī samāgata-strī-jana-sammānanāya vyacarat hari-janmotsavena pati-nirodha-tad-viraha-kleśaṁ vyasmarad iti bhāvaḥ || 17 || —o)0(o—

|| 10.5.18 || tata ārabhya8 nandasya vrajaḥ sarva-samṛddhimān | harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa || baladevaḥ : vraje śrī-nanda-rājāt kṛṣṇasya bhagavato janma nigūḍhatayaivoktaṁ tat-preyasīnāṁ śrī-rādhādīnāṁ ca śrīvṛṣabhānvādibhyas tasmin janmābhūd iti tathaivāha tata iti | harer nivāsa-bhūto ya ātmā svarūpaṁ tasyaiva guṇaiḥ sarvasamṛddhimān sarvadaiva kuverādi-durlabha-nikhila-sampatti-viśiṣṭo nandasya vrajas tataḥ śrī-kṛṣṇa-janmana ārabhya ramāṇāṁ śrīrādhādīnām ākrīḍaṁ vihārāspadam abhūt taj-janmānantaraṁ tāsāṁ ca janmābhūd ityarthaḥ | tāsāṁ ramātvaṁ tu śriya ekānta-vallabham [bhā.pu. 10.33.14] ity upariṣṭād vakṣyati—“cintāmaṇi-prakarasadmasu kalpa-vṛkṣa-lakṣāvṛteḥ surabhīr abhipālayantaṁ | lakṣmīsahasra-śata-sambhrama-sevyamānaṁ govindam ādipuruṣaṁ tam ahaṁ bhajāmi ||” iti brahma-saṁhitā-vākyāc ca | tāsu śrī-rādhā-devyāḥ 8

prabhṛtīti kvacid dṛśyate.

Page 87 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) prādhānyān mahā-ramātvam iti pañcādhyāyīm adhivadiṣyāmaḥ | saralānvaye'pi noktārtha-hāniḥ | harer nivāsasyātmāno guṇai ramāṇām ākrīḍam ityasya tat-samarpakatvāt | vrajasya harinivāsatvaṁ ca yo'sau gopeṣu tiṣṭhati [go.ta.u ] ityādi-śrūteḥ prīyān na indro gavāṁ [bhā.pu. 10.26.25], bhagavān gokuleśvaraḥ [bhā.pu. 10.10.39] jayati jana-nivāsa [bhā.pu. 10.90.48] ityādi śrī-śukokteśca | etenaiva dhenu-niyuta-dvayasya samalaṅkṛtasya tilādri-saptakasya ca dānam asaṅkhyeya-dhenu-vṛṣādy-alaṅkaraṇaṁ ca janānāṁ vāñchitapūraṇaṁ ca kathaṁ nanda-nṛpe na siddhamiti śaṅkitaṁ nirastaṁ | katham alpe sthāne koṭi-saṅkhyānāṁ gavāṁ samāveśa iti ca harer nivāsātma-guṇair ityanena parihṛtaṁ bhagavad-vigrhasyeva vrajasyācintya-vastutvāt ||18|| —o)0(o—

|| 10.5.19 || gopān gokula-rakṣāyāṁ nirūpya mathurāṁ gataḥ | nandaḥ kaṁsasya vārṣikyaṁ karaṁ dātuṁ kurūdvaha || baladevaḥ : evaṁ sarvottama-putra-janmanā tad-utsavena ca mahatātyānandito nanda-nṛpatir yadyapi kaṁso'smad-vidrohaṁ kartum akṣamaḥ śakyaś ca vidruhyann asmat-sāmantair nirasituṁ tathāpi haribhaktānāṁ na kiṁ kalahena kintu duṣṭo'pi jyeṣṭha-sthāna-sthitatvāt kiñcit satkārya iti vimṛśya tat-sammānāya bhrātuḥ saṁlāpānandāya ca mathurāṁ jagāmetyāha — gopān iti | gāṁ bhūmiṁ pāntīti gopāḥ sva-bhūmi-rakṣaṇakṣamā mahāvīrāḥ yad-bhayāt kaṁsaḥ tad-vīrāśca vraje nābhyapatan | yeṣāṁ balamattatāṁ malla-yuddhaṁ ca kaṁsa-mallair uktaṁ nityaṁ pramuditā gopā ityādinā tān gokula-rakṣāyāṁ nirūpya niyojya vārṣikyaṁ varṣa-deyaṁ karaṁ kiñcit suvarṇa-mudrādi ||19|| —o)0(o—

|| 10.5.20 || vasudeva upaśrutya bhrātaraṁ nandam āgatam | jñātvā datta-karaṁ rājñe yayau tad-avamocanam || baladevaḥ : bhrātaram iti devamīḍhasya yadu-śreṣṭhasya kṣatriyā vaiśyā ceti dve patnau babhūvatus | tatra kṣatriyāyāṁ śūraḥ śūrād vasudevaḥ Page 88 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vaiśyāyāṁ parjanyaḥ yo mātṛ-kula-vṛtti-dharo mahā-guṇo yadubhir ugrasenādibhir vraja-rājye'bhiṣikta iti khyātaṁ parjanyān nanda iti | evaṁ ca brahma-vākyaṁ madhva-muninoktaṁ tasmai varaḥ sa mayā sannisṛṣṭaḥ sa cāsa nandākhya utāsya bhāryā | nāmnā yaśodā sa ca śūra-tāta-sutasya vaiśyā-prabhavo 'tha gopaḥ [mahābhārata-tātparya-nirṇaya] iti | śūra-tātasutasyeti śūra-sapatnī-mātṛjasya parjanyasya sakāśāj jāta ityarthaḥ | vaiśyāprabhava iti pitāmahyās taj-jātitvāt evaṁ ca nanda-rājasya yādavatvam uktaṁ yādavānāṁ hitārthāya dhṛta-giri-varo mayeti skānde bhagavadvākyaṁ yādaveṣv api sarve bhavanto mama vallabhā iti śrī-harivaṁśe tadbhrātṝn prati śrī-baladeva-vākyaṁ cārthavat | rājñe datta-karaṁ jñātveti nānyathā-sukha-goṣṭī-sambhaved iti bhāvaḥ | tasya nandasyāvamocanaṁ avamucyate rathādikam atreti tadīyaṁ sthānām ityarthaḥ ||20|| —o)0(o—

|| 10.5.21 || taṁ dṛṣṭvā sahasotthāya dehaḥ prāṇam ivāgatam | prītaḥ priyatamaṁ dorbhyāṁ sasvaje prema-vihvalaḥ || baladevaḥ : taṁ vasudevaṁ dṛṣṭvā nanda utthāya sasvaje tasmād vayasā jyeṣṭatvān namaskāraṁ na cakāreti bhāvaḥ ||21|| —o)0(o—

|| 10.5.22 || pūjitaḥ sukham āsīnaḥ pṛṣṭvānāmayam ādṛtaḥ | prasakta-dhīḥ svātmajayor idam āha viśāmpate || baladevaḥ : āha vasudevaḥ ||22|| —o)0(o—

|| 10.5.23 || diṣṭyā bhrātaḥ pravayasa idānīm aprajasya te | prajāśāyā nivṛttasya prajā yat samapadyata || Page 89 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : bahu-yajñānuṣṭhānenāpi prajānudayāt tad-āśāyā nivṛttasya te prajā yad iti sva-rahasya rakṣārtham uktaṁ || 23 || —o)0(o—

|| 10.5.24 || diṣṭyā saṁsāra-cakre 'smin vartamānaḥ punar-bhavaḥ | upalabdho bhavān adya durlabhaṁ priya-darśanam || baladevaḥ : diṣṭyeti kārā-nirodhādi-parikliṣṭasya mama punar-bhavo janmaivābhūt yato bhavān upalabdha iti etāvat kālaṁ bhavadanupalambhān mṛta-kalpo'ham āsam iti bhāvaḥ ||24|| —o)0(o—

|| 10.5.25 || naikatra priya-saṁvāsaḥ suhṛdāṁ citra-karmaṇām | oghena vyūhyamānānāṁ plavānāṁ srotaso yathā || baladevaḥ : nanv evaṁ ced ekatraiva nivasāvas tatrāha—naikatreti | he priya | oghenāmbu-pravāheṇa vyūhyamānānāṁ vividhaṁ nīyamānānāṁ plavānāṁ tṛṇa-kāṣṭhādīnāṁ plavanta iti vyutpatteḥ | citra-karmaṇām iti loka-rītyoktaṁ | evaṁ nūnam [bhā.pu. 10.5.30] ityādau bodhyaṁ ||25|| —o)0(o—

|| 10.5.26 || kaccit paśavyaṁ nirujaṁ bhūry-ambu-tṛṇa-vīrudham | bṛhad vanaṁ tad adhunā yatrāsse tvaṁ suhṛd-vṛtaḥ || baladevaḥ : paśubhyo hitaṁ paśavyaṁ, tasmai hitam [Pāṇini 5.1.5] ityarthe u-gav-ādibhyo yad [Pāṇini 5.1.2] iti yat | rujā yāni gata nirujaṁ, hrasvatvam ārṣam ||26|| —o)0(o— Page 90 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.5.27 || bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje | tātaṁ bhavantaṁ manvāno bhavadbhyām upalālitaḥ || baladevaḥ : mama sutaḥ sukham astīti śeṣaḥ | tātaṁ bhavantam iti snehaṁ vardhayituṁ atibālasya tad-bhāvāsambhavāt | śrāvaṇyāṁ balaḥ bhādra-kṛṣṇāṣṭamyāṁ kṛṣṇo babhūveti prasiddheḥ ||27|| —o)0(o—

|| 10.5.28 || puṁsas tri-vargo vihitaḥ suhṛdo hy anu bhāvitaḥ | na teṣu kliśyamāneṣu tri-vargo 'rthāya kalpate || baladevaḥ : mama gṛhāśramo vyartha ityāha | suhṛdaḥ strī-putrādīn anu lakṣīkṛtya puṁsas trivargaḥ śāstreṇa vihitaḥ bhāvitaḥ svakarmabhir niṣpāditaḥ teṣu suhṛtsu arthāya phalāya | mama strī-putryor vicchedān na gṛhāśramaḥ phalavān ityarthaḥ ||28|| —o)0(o—

|| 10.5.29 || śrī-nanda uvāca— aho te devakī-putrāḥ kaṁsena bahavo hatāḥ || ekāvaśiṣṭāvarajā kanyā sāpi divaṁ gatā || baladevaḥ : yad vraje kṣemam evāsti tad vaktuṁ nāhaṁ prabhavāmi tvatkleśena kliṣṭatvād iti bhāvenāha — āho te iti | ekāvaśiṣṭeti tataśca matputra-nyāsa-tat-kanyānayane nando na vedeti prajā yad [bhā.pu. 10.5.23] iti rahasya-rakṣaṇa-vacanam abādham iti śaurer niḥśaṅkatābhūd iti bodhyaṁ | yadyapi nandaḥ śauriś ca jñānitvāt tat-tat-sarvaṁ jānīyād eva tathāpi parāśaktis tad-rahasya-rakṣiṇī kadācit kiñcit jñānam āvṛṇuyād iti bodhyaṁ ||29|| —o)0(o—

|| 10.5.30 || Page 91 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) nūnaṁ hy adṛṣṭa-niṣṭho 'yam adṛṣṭa-paramo janaḥ | adṛṣṭam ātmanas tattvaṁ yo veda na sa muhyati || baladevaḥ : bhrātaḥ kleśa-nadīyaṁ viveka-potena tīryatām ityāha — nūnam iti | nūnaṁ niścayenāyaṁ jano'dṛṣṭa-niṣṭhaḥ adṛṣṭe niṣṭhā samāptir yasya saḥ yadaiva putrādi-sukhadam adṛṣṭaṁ kṣīyate tadaiva te putrādayo na bhavantītyarthaḥ | adṛṣṭam eva paramaṁ mṛta-viyuktaputrādīnāṁ saṁyoga-hetur yasya saḥ | yo'dṛṣṭam evātmanas tattvaṁ duḥkha-sukhayor nimittaṁ veda sa na vimuhyatīti vivekena mohaṁ jahīti bhāvaḥ ||30|| —o)0(o—

|| 10.5.31 || śrī-vasudeva uvāca— karo vai vārṣiko datto rājñe dṛṣṭā vayaṁ ca vaḥ | neha stheyaṁ bahu-tithaṁ santy utpātāś ca gokule || baladevaḥ : bhrātuḥ svasya ca hitam icchannāha — karo vai iti | bahutithaṁ cira-kālaṁ || 31|| —o)0(o—

|| 10.5.32 || śrī-śuka uvāca— iti nandādayo gopāḥ proktās te śauriṇā yayuḥ | anobhir anaḍud-yuktais tam anujñāpya gokulam || baladevaḥ : anobhiḥ syandanaiḥ “anaḥ śatāṅgaḥ śakaṭaḥ syandanaḥ kathyate rathaḥ” iti halāyudhaḥ | na ca ratha-yāna-sampattir nāstīti śakyaṁ vaktuṁ vrajaḥ sarva-samṛddhimān [bhā.pu. 10.5.18] iti vyākopāt gopyo rūḍha-rathā [bhā.pu. 10.11.33] iti tat-prajānāṁ tat-sampatty-abhidhānācca tasya kaimutyena tat-siddheḥ ||32|| —o)0(o— Page 92 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) iti śrīmad-bhāgavate mahā-purāṇe brahma-sūtra-bhāṣye pāramahaṁsyaṁ saṁhitāyāṁ vaiyāsikyāṁ daśama-skandhe nandotsavo nāma pañcamo’dhyāyaḥ | ||10.5||

Page 93 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11)

(10.6)

ṣaṣṭho’dhyāyaḥ pūtanāvadhaḥ |

|| 10.6.1-2 || śrī-śuka uvāca— nandaḥ pathi vacaḥ śaurer na mṛṣeti vicintayan | hariṁ jagāma śaraṇam utpātāgama-śaṅkitaḥ || kaṁsena prahitā ghorā pūtanā bāla-ghātinī | śiśūṁś cacāra nighnantī pura-grāma-vrajādiṣu || baladevaḥ : ṣaṣṭhe śaurer girā nando vrajaṁ gacchan mṛtām pathi | vilokya pūtanāṁ tasyā mṛtyuṁ śrutvā ca vismitaḥ || śaurer vācā na mṛṣeti tasya rāja-rṣitvād iti bhāvaḥ | hariṁ sva-sevyaṁ nārāyaṇam ||1-2|| —o)0(o—

|| 10.6.3 || na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu | kurvanti sātvatāṁ bhartur yātudhānyaś ca tatra hi || baladevaḥ : nanda-bāle jāta-śaṅkaṁ parīkṣitaṁ praty aviṣaye pravṛttā saiva vinaṅkṣyatīti dyotayannāha — na yatreti | yatra purādiṣu sātvatāṁ bhartuḥ kṛṣṇasya śravaṇādīni dṛṣṭādṛṣṭa-phaleṣu karmasu vartamānā janā na kurvanti tatraiva yātudhānyaḥ prabhavanti | kīdṛśānītyāha — rakṣo-ghnānīti | nanda-gṛhe sa eva sākṣād vartate tatra kiṁ tac-chaṅkayeti || 3|| —o)0(o— Page 94 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.6.4 || sā khecary ekadotpatya pūtanā nanda-gokulam | yoṣitvā māyayātmānaṁ prāviśat kāma-cāriṇī || baladevaḥ : yadyapi vraje tasyā na prabhāvas tathāpi tad-vadha-līlāyāḥ kāryatvāl līlā-śakti-pravartanān mṛtyunā nimantriteva sā martuṁ tatra prāpetyāha — seti | sā pūtanā ekadā niśi kham utpatya nanda-gokulam upetya māyayātmānaṁ yoṣitvā varāṁ striyaṁ vidhāya bhavanamadhyaṁ prāvisat | tādṛśatāṁ vinā tatra praveśo na syād iti bhāvaḥ | nanv evaṁ kartuṁ kathaṁ śaknoti tatrāha — kāma-cāriṇī atimāyāvinītyarthaḥ || 4|| —o)0(o—

|| 10.6.5-6 || tāṁ keśa-bandha-vyatiṣakta-mallikāṁ bṛhan-nitamba-stana-kṛcchra-madhyamām | suvāsasaṁ kampita-karṇa-bhūṣaṇatviṣollasat-kuntala-maṇḍitānanām || valgu-smitāpāṅga-visarga-vīkṣitair mano harantīṁ vanitāṁ vrajaukasām | amaṁsatāmbhoja-kareṇa rūpiṇīṁ gopyaḥ śriyaṁ draṣṭum ivāgatāṁ patim || baladevaḥ : tām iti yugmakaṁ | gopyas tāṁ rūpiṇīṁ mūrtāṁ śriyaṁ sampad-adhiṣṭhātrīm amaṁsata ambhoja-kareṇopalakṣitāṁ patiṁ vrajanātha-pūjitaṁ nārāyaṇaṁ draṣṭum ivāgatāṁ keśa-bandhe veṇyāṁ vyatiṣaktā grathitā mallikā yasyās tāṁ, bṛhatā nitambena bṛhadbhyāṁ stanābhyāṁ cobhayata ākrāntam iva kṛcchraṁ kṛśaṁ madhyaṁ yasyās tāṁ, kampitayoḥ karṇa-bhūṣaṇayos tviṣā ullasadbhiḥ kuntalair bhūṣitam ānanaṁ yasyās tāṁ, valgu cāru smitaṁ yeṣu tādṛśa apāṅgavisargā yeṣu tair vīkṣitair vrajaukasāṁ mano harantīṁ ato gopair gopībhiś cānivāritā prāviśad iti bhāvaḥ | pūtanā māyayā vrajaukasāṁ mohas tad-vadha-līlā-kartum icchayaiveti bodhyam | vastutas tu manoharevācarantīti na vimohaḥ ||5-6|| Page 95 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.6.7 || bāla-grahas tatra vicinvatī śiśūn yadṛcchayā nanda-gṛhe 'sad-antakam | bālaṁ praticchanna-nijoru-tejasaṁ dadarśa talpe 'gnim ivāhitaṁ bhasi || baladevaḥ : bāla-grahaḥ pūtanā tatra nanda-gokule śiśūn vicinvatī yadṛcchayā nanda-gṛhe 'satām antakaṁ sva-hantāram api svavadhyatvena viditaṁ bālaṁ talpe dadarśa yataḥ praticchanneti } bhasi bhasmanyāhitaṁ bhasmācchāditam agnim iva ||7|| —o)0(o—

|| 10.6.8 || vibudhya tāṁ bālaka-mārikā-grahaṁ carācarātmā sa nimīlitekṣaṇaḥ | anantam āropayad aṅkam antakaṁ yathoragaṁ suptam abuddhi-rajju-dhīḥ || baladevaḥ : carācarātmā nikhilāntaryāmī sa nanda-bālas tāṁ bālakamārikā-grahaṁ vibudhya bāla-svabhāvenaiva nimīlitekṣaṇaḥ sann āsa didīpe dhātrī-veṣa-dhāriṇyās tasyāḥ sva-kartṛke vadhe trapānudayāya tanmṛtyu-kleśādarśanāya ca mudrita-netro'bhūd iti bhāvaḥ | tataśca sā tam anantam antakaṁ svamārakam aṅkam āropayat | prasrūr asya lālane nipuṇā na bhaved ato'ham enaṁ lālayāmīti bodhayantīveti śeṣaḥ | yathā rajju-dhīḥ pumān suptam uragaṁ abuddhi yathā syāt tathā ||8|| —o)0(o—

|| 10.6.9 || tāṁ tīkṣṇa-cittām ativāma-ceṣṭitāṁ vīkṣyāntarā koṣa-paricchadāsivat | Page 96 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vara-striyaṁ tat-prabhayā ca dharṣite nirīkṣamāṇe jananī hy atiṣṭhatām || baladevaḥ : nanu yaśodā-rohiṇībhyāṁ bālaikacittābhyāṁ kutā sā na nivāritā? tatrāha — tām iti | vāmaṁ manojñaṁ jananyā iva ceṣṭitaṁ yasyās tām vara-striyam antarā bhuvana-madhye'pi vīkṣya antas taikṣṇye bahir mṛdutve ca dṛṣṭāntaḥ kośo mṛdu-citra-carma-mayaḥ paricchada āvaraṇaṁ yasya tādṛśam asim iveti tasyāḥ prabhayā pradharṣite abhibhūte mat-putrsyābhyudayārthinī kim iyam indrāṇīrudrāṇīvā snehena stanyaṁ pāyayatīti mohite jananī mātarau “supāṁsu luk”(Pāṇini 7.1.39) ity au-kāra-vibhakter luk nirīkṣamāṇe evātiṣṭhatāṁ na tu nivāritavatyau ||9|| —o)0(o—

|| 10.6.10 || tasmin stanaṁ durjara-vīryam ulbaṇaṁ ghorāṅkam ādāya śiśor dadāv atha | gāḍhaṁ karābhyāṁ bhagavān prapīḍya tat prāṇaiḥ samaṁ roṣa-samanvito 'pibat || baladevaḥ : tasmin sthāne ghorā sā pūtanā kṛṣṇam aṅkam ādāya śiśos tasya sambandhe stanaṁ dadau tan-mukhe'rpayāmāsa | kīdṛśaṁ durjaraṁ viṣa-rūpaṁ vīryaṁ yasmin ataḥ ulbaṇaṁ sparśenāpi mārakaṁ bhagavān sa bālaḥ stanaṁ gāḍhaṁ prapīḍya tayā tyājayitum aśakyaḥ san roṣa-samanvitas tat-prāṇaiḥ samam apibat mad-vayasyān vrajaḍimbhān api pāpiṣṭheyaṁ jighāṁsatīti roṣodayaḥ duṣṭa-saṁhāriṇī tad-roṣaśaktir eva sa-prāṇaṁ stanam aśoṣad iti bhāvaḥ | kuṭhāra-samanvitas tarūm acchinad iti vat ||10|| —o)0(o—

|| 10.6.11 || sā muñca muñcālam iti prabhāṣiṇī niṣpīḍyamānākhila-jīva-marmaṇi | vivṛtya netre caraṇau bhujau muhuḥ prasvinna-gātrā kṣipatī ruroda ha || Page 97 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : akhile jīva-marmaṇi nipīḍyamānā sā netre vivṛtya bahir niṣkāsya caraṇau bhujau ca muhur bhuvi nikṣipantī nisvinnāni svedavanti gātrāṇi yasyāḥ sā ruroda ha | heti bāla-kṛta-stana-pānamātreṇa tasyā evaṁ pīḍājāteti āścaryaṁ sūcayati ||11|| —o)0(o—

|| 10.6.12 || tasyāḥ svanenātigabhīra-raṁhasā sādrir mahī dyauś ca cacāla sa-grahā | rasā diśaś ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā || baladevaḥ : rasā iti rasā-talāni pratinedire pratidhvaniṁ cakrūḥ ||12|| —o)0(o—

|| 10.6.13 || niśā-carītthaṁ vyathita-stanā vyasur vyādāya keśāṁś caraṇau bhujāv api | prasārya goṣṭhe nija-rūpam āsthitā vajrāhato vṛtra ivāpatan nṛpa || baladevaḥ : vyādāya mukhaṁ prasārya | nija-rūpam āsthiteti rakṣasāṁ prāṇa-saṅkaṭe svamāyāyā rakṣitum aśakyatvād ityarthaḥ ||13|| —o)0(o—

|| 10.6.14 || patamāno 'pi tad-dehas tri-gavyūty-antara-drumān | cūrṇayām āsa rājendra mahad āsīt tad adbhutam || baladevaḥ : patamānaḥ pīḍātiśayād antaḥpurād utplutya nagarād bahiḥ pradeśe patat tri-gavyūty-antara-drumān krośa-ṣaṭka-madhya-vartino Page 98 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vṛkṣān divya-svādu-phala-pūrṇān cūrṇayāmāsa | duṣṭena kaṁsena nandanṛpa-bhūmyāṁ haṭhena nirmitān ārāmān iti bodhyaṁ tena tad-vṛddhaye pravṛttāpi tat-kṣatiṁ vyadhād iti sūcyate | mṛtāpi prāṇī-drohiṇīty api-śabdāt tad idaṁ purād bahis tasyāḥ patanaṁ kaṁsārāma-druma-mātra-cūrṇanaṁ ca hareḥ karmādbhutam āsīt ||14|| —o)0(o—

|| 10.6.15-17 || īṣā-mātrogra-daṁṣṭrāsyaṁ giri-kandara-nāsikam | gaṇḍa-śaila-stanaṁ raudraṁ prakīrṇāruṇa-mūrdhajam || andha-kūpa-gabhīrākṣaṁ pulināroha-bhīṣaṇam | baddha-setu-bhujorv-aṅghri śūnya-toya-hradodaram || santatrasuḥ sma tad vīkṣya gopā gopyaḥ kalevaram | pūrvaṁ tu tan-niḥsvanita-bhinna-hṛt-karṇa-mastakāḥ || baladevaḥ : īṣeti trikaṁ | gopā gopyaśca tat-kalevaraṁ vīkṣya santatrasur ityanvayaḥ | īṣā lāṅgala-daṇḍas tan-mātras tat-pramāṇā ugrā daṁṣṭrā yasmiṁs tādṛśam āsyaṁ yatra tat | raudraṁ ghoraṁ | pulina-tulyābhyām ārohābhyāṁ jaghanābhyāṁ bhīṣaṇaṁ bhayaṅkaraṁ | baddhāḥ setava iva bhujāv ūrū aṅghrī ca yatra tat | śūnya-toyaḥ śuṣko hradas tat-tulyam udaraṁ yatra tat | pūrvam eva tan-niḥsvanitena ghora-śabdena bhinnāni vidīrṇa-prāyāṇi hṛdādīni yeṣāṁ yāsāṁ ca tathā ||15-17|| —o)0(o—

|| 10.6.18 || bālaṁ ca tasyā urasi krīḍantam akutobhayam | gopyas tūrṇaṁ samabhyetya jagṛhur jāta-sambhramāḥ || baladevaḥ : evam udvignānāṁ vrajaukasāṁ sa nanda-bālaḥ sadyaḥ pramoda-kṛd babhūvetyāha—bālam iti | urasi śailavad uttuṅge | sūtikāsadanaṁ praveṣṭum anīśānāṁ vrajaukasāṁ didṛkṣita-dṛśāṁ pramodāya hareḥ purād bahir nirgamas, tena kaṁsa-mantriṇyā mahābalāyāḥ putanāyās tayaiva tad-ārāmasya ca vināśas tasyācoṭitaṁ ceti prakaraṇasya bhāvaḥ || 18|| Page 99 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.6.19 || yaśodā-rohiṇībhyāṁ tāḥ samaṁ bālasya sarvataḥ | rakṣāṁ vidadhire samyag go-puccha-bhramaṇādibhiḥ || baladevaḥ : śoka-vaiyagryeṇa yaśodādyo rakṣā-vidhāv aprādhānyāt tṛtīyā “saha-yukte'pradhāne” (Pāṇini 2.3,19) iti pāṇiniḥ | ādi-śabdāt sarṣapanirmañchana-sūrpakoṇa-sparśanādīni ||19|| —o)0(o—

|| 10.6.20 || go-mūtreṇa snāpayitvā punar go-rajasārbhakam | rakṣāṁ cakruś ca śakṛtā dvādaśāṅgeṣu nāmabhiḥ || baladevaḥ : śakṛtā go-mayena dvādaśasv aṅge lalāṭādiṣu keśavādyair dāmodarāntair daśabhir nāmabhiḥ tāni ca padme tilaka-vidhā-yuktāni— “lalāṭe keśavaṁ dhyāyen nārāyaṇam athodure | vakṣa-sthale mādhavaṁ tu govindaṁ kaṇṭha-kūpake || viṣṇuṁ ca dakṣiṇe kukṣau bāhau ca madhusūdanaṁ | trivikramaṁ kandhare tu vāmanaṁ vāma-pārśvake || śrīdharaṁ vāma-bāhau tu hṛṣīkeśaṁ tu kandhare | pṛṣṭhe ca padma-nābhaṁ ca kaṭyāṁ dāmodaraṁ nyaset ||” iti bhagavannāmabhir eva rakṣā-vidhānāc chuddhaṁ vaiṣṇavatvaṁ vyaktaṁ ||20|| —o)0(o—

|| 10.6.21 || gopyaḥ saṁspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak | nyasyātmany atha bālasya bīja-nyāsam akurvata || baladevaḥ : ādāv atisambhramād anācāntā eva rakṣāṁ kṛtvā paścād rakṣasānāviṣṭaṁ kuśalinaṁ bālaṁ vijñāyāśvastā vidhenaiva rakṣāṁ cakrur ityāha— gopya iti | saṁspṛṣṭa-salilāḥ kṛtācamanāḥ | sādhakena svadehe rakṣāṁ kṛtvā sādhya-rakṣā kāryeti pūrvam ātmani svadehe'ṅgeṣu karayoś Page 100 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) ca pṛthak pṛthak ajādy-ekādaśa-bījānāṁ madhye kara-śuddhau trīṇi karayoḥ sandhiṣu catvāri catvāri, tathaivāṅghryādāv ekaikasminn aṅge ajādy-ekaika-bījaṁ nyasyātha bālasyāṅgeṣu tathaivākurvata | tāni cājādīnīśvarāntāny ekādaśa-bījāni sānusvāra-tat-tad-ādyakṣa-rūpāṇi namo'ntāni aṁ namo'jas tavāṅghrī avyāt maṁ namo maṇimāṁs tava jānunī avyād ity evam ādi-rūpāṇi bodhyāni ||21|| —o)0(o—

|| 10.6.22 || avyād ajo 'ṅghri maṇimāṁs tava jānv athorū yajño 'cyutaḥ kaṭi-taṭaṁ jaṭharaṁ hayāsyaḥ | hṛt keśavas tvad-ura īśa inas tu kaṇṭhaṁ viṣṇur bhujaṁ mukham urukrama īśvaraḥ kam || baladevaḥ : tataśca padair etais tā rakṣāṁ cakrur ityāha — avyād iti | aṅghri-jānu ity anayoḥ “supāṁ sulug” iti supo luk aṅghrī jānunī ityathaḥ | bhujam ityatra “vyatyayo bahulam” ity au-kāra-vibhakter am | kaṁ śiraḥ || 22|| —o)0(o—

|| 10.6.23 || cakry agrataḥ saha-gado harir astu paścāt tvat-pārśvayor dhanur-asī madhu-hājanaś ca | koṇeṣu śaṅkha urugāya upary upendras tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt || baladevaḥ : atha dikṣu rakṣām āha cakrīti | sa-cakro haris tavāgrato'stu sa-gadas tu tava paścād astu | tvat-pārśvayor dhanurdharo madhuhā asidharo'janaś cāstu koṇeṣu śaṅkhadhara urugāyo'stu upary upendro'stu tārkṣyaḥ kṣitāv adhastād astu haladharaḥ puruṣaḥ samantād astu ||23|| —o)0(o—

|| 10.6.24 || Page 101 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇo 'vatu | śvetadvīpa-patiś cittaṁ mano yogeśvaro 'vatu || baladevaḥ : athāntaraṅgāṁ rākṣām akurvann ityāha — indriyāṇīti sārdhena ||24|| —o)0(o—

|| 10.6.25-29 || pṛśnigarbhas tu te buddhim ātmānaṁ bhagavān paraḥ | krīḍantaṁ pātu govindaḥ śayānaṁ pātu mādhavaḥ || vrajantam avyād vaikuṇṭha āsīnaṁ tvāṁ śriyaḥ patiḥ | bhuñjānaṁ yajñabhuk pātu sarva-graha-bhayaṅkaraḥ || ḍākinyo yātudhānyaś ca kuṣmāṇḍā ye 'rbhaka-grahāḥ | bhūta-preta-piśācāś ca yakṣa-rakṣo-vināyakāḥ || koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ | unmādā ye hy apasmārā deha-prāṇendriya-druhaḥ || svapna-dṛṣṭā mahotpātā vṛddhā bāla-grahāś ca ye | sarve naśyantu te viṣṇor nāma-grahaṇa-bhīravaḥ || baladevaḥ : ātmānam ahaṅkāraṁ | karmasu sthitasya rakṣām akurvann ityāha — krīḍantam iti sārdhena ||25-26|| ḍākinya iti trikaṁ ||27-29|| —o)0(o—

|| 10.6.30 || śrī-śuka uvāca iti praṇaya-baddhābhir gopībhiḥ kṛta-rakṣaṇam | pāyayitvā stanaṁ mātā sannyaveśayad ātmajam || baladevaḥ : gopībhiḥ kṛta-rakṣaṇam iti rakṣā-vidhir ayaṁ tāsāṁ sarvaśāstra-jñānaṁ svabhāva-siddhaṁ bodhayati | tacca na citraṁ tan-nityapārṣadatvāt | āsāṁ kṛṣṇa-viṣayakaṁ svayaṁ-prabhutva-jñānaṁ sad api tadviṣayaka-vātsalye līnaṁ bodhyaṁ | kṛṣṇasyaiśvaryaṁ mādhuryaṁ ca Page 102 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vrajaukasāṁ jñānaṁ gṛhṇāty | ataḥ pūrṇa-prajñās te pūrva-viṣayakam alpaṁ para-viṣayakaṁ tu bhūrīty | atas tan nigiratīti sarvatra bhāvyaṁ | pāyayitveti stanye pīte bālasya svāsthyaṁ niścitam iti bhāvaḥ | mātā vrajeśvarī sannyaveśayat śāyayāmāsa ||30|| —o)0(o—

|| 10.6.31 || tāvan nandādayo gopā mathurāyā vrajaṁ gatāḥ | vilokya pūtanā-dehaṁ babhūvur ativismitāḥ || baladevaḥ : ativismitā iti | kiṁ vayaṁ kenacid yoginā yoga-balena deśāntaram ānītāḥ kim vā deva-rājenācchinna-pakṣo mahāśailo'tra pātīto'stīndra-jāla-vidyā vā kācid iyam iti sandihānā babhūvur ityarthaḥ ||31|| —o)0(o—

|| 10.6.32 || nūnaṁ batarṣiḥ sañjāto yogeśo vā samāsa saḥ | sa eva dṛṣṭo hy utpāto yad āhānakadundubhiḥ || baladevaḥ : atha vrajeśvaro niścityāha— nūnam iti | vasudevo'smat-kule ṛṣis taponiṣṭho yogī vānuṣṭhitāṣṭāṅga-yogaḥ samāsa samyag didīpe tapoyoga-mahimnā vijñātā bhāvi-vṛttaḥ sa evotpāto dṛṣṭaḥ ||32|| —o)0(o—

|| 10.6.33 || kalevaraṁ paraśubhiś chittvā tat te vrajaukasaḥ | dūre kṣiptvāvayavaśo nyadahan kāṣṭha-veṣṭitam || baladevaḥ : tasyāḥ kalevaraṁ vrajaukaso'ntyajā upanandādibhir ādiṣṭā nirdehuḥ | punaḥ kathañcid iyaṁ jīved iti śaṅkayā niḥśeṣeṇa dagdhaṁ cakruḥ | evaṁ yāvac chrī-nandādayo nikaṭam āyānti tāvat gokūla-rakṣāyāṁ sthitaiḥ śrīmad-upanandādibhir niyuktās tad-ucitā vrajaukaso vrajam āśritāḥ kaniṣṭha-jātayo nitarām adahan ||33|| Page 103 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.6.34 || dahyamānasya dehasya dhūmaś cāguru-saurabhaḥ | utthitaḥ kṛṣṇa-nirbhukta-sapady āhata-pāpmanaḥ || baladevaḥ : vismayāntaram āha — dahyamānasyeti | kṛṣṇena yan nirbhuktaṁ stanya-pānaṁ tena sapady āhataḥ praṇaṣṭaḥ pāpmā yasyeti tan-mukha-sparśasya mahimādarśitaḥ ||34|| —o)0(o—

|| 10.6.35-36 || pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā | jighāṁsayāpi haraye stanaṁ dattvāpa sad-gatim || baladevaḥ : prasaṅgāt kaimutyena bhakter mahimānaṁ kathayan hatārigati-pradatvaṁ kṛṣṇasya guṇamāha—pūtaneti | satāṁ viduṣāṁ gatiṁ liṅga-deha-ccheda-rūpāṁ muktim ityarthaḥ ||35|| —o)0(o—

|| 10.6.36 || kiṁ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane | yacchan priyatamaṁ kiṁ nu raktās tan-mātaro yathā || baladevaḥ : śraddhālur bhaktaḥ priyatamaṁ svātipriyaṁ vastu yacchan sad-gatim evāpyeti kiṁ vaktavyaṁ kintu tad-vaśīkāram eva prāpnuyād iti vaktavyam ityarthaḥ | tatra dṛṣṭāntā raktās tan-mātara iti bahutvaṁ vatsaharaṇa-caritābhiprāyeṇa ||36|| —o)0(o—

|| 10.6.37-38 || Page 104 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) padbhyāṁ bhakta-hṛdi-sthābhyāṁ vandyābhyāṁ lokavanditaiḥ | 9 aṅgaṁ yasyāḥ samākramya bhagavān api tat-stanam || yātudhāny api sā svargam avāpa jananī-gatim | kṛṣṇa-bhukta-stana-kṣīrāḥ kim u gāvo'numātaraḥ || baladevaḥ : uktam artham adbhutatvāt punar āha—padbhyām iti yugakaṁ | loka-vanditair brahmādibhiḥ tādṛśābhyām api padbhyāṁ yasyā bhaktihīnāyāḥ pratyuta śatrutām ācarantyā aṅgaṁ samākramya na tu spṛṣṭaiva bhagavān pūrṇa-ṣaḍ-aiśvaryo nanda-bālaḥ stanam apibat sā yātudhāny api svargaṁ vaikuṇṭhordhva-sthaṁ golokam avāpa tatra sukhaiśvaryapradhānaṁ dhātrī-padam agād ityarthaḥ | brahmādayo lokapālāḥ svarvāsām evābhikāṅkṣiṇa [bhā.pu. 11.7.1] itivat svaḥ-śabdo'tra tad-vācī | jananyāḥ śrī-yaśodāyāḥ prakāśa-bhedena gatir yatreti dhātrī-veṣa-mātreṇāyam asādhāraṇaḥ paritoṣaḥ kṛṣṇasya mahimā | yadi tādṛśyāś caivaṁ prasādas tarhi kṛṣṇa-bhukta-stana-kṣīrā-mātaro gāvaśca tad-vaśīkāra-lakṣaṇaṁ prasādaṁ prāpur iti kim vacyam ityarthaḥ ||37-38||

|| 10.6.39 || payāṁsi yāsām apibat putra-sneha-snutāny alam | bhagavān devakī-putraḥ kaivalyādy-akhila-pradaḥ || baladevaḥ : nanu, parama-haṁsānām eva lakṣaṇas tat-prasādo bhavet— “tathā paramahaṁsānāṁ munīnām amalātmanām | bhakti-yoga-vidhānārthaṁ kathaṁ paśyemahi striyaḥ” || [bhā.pu. 1.8.20] iti kuntī-vākyāt gopīnāṁ tu saṁsāra-darśanāt sa na ghaṭe tatrāha— payāṁsīti yugmaṁ | śatrubhyo'pi sva-māritebhyaḥ kaivalyādyakhilārthado devakī-putro yaśodātmajo bhagavān yāsāṁ putrasnehena tat-parama-sāṁmukhyena snutāni payāṁsy apibat stanyāmṛtaṁ pītam atīva te mudā [bhā.pu. 10.14.31] iti brahmoktes tāni pītvātyānandam alabhatetyarthaḥ ||39|| —o)0(o—

|| 10.6.40 || tāsām avirataṁ kṛṣṇe kurvatīnāṁ sutekṣaṇam | 9

aṅkaṁ iti toṣaṇī-dvaya-kr̥dbhiḥ.

Page 105 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) na punaḥ kalpate rājan saṁsāro'jñāna-sambhavaḥ || baladevaḥ : tāsāṁ pūrṇāśāpi vāñchitāni yacchantīnām ajñānasambhavas tad-vaimukhya-hetukaḥ saṁsāro na punar naiva kalpate ghaṭate | syur evaṁ tu punar vai vety avadhāraṇa-vācakā ity amaraḥ | na ca punar aprathame bhede viśva-koṣāt tāsāṁ dvitīyaḥ saṁsāro na syād iti vyākhyeyaṁ nitya-tat-parikaratva-śruti-smṛti-vyākopāt tathaiva vyañjayan viśinaṣṭi — aviratam iti | kṛṣṇe hatāri-mokṣa-prade para-brahmaṇi bhaktyaika-vatsale'virataṁ sarvadā sutekṣaṇaṁ putra-buddhiṁ kurvatīnām iti tat-parama-sāṁmukhya-bhājām ityarthaḥ | yāsāṁ parabrahma-sākṣātkāraḥ sārvadikas tāsāṁ saṁsāraṁ kaḥ śaknuyād vaktuṁ | tathā ca “ye yathā mām” ityādi tad-vākyāt tat-putra-bhāvena sarvadā tadvaśyaḥ sa varteteti | tataśca tad-vyavahāraś cid-vilāsa eva bhaktibhidāntarite jñāne 'vicitro vibhāti, kāca-bhidāntarite cakṣuṣi rūpa-rāśir iva karbūra ity avasīyate ||40|| —o)0(o—

|| 10.6.41 || kaṭa-dhūmasya saurabhyam avaghrāya vrajaukasaḥ | kim idaṁ kuta eveti vadanto vrajam āyayuḥ || baladevaḥ : evaṁ prāsaṅgikaṁ bhakter mahimānam uktvā prastutam āha — kaṭa-dhūmasyeti kaṭaḥ śmaśānam iti kṣīraḥ kim idaṁ kuta eveti kim aguru-dhūmo'yam indra-bhavanāt pātālaṁ praveṣṭuṁ prasarpati balibhavanād vā svargam adhiroḍhum iti sandigdha-vacanāḥ santa ityarthaḥ || 41|| —o)0(o—

|| 10.6.42 || te tatra varṇitaṁ gopaiḥ pūtanāgamanādikam | śrutvā tan-nidhanaṁ svasti śiśoś cāsan suvismitāḥ || baladevaḥ : suvismitā iti vasudevaḥ siddhas tac-chubha-dhyānād eva śiśoḥ kuśalam iti vadanta ityarthaḥ || 42 || Page 106 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.6.43 || nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ | mūrdhny upāghrāya paramāṁ mudaṁ lebhe kurūdvaha || baladevaḥ : proṣyāgata iti10 mayi mathurāṁ gate anartho'yam udasthāt kim artham ahaṁ tatra gata ity anutāpam avindat, udāra-dhīr iti nirbuddhayo me dvāra-pālāḥ ke'pi praviśantīṁ tāṁ na nyaṣedhann iti sarveṣāṁ dhiyaḥ samākṣipad iti bhāvaḥ | nanu nandādīnāṁ yaśodādīnāṁ ca sarva-śāstra-vidāṁ nārāyaṇe sva-pūjya-buddhiḥ kṛṣṇe tu tad-aṁśiny api na tad-buddhiḥ kintu putra-buddhir evety etat katham iti cet satyaṁ etadrahasyaṁ tu mṛd-bhakṣaṇādhyāye vadiṣyāmaḥ ||43|| —o)0(o—

|| 10.6.44 || ya etat pūtanā-mokṣaṁ kṛṣṇasyārbhakam adbhutam | śṛṇuyāc chraddhayā martyo govinde labhate ratim || baladevaḥ : pūtanāyā mokṣo yatra tat ārbhakaṁ śaiśavaṁ govinde nanda-sūnau | avidyāyāḥ kṣayād eva labhyo'ham iti tan-mayīṁ | prāg ahan pūtanāṁ kṛṣṇo rāghavas tāḍakām iva || kiñca ārambhād eva līlāyā bakī-dhātrī-gati-pradaḥ | kṛṣṇaḥ sva-guṇa-mādhurye tṛṣṇayāmāsa vaiṣṇavān ||44|| —o)0(o—

10

etad ārabhya ca śrī-kṛṣṇasyādhokṣajetyākhyā vraja-janaiḥ kṛtā yatha śrī-hari-vaṁśe vāsudeva-māhātmye “adho'nena śayānena śakaṭāntara-cāriṇā | rākṣasī nihatā raudrā śakunī-veṣa-dhāriṇī | pūtanā nāma-ghorā sā mahākāyā mahābalā | viṣadigdhaṁ stanaṁ kṣudra prayacchantī janārdane dadṛśur nihatāṁ tatra rākṣasīṁ vana-gocarāḥ | punar jāto'yam ity āhur uktas tasmād adhokṣajaḥ” iti|

Page 107 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) (10.7)

saptamo’dhyāyaḥ śakaṭabhaṅgaḥ, tṛṇāvartavadhaḥ, jṛmbhamāṇasya bhagavato mukhe yaśodayā'kāśādidarśanaṁ ca |

|| 10.7.1 || śrī-rājovāca— yena yenāvatāreṇa bhagavān harir īśvaraḥ | karoti karṇa-ramyāṇi mano-jñāni ca naḥ prabho || baladevaḥ : autthānikaṁ snānam ano-vibhaṅgaṁ kṛṣṇas tṛṇāvarta-vadhaṁ vyadhatte | adarśayan mātaramāsya bimbe viśvaṁ śiśuḥ saptamake pareśaḥ || śrī-kṛṣṇa-caritātitṛṣṇo rājā pṛcchati—yeneti | yadyapi sarvāṇi bhagavadavatāra-caritāni naḥ karṇa-ramyāṇi manoharāṇi bhavanty eva ||1|| —o)0(o—

|| 10.7.2 || yac-chṛṇvato’paity aratir vitṛṣṇā sattvaṁ ca śudhyaty acireṇa puṁsaḥ | bhaktir harau tat-puruṣe ca sakhyaṁ tad eva hāraṁ vada manyase cet || baladevaḥ : tathāpi teṣu madhye yac-caritaṁ śṛṇvataḥ puṁso'nādivaimukhya-lakṣaṇāratir apaiti viṣayeṣu vitṛṣṇā viraktir bhavati tataḥ sattvaṁ cittaṁ ca śudhyati tato bhaktir naiṣṭhikī jāyate tat-puruṣe bhakta-jane sakhyaṁ ca bhavati acireṇeti sarvatra yojyaṁ tadeva hāraṁ hareś caritaṁ hāravad hṛdaye dhāryaṁ vā vada manyase ced iti yadi tava sammataṁ bhaved iti bhāvaḥ | yadyapi, sarvāṇi bhagavac-caritāny aratinivṛttyādi-karāṇy eva tathāpi kṛṣṇa-caritāni sadyas tat-karāṇīti teṣu mādhuryātiśayaḥ ||2|| —o)0(o— Page 108 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.7.3 || athānyad api kṛṣṇasya tokācaritam adbhutam | mānuṣaṁ lokam āsādya taj-jātim anurundhataḥ || baladevaḥ : svābhimataṁ spuṭayati—athānyad iti | vadeti sambandhaḥ | taj-jātim iti manuṣya-jāty-anurodhena caritaṁ prakaṭayata ityarthaḥ | manuṣya-rīti-cchannaṁ pāramaiśvarya-garbha-tat-karma citrādharamukūravad iti manoharam ityuktam ||3|| —o)0(o—

|| 10.7.4 || śrī-śuka uvāca— kadācid autthānika-kautukāplave janmarkṣa-yoge samaveta-yoṣitām | vāditra-gīta-dvija-mantra-vācakaiś cakāra sūnor abhiṣecanaṁ satī || baladevaḥ : kadācid iti māsa-traya-vayasi sati trai-māsikasya ca padā śakāṭo'pavṛtta [bhā.pu. 2.7.27] iti dvitīye brahmokteḥ | utthānam uttānaśāyinaḥ śiśos tiryak-śayanaṁ tatra bhave kautukāplave tad-vīkṣaṇāya vrajaukasāṁ vinoda-saro-nimajjane sati tasminneva divase janmarkṣasyāpi rohiṇyā yoge mahāmahotsave satītyarthaḥ | samavetānāṁ milatānāṁ yoṣitāṁ para-strīṇāṁ madhye satī vijñā yaśodā vāditrādibhiḥ sūnor maṅgalam abhiṣecenaṁ cakāra ||4|| —o)0(o—

|| 10.7.5 || nandasya patnī kṛta-majjanādikaṁ vipraiḥ kṛta-svastyayanaṁ supūjitaiḥ | annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ sañjāta-nidrākṣam aśīśayac chanaiḥ ||

Page 109 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : annādyais tad-dāmaiḥ su-pūjitair vipraiḥ kṛtasvastyayanaṁ sañjāta-nidrākṣaṁ bālaṁ bṛhat-prāṅgaṇaikadeśasthitasya śakaṭasyādhaḥsthite citra-paryaṅke śanair aśīśayat nidrābhaṅgaśaṅkitātiyatnāc chāyayāmāsetyarthaḥ | —o)0(o—

|| 10.7.6 || autthānikautsukya-manā manasvinī samāgatān pūjayatī vrajaukasaḥ | naivāśṛṇod vai ruditaṁ sutasya sā rudan stanārthī caraṇāv udakṣipat || baladevaḥ : autthānike tasminn utsave autsukyaṁ tatsāṅgatyārthodyogas tad-yuktaṁ mano yasyāḥ sā samāgatān tanmahotsava-gatānān vraja-janān vastrālaṅkāra-mālya-gandhādibhiḥ pūjayantī nandasya patnī tat-pūjanāveśāt vinidrasya sutasya ruditaṁ naivāśṛṇot manasvinī mahodāra-cittā'bhyāgata-pūjane śraddhādakṣatāvadhānavatītyarthaḥ | tadā sa sutaḥ stanārthī san rudan caraṇāv udakṣipat kṣudhitasya me krandana-śabdaṁ na śṛṇoṣi tiṣṭha gṛha-sthitabṛhac-chakaṭa-bhaṅgaṁ śroṣyasīti tasyai kupyann iva tad-bhaṅgāya pādāv ūrdhvaṁ cālitavān iti bhāvaḥ | atra stanārthīty-uktaṁ tāṁ stanya-kāma [bhā.pu. 10.9.4] iti vakṣyate yena tat-pāne tātparyam uktaṁ bodhaṁ ||6|| —o)0(o—

|| 10.7.7 || adhaḥ-śayānasya śiśor ano’lpakapravāla-mṛdv-aṅghri-hataṁ vyavartata | vidhvasta-nānā-rasa-kupya-bhājanaṁ vyatyasta-cakrākṣa-vibhinna-kūbaram || baladevaḥ : śiśoś tasyālpakābhyāṁ pravāla-mṛdubhyām aṅghribhyāṁ hataṁ tāḍitaṁ sadanaṁ śakaṭaṁ vyavartata uttānam apatat vidhvastāni nānā-rasavanti kupya-bhājanāni kāṁsyādi-pātrāṇi tad yathā syat tathā svarṇa-rajatābhyām anyat kupyam ucyate vyatyastāś cakrākṣā vidīrṇaḥ kūbaro yugandharaś ca yatra tad yathā syāt tathā vyavartata | śakaṭo'yaṁ Page 110 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) rasa-pūrṇa-pātra-nidhānārtho mahānantaḥ pura-catvarasthas taṁ kaścit kaṁsa-bhṛtyo 'ntardhānenaivāviśya sthitas tadā kramād bhūmi-praviśac cakratvenoccasyāpi śakaṭasya tad-aṅghribhyāṁ sparśaḥ so'py antardhānenaiva layaṁ prāpita iti bodhyaṁ kaṁsa-bhṛtyāveśas tu śakaṭāsura-bhañjana iti tan-nama-stotrāt ||7|| —o)0(o—

|| 10.7.8 || dṛṣṭvā yaśodā-pramukhā vraja-striya autthānike karmaṇi yāḥ samāgatāḥ | nandādayaś cādbhuta-darśanākulāḥ kathaṁ svayaṁ vai śakaṭaṁ viparyagāt || baladevaḥ : śakaṭaṁ kathaṁ viparyagād ity ūcur iti śeṣaḥ ||8|| —o)0(o—

|| 10.7.9 || ūcur avyavasita-matīn gopān gopīś ca bālakāḥ | rudatānena pādena kṣiptam etan na saṁśayaḥ || baladevaḥ : avyavasitā kiṁ daityānāṁ kiṁ vā grahāṇāṁ karmedam iti niścaya-śūnyā matir yeṣaṁ tān | bālakā ye mātrā rakṣiṇaḥ sthāpitās te bodhyāḥ ||9|| —o)0(o—

|| 10.7.10 || na te śraddadhire gopā bāla-bhāṣitam ity uta | aprameyaṁ balaṁ tasya bālakasya na te viduḥ || baladevaḥ : na śraddadhire na viśvasitavantaḥ sarva-jñāna-yogyā api bālyācchannaiśvarya-jñānās tasyāprameyaṁ balaṁ na viduḥ ||10|| —o)0(o— Page 111 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.7.11 || rudantaṁ sutam ādāya yaśodā graha-śaṅkitā | kṛta-svastyayanaṁ vipraiḥ sūktaiḥ stanam apāyayat || baladevaḥ : sūktai rakṣoghna-mantraiḥ kṛtaṁ svastyayanaṁ yasya tam || 11|| —o)0(o—

|| 10.7.12 || pūrvavat sthāpitaṁ gopair balibhiḥ sa-paricchadam | viprā hutvārcayāṁ cakrur dadhy-akṣata-kuśāmbubhiḥ || baladevaḥ : balibhiḥ śaktair gopaiḥ pūrvavat tac chakaṭaṁ sthāpitam iti tasya mahattvaṁ darśitaṁ viprā hutvā grahādi-homaṁ vidhāya dadhyādibhis tad arcayāmāsuḥ ||12|| —o)0(o—

|| 10.7.13 || ye’sūyānṛta-dambherṣyā-hiṁsā-māna-vivarjitāḥ | na teṣāṁ satya-śīlānām āśiṣo viphalāḥ kṛtāḥ || baladevaḥ : guṇeṣu doṣāropo'suyā mithyā-bhāṣaṇam anṛtaṁ dambhaḥ sva-khyātaye dharmācāraḥ īrṣyā'kṣamā hiṁsā kāyādibhiḥ prāṇi-pīḍā māno garvas tair varjitā ye bhavanti teṣāṁ satya-śīlānāṁ kṛtās taiḥ prayuktā āśiṣo viphalā na bhavanti tat-phalānāṁ mat-putre paridṛṣṭatvāt ||13|| —o)0(o—

|| 10.7.14-15 || iti bālakam ādāya sāma-rg-yajur-upākṛtaiḥ | jalaiḥ pavitrauṣadhibhir abhiṣicya dvijottamaiḥ || Page 112 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vācayitvā svastyayanaṁ nanda-gopaḥ samāhitaḥ | hutvā cāgniṁ dvijātibhyaḥ prādād annaṁ mahā-guṇam || baladevaḥ : itīti yugmakaṁ iti vijānan nanda-gopo vrajanātho bālakaṁ kṛṣṇam ādāya dvijottamaiḥ kartṛbhir jalaiḥ karaṇair abhiṣicyābhiṣekaṁ kārayitvā | jalaiḥ kīdṛśaiḥ? sāmadi-mantrai rūpākṛtair saṁskṛtaiḥ pavitrā auṣadhayo yeṣu taiḥ hutvā hāvayitvā dvijātibhyo'nnaṁ prādāt mahāguṇaṁ komalatva-madhuratva-saurabhya-viśiṣṭam ||14-15|| —o)0(o—

|| 10.7.16 || gāvaḥ sarva-guṇopetā vāsaḥ-srag-rukma-mālinīḥ | ātmajābhyudayārthāya prādāt te cānvayuñjata || baladevaḥ : gāvo gāḥ sarvair guṇair bahu-payastvādibhir upetāḥ | te viprāḥ āśiṣo 'nvayuñjata daduḥ ||16|| —o)0(o—

|| 10.7.17 || viprā mantra-vido yuktās tair yāḥ proktās tathāśiṣaḥ | tā niṣphalā bhaviṣyanti na kadācid api sphuṭam || baladevaḥ : yuktāḥ yoginaḥ | na kadācid apīti kṛṣṇe tat-phalānāṁ sārvadikatvād iti bhāvaḥ ||17|| —o)0(o—

|| 10.7.18 || ekadāroham ārūḍhaṁ lālayantī sutaṁ satī | garimāṇaṁ śiśor voḍhuṁ na sehe giri-kūṭavat ||

Page 113 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : caritāntaram āhaikadeti | ekābda-vayasi eka-hāyana āsīna [bhā.pu. 10.26.6]ity ādi vakṣyamāṇāt āroham aṅkam ārūḍhaṁ sutaṁ kṛṣṇaṁ lālayantī bhujābhyām uttolanāndolanādibhir ullāsayantīty arthaḥ | śiśos tasya giri-kūṭavat śaila-śṛṅgasyeva garimāṇaṁ voḍhuṁ na sehe mātṛ-bhujāndolābhyudita-viyat-krīḍecchety ūrdhva-sthityā sva-krīḍā-sthānāni didṛkṣau ca tasmin sati tat saṁpādaka-tṛṇavartāgamaḥ | tena me samātṛkasyonnayane mātuḥ kleśaḥ syād atas tad-aṅkāt pṛthak syām iti vāñchati sati garimodayāt tad-aṅkād avatāraḥ svonnayane tu laghimodayaś ceti bodhyam ||18|| —o)0(o—

|| 10.7.19 || bhūmau nidhāya taṁ gopī vismitā bhāra-pīḍitā | mahā-puruṣam ādadhyau jagatām āsa karmasu || baladevaḥ : gopī rājñī yaśodā bhāra-pīḍitā sambhrameṇa taṁ bhūmau nidhāya śiśor asya kuto’yaṁ bhāra iti vismitā bāla-graha-nimitto bhaved iti śaṅkamānā tac-chāntaye jagatāṁ mahā-puruṣaṁ nārāyaṇam ādadhyau karmasu śānti-kara-brāhmaṇākāraṇādiṣv āsa babhūva ||19|| —o)0(o—

|| 10.7.20 || daityo nāmnā tṛṇāvartaḥ kaṁsa-bhṛtyaḥ pracoditaḥ | cakravāta-svarūpeṇa jahārāsīnam arbhakam || baladevaḥ : pracoditaḥ kaṁsena preṣitaḥ ||20|| —o)0(o—

|| 10.7.21 || gokulaṁ sarvam āvṛṇvan muṣṇaṁś cakṣūṁṣi reṇubhiḥ | īrayan sumahā-ghora-śabdena pradiśo diśaḥ || Page 114 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : pradiśo vidiśaḥ daśa-diśaḥ kampayan pratinādayan vety arthaḥ | vātyā-rūpa-daityatvena durvṛttatvaṁ mahā-baliṣṭhatvam apratikāryatvaṁ coktaṁ | kaṁsa-bhṛtya iti parama-dveṣṭṛtvaṁ tatra ca pracoditaḥ | pūrvaṁ bāla-ghātitvena pūtanaiva sāmānyatas tāvat prasthāpitā tasyāś ca dvaya-maya-mūrter api maraṇāc chaṅkākulaḥ sann amūrty eva śakaṭāsuraḥ prasthāpitaḥ tasya ca vilāpanād antar-bhītaḥ san mūrtāmūrte dharmo balavattaro durgraha-rūpo-mahā-vāyur eva prakṛṣṭatayā prasthāpita ity arthaḥ ||21|| —o)0(o—

|| 10.7.22 || muhūrtam abhavad goṣṭhaṁ rajasā tamasāvṛtam | sutaṁ yaśodā nāpaśyat tasmin nyastavatī yataḥ || baladevaḥ : yato yatra sthāne ||22|| —o)0(o—

|| 10.7.23 || nāpaśyat kaścanātmānaṁ paraṁ cāpi vimohitaḥ | tṛṇāvarta-nisṛṣṭābhiḥ śarkarābhir upadrutaḥ || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.7.24 || iti khara-pavana-cakra-pāṁśu-varṣe suta-padavīm abalāvilakṣya mātā | atikaruṇam anusmaranty aśocad bhuvi patitā mṛta-vatsakā yathā gauḥ || baladevaḥ : kharāt pavana-cakrāt pāṁsu-varṣe dhūli-vikṣepe sati avilakṣya adṛṣṭvā ||24|| Page 115 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.7.25 || ruditam anu niśamya tatra gopyo bhṛśam anutapta-dhiyo’śru-pūrṇa-mukhyaḥ | rurudur anupalabhya nanda-sūnuṁ pavana upārata-pāṁśu-varṣa-vege || baladevaḥ : upārataṁ pāṁsu-varṣasya vego yasmin tathābhūte pavane sati tatra gokule tasyā ruditaṁ niśamya gopyas tatrāgatya nanda-sūnum anupalabhya bhṛśam anutapta-hṛdayās tad-ruditam anururuduḥ ||25|| —o)0(o—

|| 10.7.26 || tṛṇāvartaḥ śānta-rayo vātyā-rūpa-dharo haran | kṛṣṇaṁ nabho-gato gantuṁ nāśaknod bhūri-bhāra-bhṛt || baladevaḥ : tṛṇāvartaḥ kṛṣṇaṁ bālakāntaram iva haran nabho-gatas, tatra bhūri-bhāra-bhṛd iti bhāras taṁ vijānan śānta-rayaḥ | tato voḍhum asamartha eva | tataḥ paraṁ gantuṁ nāśaknot ||26|| —o)0(o—

|| 10.7.27 || tam aśmānaṁ11 manyamāna ātmano gurumattayā | gale gṛhīta utsraṣṭuṁ nāśaknod adbhutārbhakam || baladevaḥ : tataś ca siddha-viyad-vihārecchor dṛṣṭa-sva-krīḍā-sthānaḥ sādhita-deva-vanitānandaḥ sa yaśodārbhakas taṁ daityaṁ hantum ārebhe ity āha — tam iti | ātmanaḥ sakāśād api gurumattayātigauravavattvena hetunā tam aśmānam eka-pāṣāṇa-vapuṣaṁ śailaṁ manyamānaḥ tyaktum 11

aśmantam |

Page 116 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) icchann api utsraṣṭuṁ tyaktuṁ nāśaknot yatas tena gale gṛhītaḥ bālyalīlāveśena sva-patana-bhayād iveti bhāvaḥ ||27|| —o)0(o—

|| 10.7.28 || gala-grahaṇa-niśceṣṭo daityo nirgata-locanaḥ | avyakta-rāvo nyapatat saha-bālo vyasur vraje || baladevaḥ : gala-grahaṇenaiva niśceṣṭaḥ avyakta eva ārta-nādo yasya saḥ pūtanārta-nādena vrajaukasāṁ trāso vṛttaḥ so’dhunā mābhūd iti kaṇṭhaṁ niṣpīḍya nabhasy eva mārita iti bhāvaḥ | yato vyasuḥ prāṇa-hīnaḥ ||28|| —o)0(o—

|| 10.7.29 || tam antarikṣāt patitaṁ śilāyāṁ viśīrṇa-sarvāvayavaṁ karālam | puraṁ yathā rudra-śareṇa viddhaṁ striyo rudatyo dadṛśuḥ sametāḥ || baladevaḥ : tam iti | śilāyām āsthānā-prāṅgaṇa-sthitāyāṁ bṛhatyām iti bodhyam ||29|| —o)0(o—

|| 10.7.30 || prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṁ ca tasyorasi lambamānam | taṁ svastimantaṁ puruṣāda-nītaṁ vihāyasā mṛtyu-mukhāt pramuktam | gopyaś ca gopāḥ kila nanda-mukhyā labdhvā punaḥ prāpur atīva modam || Page 117 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tasyorasi lambamānaṁ kṛṣṇam ādāya mātre pratihṛtya samarpya vismitā babhūvuḥ | urasi lambamānam ity arbhakasya vyathābhāvaḥ daityasya pṛṣṭha-deśena śilāyāṁ nipātāt | vihāyasākāśamārgeṇa puruṣādena manuṣya-bhakṣakeṇa nītaṁ ata eva mṛtyor mūkhād iva vimuktam ||30|| —o)0(o—

|| 10.7.31 || aho batāty-adbhutam eṣa rakṣasā bālo nivṛttiṁ gamito’bhyagāt punaḥ || hiṁsraḥ sva-pāpena vihiṁsitaḥ khalaḥ sādhuḥ samatvena bhayād vimucyate | baladevaḥ : evaṁ mahā-daitya-vināśa-darśanena jāyamānāpīśvara-buddhir nandādīnāṁ putra-buddhyā tirobhūtāveṇyeva sarasvatīty āha—aho bateti | atimahādbhutam etat yad eṣa bālo rakṣasā nivṛttiṁ vaktum anarhām avasthāṁ gamito'pi punar abhyagād bandhūnām abhimukhe prāptaḥ | aiśvarya-buddhes tirodhānād eva vātsalya-premānurūpā bhaṇitir iyaṁ sādhuṣu na citram etad iti teṣu tat-samabhāvāḥ kecid āhur hiṁsra ity ardhakena sva-pāpena nirdoṣa-bāla-haraṇena samatvena bālātvād eva śatru-mitrādiṣu tulya-buddhitvena ||31|| —o)0(o—

|| 10.7.32 || kiṁ nas tapaś cīrṇam adhokṣajārcanaṁ pūrteṣṭa-dattam uta bhūta-sauhṛdam | yat samparetaḥ punar eva bālako diṣṭyā sva-bandhūn praṇayann upasthitaḥ || baladevaḥ : etasya bālasyākṣitatayāgamane kiṁ nimittam abhūd iti vimṛśanti — kiṁ na iti | cīrṇaṁ kṛtaṁ pūrtaṁ vāpyādi-nirmāṇam iṣṭaṁ pañca-yajñāgnihotrādi dattaṁ svabhogyasya nyāyarjitasyānnādeḥ satpātrebhyo dānaṁ yad yato nimittāt praṇayan praharṣayan ||32-34|| —o)0(o— Page 118 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.7.33 || dṛṣṭvādbhutāni bahuśo nanda-gopo bṛhad-vane | vasudeva-vaco bhūyo mānayām āsa vismitaḥ || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.7.34 || ekadārbhakam ādāya svāṅkam āropya bhāminī | prasnutaṁ pāyayām āsa stanaṁ sneha-pariplutā || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.7.35 || pīta-prāyasya jananī sutasya rucira-smitam | mukhaṁ lālayatī rājan jṛmbhato dadṛśe idam || baladevaḥ : pīta-prāyasyeti | pītaṁ pānaṁ tad yasyāsti sa pītaḥ | mukhaṁ lālayatīti cibukaṁ gṛhītveti śeṣaḥ | jṛmbhatas tasya mukha-dvārā jaṭhare idaṁ viśvaṁ dadṛśe | kṛtsnasya cāntar jaṭhare jananyā [bhā.pu. 10.14.16] iti vakṣyamāṇāt | jṛmbhaṇocita-kāla eva kṛtsna-viśva-darśanam tad-acintyaśaktyi-siddhaṁ bodhyam | iyaṁ mat-prasūḥ sarvajñaiva kintu mad-aiśvaryasvarūpaṁ sadaiva jānāti, na tu dṛṣṭāvatī tad-adarśanād eva mayi bhayaṁ śaṅkatī tad enām aiśvaryaṁ pradarśya niḥśaṅkayāmīti tad adarśayad iti bhāvaḥ ||35|| —o)0(o—

|| 10.7.36 || khaṁ rodasī jyotir-anīkam āśāḥ Page 119 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) sūryendu-vahni-śvasanāmbudhīṁś ca | dvīpān nagāṁs tad-duhitṝr vanāni bhūtāni yāni sthira-jaṅgamāni || baladevaḥ : nagān dvīpābhidhānakarān jambv-ādi-vṛkṣān girīṁś ca tadduhitṝr nadīḥ ||36|| —o)0(o—

|| 10.7.37 || sā vīkṣya viśvaṁ sahasā rājan sañjāta-vepathuḥ | sammīlya mṛgaśāvākṣī netre āsīt suvismitā || baladevaḥ : sahasā akasmād yugapac ca sañjāta-vepathur ity āścaryadarśanāt nimīlya netre iti tad-adarśanāya | suvimsiteti katham etāvaty udare viśvam idaṁ bhātīti vismayena citritevābhūd ity arthaḥ | pūtanām oṣṭhayoḥ sparśāc chakaṭaṁ padayoḥ śiśuḥ | bhujayoś ca tṛṇāvartam ahann āsye kṣitākhilaḥ || ahīna-nara-ceṣṭābhir ābhir līlābhir acyutaḥ | nijaiśvaryasya pūrṇatvaṁ mādhuryaṁ ca vyajijñapat ||37|| —o)0(o— iti śrīmad-bhāgavate mahā-purāṇe pāramahaṁsyāṁ saṁhitāyāṁ daśama-skandhe tṛṇāvarta-mokṣo nāma saptamo’dhyāyaḥ ||10.7||

Page 120 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) (10.8)

aṣṭamo’dhyāyaḥ gargāgamanaṁ jātakakathanapūrvakaṁ nāmakaraṇa-saṁskāraḥ, mṛdbhakṣaṇavyājena yaśodāyai viśvarūpaprakaṭīkaraṇaṁ ca | || 10.8.1 || śrī-śuka uvāca—

gargaḥ purohito rājan yadūnāṁ sumahā-tapāḥ | vrajaṁ jagāma nandasya vasudeva-pracoditaḥ || baladevaḥ : varṇitaṁ nāma-karaṇaṁ riṅkhaṇaṁ dadhi-moṣaṇam | viśva-rūpekṣaṇaṁ mātur aiśya-jñānaṁ tathāṣṭame || duṣṭa-vadha-prasaṅgena tṛṇāvarta-vadho vihitaḥ tataḥ pūrvāṇi nāmakaraṇādīny abhidhatte —garga iti ||1|| —o)0(o— || 10.8.2 ||

taṁ dṛṣṭvā parama-prītaḥ pratyutthāya kṛtāñjaliḥ | ānarcādhokṣaja-dhiyā praṇipāta-puraḥsaram || baladevaḥ : adhokṣaja-dhiyā bhagavat-tanu-buddhyā ||2|| —o)0(o— || 10.8.3 ||

sūpaviṣṭaṁ kṛtātithyaṁ girā sūnṛtayā munim | nandayitvābravīd brahman pūrṇasya karavāma kim || baladevaḥ : sūpaviṣṭaṁ pāda-prakṣālanādi-pūrvakaṁ sad-āsane sthitaṁ kṛtaṁ ātithyaṁ madhuparkādy-arpaṇa-lakṣaṇaṁ yasya sūnṛtayā madhurastotra-rūpayā purṇasya śrī-hari-bhaktyā siddha-sarvārthasya ||3|| Page 121 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.8.4 ||

mahad-vicalanaṁ nṝṇāṁ gṛhiṇāṁ dīna-cetasām | niḥśreyasāya bhagavan kalpate nānyathā kvacit || baladevaḥ : 12pūrṇaś ced dhanināṁ gṛhe katham āgatas tatrāha — mahad iti mahatāṁ svāśramād anyatra vicalanaṁ gṛhiṇāṁ niḥśreyasāya na tu svārthaṁ | nanu gṛhiṇas tad-darśanāya kuto na gacchanti tatrāha — dīnacetasām iti | jāyā-putrādi-hita-cintayā kṣīṇa-manasāṁ gṛhaṁ tyaktum asamarthānām ityarthaḥ | anyathā dīna-jana-niḥśreyasārthād vinā na ghaṭate ||4|| —o)0(o— || 10.8.5 ||

jyotiṣām ayanaṁ sākṣād yat taj jñānam atīndriyam | praṇītaṁ bhavatā yena pumān veda parāvaram || baladevaḥ : bālayor nāma-karaṇādi tvayā kāryam iti vaktuṁ tasya jñānātiśayam āha —jyotiṣām iti | jyotiṣāṁ grahādīnām ayanaṁ bodhakaṁ jyotiḥśāstraṁ yad yato 'tīndriyaṁ jñānaṁ bhavet tad bhavatā praṇītaṁ kṛtam iti jñānātiśayaḥ yena śāstreṇādhītenānyo'pi pumān param uttarakāla-bhāvi vastu aparaṁ pūrva-kāla-bhūtaṁ vastu veda jānāti tena bālayoḥ śubhaṁ bhavatā kathanīyam iti ||5|| —o)0(o— || 10.8.6 ||

yad vā pūrṇasya tava kiṅkara-bā na kimapi phaṁnāhāma ityartheba| | kiṁśabda prārthāt pūrṇa taba kimapekṣita barttate bhahi bayaṁ karabāsetyarthobā ādye mana tbahāga ghana bairaṁ dbitīkepūrṇastheti naibamu bhayāgubharaṁ na byartha pratyutābhinamanīyaṅgā| | paranasāmarthakaṁ kṛpāpāraba? sanatkumārabāsanādhīnaṁ parane pūrṇānānapi pṛthubali ?bhūtigṛhagamana dṛṣṭatbaditāha| Page 122 of 185 12


Bhāgavata Purāṇa Canto X Part 1 (1-11) tvaṁ hi brahma-vidāṁ śreṣṭhaḥ saṁskārān kartum arhasi | bālayor anayor nṝṇāṁ janmanā brāhmaṇo guruḥ || baladevaḥ : na kevalaṁ jyotir vidām eva tvaṁ śreṣṭho'pi tu brahmavidām apīti tena daiva-jño mantravic ca tvaṁ bālayor nāma-karaṇādisaṁskārān kartum arhasīti | nanv etat pitrā kāryaṁ dvādaśe 'hani pitā nāma kuryād iti vacanāt tatrāha nṝṇāṁ janmanā jātyaiva brāhmaṇo guruḥ kimpunar jñānādinetyarthaḥ | tad-abhāve pitrā nāma kāryam iti bhāvaḥ ||6|| —o)0(o— || 10.8.7 || śrī-garga uvāca—

yadūnām aham ācāryaḥ khyātaś ca bhuvi sarvadā | sutaṁ mayā saṁskṛtaṁ te manyate devakī-sutam || baladevaḥ : svayaṁ kaṁsād bhīto'tyutsāhinaṁ nandaṁ nigūḍham etat kāryam iti bhāvena niṣedhann ivāha — yadunām iti | tava yaduvaṁśodbhavatve'pi kṣatriyatva-virahān na yādavatva-khyātiḥ ahaṁ tu yadu-purohitatvena sarvatra khyātaś ceti mayā saṁskṛtaṁ te sutaṁ devakī-sutaṁ kaṁso maṁsyate ||7|| —o)0(o— || 10.8.8-9 ||

kaṁsaḥ pāpa-matiḥ sakhyaṁ tava cānakadundubheḥ | devakyā aṣṭamo garbho na strī bhavitum arhati || iti sañcintayan chrutvā devakyā dārikā-vacaḥ | api hantā gatāśaṅkas tarhi tan no’nayo bhavet || baladevaḥ : kaṁsa iti yugmakaṁ | nanv etāvat katham anusandadhyāt tatrāha — pāpa-matir iti | cāreṇa chidrānveṣaṇād iti bhāvaḥ | tathānusandhau bījaṁ cāstītyāha — sakhyaṁ tava ceti | tatra yuktiṁ caivaṁ srakṣyatīty āha — devakyā iti | devakī-dārikā-vacaḥ śrutvā tasyā aṣṭamo garbhaḥ strī bhavituṁ nārhatīti sañcintyann ityanvayaḥ | tad-dārikayā madPage 123 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) vadhābhāvād asyās tvām aṣṭamo garbho hantā [bhā.pu. 10.1.34] ity ākāśavāṇyāṁ sādhāraṇo'pi garbha-śabdaḥ putrābhidhāyīti-vicārayan mad-iṣṭadevī durgaiva tad-dārikātmābhūtvā viṣṇunā pratiṣiddhāpi mad-dhitaiṣiṇī tavānta-kṛd yatra kvacij jāta [bhā.pu. 10.4.12] iti sāmānyoktyā tasyām eva tasya janma vyañjayāmāsa | tatra ca yuvayoḥ prasiddhāt sakhyān mannāma-karaṇāl liṅgāc ca sa hantā tat-putra-ṣaṭka-hanaśīlo yadi gatāśaṅkaḥ syāt tarhi tan-nāma-karaṇaṁ no'smākaṁ mahān anayaḥ | apiḥ sambhāvanāyāṁ yadyarthaḥ gatā prāptā nanda-veśmani vasudevasuto'stītyāśaṅkā yena saḥ ||8-9|| —o)0(o— || 10.8.10 || śrī-nanda uvāca—

alakṣito’smin rahasi māmakair api go-vraje | kuru dvijāti-saṁskāraṁ svasti-vācana-pūrvakam || baladevaḥ : kaṁsād bibheṣi ced evaṁ kurv ityāha—māmakair bhrātrādibhir apy alakṣitas tvaṁ go-vraje rahasi svasti-vācanapūrvakaṁ dvijāti-saṁskāraṁ kuru | tvādṛśaṁ maharṣim ahaṁ kadā punaḥ prāpnuyām iti bhāvaḥ | go-vraja iti sthāna-saṁskārānapekṣā | tasya rahastvaṁ divase sa-pālānāṁ gavāṁ vipine gamanāt | dvijātyoḥ kṣatravaiśyayor anayoḥ saṁskāraṁ tad-anurūpaṁ nāma-karaṇa-mātraṁ puṇyāha-svasty-ṛddhayas tris trir uktāḥ svasti-vācanaṁ bhavet tasya sarveṣu karmasv āvaśyakatvāt tat-pūrvakam ityuktaṁ | itas tvayi gate tu vāditra-nṛtyādy-utsavāṅgaṁ kariṣyāma iti bhāvaḥ ||10|| —o)0(o— || 10.8.11 || śrī-śuka uvāca—

evaṁ samprārthito vipraḥ sva-cikīrṣitam eva tat | cakāra nāma-karaṇaṁ gūḍho rahasi bālayoḥ || —o)0(o— || 10.8.12 || śrī-garga uvāca— Page 124 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) ayaṁ hi rohiṇī-putro ramayan suhṛdo guṇaiḥ | ākhyāsyate rāma iti balādhikyād balaṁ viduḥ | yadūnām apṛthag-bhāvāt saṅkarṣaṇam uśanty api || baladevaḥ : saṅkarṣaṇa-nāma nirvakti — yadunām ity ardhakaṁ, kaṁsakleśād yatra kvāpi gatānāṁ teṣām apṛthag-bhāvād ekasthāpana-rūpāt samākarṣaṇād atha ca vasudevādīnāṁ bhavad-ādīnāṁ cāpṛthag-bhāvān nirviśeṣa-pitṛtvādi-bhāvair ubhayeṣāṁ svasmin samākarṣaṇāt saṅkarṣaṇam uśantīcchanti kathayiṣyantītyarthaḥ | ubhayeṣāṁ pitṛtvādi-bhāvaiḥ svasmin samākarṣaṇaṁ tu pratyuvāca tato rāmaḥ sarvāṁs tān abhitaḥ sthitān yādaveṣv api sarveṣu bhavanto mama vallabhā iti śrī-hari-vaṁśe nandabhrātṝn prati tad-vākyāt | garbha-saṅkarṣaṇāt tattvaṁ tu na prakāśitam iti rahasyatvāt ||12|| —o)0(o— || 10.8.13 ||

āsan varṇās trayo hy asya gṛhṇato’nuyugaṁ tanūḥ | śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ || baladevaḥ : atha nanda-sūnor nāmāny āha—āsann iti | asya sat-puṇḍarīka-nayanaṁ meghābhaṁ vaidyutāmbaram | dvibhujaṁ mauna-mudrāḍhyaṁ vana-mālinam īśvaram || ity-ādi-śruter anādito'bhra-śyāma-varṇasya tvad-ātmajasya śuklādayas trayo varṇa-rūpāṇy āsan | kīdṛśasya ? anuyugaṁ tat-tad-yuge tanūr mūrtīr gṛhṇataḥ prakaṭayataḥ, āvirbhāva-tirobhāvāv astyokte grahamocane iti smaraṇāt | tatra satye yuge śuklo’sya varṇaḥ, tretāyāṁ raktaḥ, kalau tu pīta iti idānīm asmin dvāparāvasāne tu sa sa śuklādi-varṇaḥ kṛṣṇatām etad-rūpatām atrāntarbhūtatāṅgataḥ parāvareśo mahad-aṁśayukta [bhā.pu. 3.2.15] ity-ādy-ukteḥ | tathā ca paripūrṇaḥ kṛṣṇa-nāmā cāyaṁ—kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo'ham arjuna iti nārāyaṇīyāc ca | pīto varṇo’syāsīd iti prācīna-pītāvatārāpekṣayā so’pi na kali-sāmānye tatra hari-vaṁśādiṣu kṛṣṇa-varṇasyokteḥ | kintv etad-dvāparānantara-kalāv iti bodhyam ||13|| —o)0(o— Page 125 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.8.14 ||

prāg ayaṁ vasudevasya kvacij jātas tavātmajaḥ | vāsudeva iti śrīmān abhijñāḥ sampracakṣate || baladevaḥ : ayaṁ tavātmajo vasudevasya jātaḥ katham ? ity āha—prāk pūrva-janmanīti | tasya tadāpi vasudeva ity eva nāmāsīd ity arthaḥ | etadvivasvāt prāk kvacid ekānte sthāne kaṁsa-kārāyām ayaṁ tavātmajo vasudevasya devakyāṁ jātaḥ | sa ca tenānīto’smin praviṣṭa iti tu rahasyatvān na prakāśitam | ato vāsudeva ity abhijñāḥ sampracakṣate, na tv aham eveti bhāvaḥ ||14|| —o)0(o— || 10.8.15 ||

bahūni santi nāmāni rūpāṇi ca sutasya te | guṇa-karmānurūpāṇi tāny ahaṁ veda no janāḥ || baladevaḥ : nanu śuklādi-yugāvatārāṇām ayam avatārīti bhavatoktaḥ purūṣāvatārāṇāṁ līlāvatārāṇāṁ manvantarāvatārāṇāṁ cāvatārī ka iti ced ayam eva sa ityāha — bahūnīti | tāni tāni bahūny asaṅkhyeyāny asyaivety arthaḥ | santīti teṣāṁ nityatā vyajyate | guṇānurūpāṇi sarvajño bhaktavatsala ityādīni karmānurūpāṇi prakṛti-pravartako viśva-sraṣṭā viśvāntaryāmītyādīni tāni sarvāṇi daivajño veda-jñaś cāhaṁ sāmastyena no veda na jānāmi janāḥ kathaṁ vidur ityarthaḥ | tathā ca tvat-sutaḥ svayaṁ prabhur ityuktam ||15|| —o)0(o— || 10.8.16-17 ||

eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ | anena sarva-durgāṇi yūyam añjas tariṣyatha || purānena vraja-pate sādhavo dasyu-pīḍitāḥ | arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ || baladevaḥ : īdṛśo'pi tvad-ājñāvaho'yaṁ bhaviṣyatītyāhaiṣa iti | ādhāsyad ādhāsyati gopānāṁ gavāṁ ca kulasya samūhasya nandanaḥ praharṣaṇaḥ Page 126 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) brahma-mohane putro vā | sarva-durgāṇīti yadā yadopadravā bhaviṣyanti tadā tadāyam eva svāṁśais tān nivārayiṣyaty añjaḥ sukhena ||16|| sādhu-rakṣakatāsya svabhāva evetyāha — pureti | sādhavo devāḥ dasyubhir asuraiḥ pīḍitāḥ arājake indrasya pada-cyutau anena vakṣyamāṇāḥ pakṣa-pātena vardhitās tān jigyuḥ ||17|| —o)0(o— || 10.8.18 ||

ya etasmin mahā-bhāgāḥ prītiṁ kurvanti mānavāḥ | nārayo’bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ || baladevaḥ : kiñca yo'smin prītiṁ kurvanti te eva mahābhāgāḥ, tān arayo nābhibhavanti viṣṇu-pakṣān devān ivāsurāḥ | mahābhāge iti kecit peṭhuḥ he yaśode! rājñīti tad-arthaḥ sa-strīko dharmācared iti vacanāt sāpi tatrābhūd ityarthaḥ ||18|| —o)0(o— || 10.8.19 ||

tasmān nandātmajo’yaṁ te nārāyaṇa-samo guṇaiḥ | śriyā kīrtyānubhāvena gopāyasva samāhitaḥ || baladevaḥ : nanv īdṛśo'nyo'pi kaścid astīti cet tatrāha — tasmād uktamahima-pracayād dhetos te 'yam ātmajo nārāyaṇenaiva paravyomapatinā samaḥ guṇair ātma-niṣṭhaiḥ kāruṇyādibhiḥ bahir-niṣṭhaiśca śryādibhiḥ nārāyaṇo'sya vilāso'tas tat-samaḥ | asyopameyatvāt kaiścid guṇair asyevotkarṣaḥ | te ca guṇāḥ sarvātiśayi-prema-pūrṇa-pārṣadatva-viriñcāditattvavid-vismāpaka-sthira-cara-vimohaka-veṇu-nāda-mādhuryasvaparyanta-sarva-vismāpaka-rūpa-mādhurya-lakṣmī-durlabha-rāsalīlatvādayo bodhyāḥ tvaṁ tu nārāyaṇam iva ṣoḍaśopacārair enaṁ nārcaya kintu samāhitaḥ san gopāyasva putra-bhāvānurūpair upacāraiḥ pālaya sevasvetyarthaḥ | bandhu-bhāvenāyam atiprasanno na tu putra-bhāvena devādi-bhāvena śaṅkamānān gopān prati mat-sambandhena vo gopā yadi lajjā na jāyate | ślāghyo vāhaṁ tataḥ kim vo vicāreṇa prayojanaṁ | yadi vo'sti mayi prītiḥ ślāghyāhaṁ bhavatāṁ yadi | tadātma-bandhu-sadṛśī buddhir vaḥ kriyatāḥ mayi | Page 127 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) nāhaṁ devo na gandharvo na yakṣo na ca rākṣasaḥ | ahaṁ vo bāndhavo jāto nātaś cintyam ato'nythā iti vaiṣṇave manyante māṁ yathā sarve bhavanto bhīma-vikramāḥ | tathāhaṁ nāvagantavyaḥ sajātīyo'smi bāndhavaḥ || iti hari-vaṁśe caitad-vākyād eva | yadyapi nārāyaṇāt kṛṣṇo nānyas tathāpi viśeṣanirbhātād bheda-kāryād evaṁ bhaṇitir iti bodhyaṁ | nārāyaṇasya kṛṣṇavilāsatvaṁ tu goloka-nāmni nija-dhāmni tale ca tasya devī maheśa-haridhāmasu teṣu teṣu | te te prabhāva-nicayāvihitāśca yena govindam ādipuruṣaṁ tam ahaṁ bhajāmīti brahma-saṁhitā-vākyāt anādyantaṁ paraṁ brahma na devā na rṣayo viduḥ | eko'yaṁ veda bhagavān dhātā nārāyaṇo hariḥ iti bhīṣma-stuti-vākyācca liṅgāt ||19|| —o)0(o— || 10.8.20 || śrī-śuka uvāca—

ity ātmānaṁ samādiśya garge ca sva-gṛhaṁ gate | nandaḥ pramudito mene ātmānaṁ pūrṇam āśiṣām || baladevaḥ : iti pūrvokta-prakāreṇātmānaṁ vibhu-vijñānānanda-mūrtiṁ putram ādiśyopadiśya nandaḥ pramudito gargo'pi mad-bhāvānurūpam evopādiśad iti prahṛṣṭaḥ sann ātmānaṁ svam āśiṣāṁ vāñchitānāṁ pūrṇas taiḥ pūrṇo'smīty amanyata tataḥ svapurohitair bhāguryādibhiḥ svasūnor nāmakaraṇādikaṁ yatheṣṭam akarod iti bodhyam ||20|| —o)0(o— || 10.8.21 ||

kālena vrajatālpena gokule rāma-keśavau | jānubhyāṁ saha pāṇibhyāṁ riṅgamāṇau vijahratuḥ || baladevaḥ : evam aiśvarya-garbhāṁ bālya-līlām abhidhāya mukuravad viśuddhāṁ tām āha —kālenety ādibhiḥ ||21|| —o)0(o— Page 128 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.8.22 ||

tāv aṅghri-yugmam anukṛṣya sarīsṛpantau ghoṣa-praghoṣa-ruciraṁ vraja-kardameṣu | tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṁ mugdha-prabhītavad upeyatur anti mātroḥ || baladevaḥ : tau vraja-kardameṣu go-rasa-go-mūtrādi-kardamita-vrajacatvareṣu sarīsṛpantau kuṭilaṁ gacchantāv iti sabalatvaṁ sūcyate aṅghriyugmam anukṛṣyeti jānubhyāṁ calanenāṅghryor ākarṣaṇāt kathaṁ ghoṣāḥ pādādi-vibhūṣaṇāni teṣāṁ praghoṣeṇa jhaṇatkāra-dhvaninā ruciraṁ yogīndrāṇāṁ manoharaṁ yathā syāt tathā tan-nādena hṛṣṭaṁ mano yayos tau lokaṁ kañcid āgataṁ gṛha-janaṁ matvā tam anusṛtya paścād anyaṁ jñātvā mugdhena prabhītena ca tulyau mātror anti samīpam upayeyatuḥ | bhaya-sambhrānta-prekṣaṇākṣam [bhā.pu. 10.8.33] iti vakṣyate idaṁ maugdhyādikaṁ harer na kṛtrimaṁ tathātve līlārasāparipoṣāt mantreṣu māṁ vā upahūya yat tvam [bhā.pu. 3.4.17] ity ādau tan-maugdhyenoddhavasya, gopy ādade tvayi kṛtāgasi [bhā.pu. 1.8.31] ity ādau tad-bhayena kuntyāś ca tattva-vido mohānupapatteḥ, kintu vijñānamūrter nakhara-cikurādy-aṅgatvavad vailakṣaṇyena vibhātaḥ svarūpānatirekī tad-dharma eva tat-paripoṣī mantavyaḥ ||22|| —o)0(o— || 10.8.23 ||

tan-mātarau nija-sutau ghṛṇayā snuvantyau paṅkāṅga-rāga-rucirāv upagūhya dorbhyām | dattvā stanaṁ prapibatoḥ sma mukhaṁ nirīkṣya mugdha-smitālpa-daśanaṁ yayatuḥ pramodam || baladevaḥ : tadā tayor mātarau tau nija-sutau dorbhyām upagūhya pramodaṁ yayatuḥ | kīdṛśau ghṛṇayā vātsalyotthyā kṛpayā snuvantyau dugdha-srāvi-stane satyau, tau ca kīdṛśau ? paṅkāṅga-rāgābhyāṁ rucirau sundare kim asundaram iti nyāyāt mukham ity eka-vacanaṁ sva-sva-lālyamukhāpekṣaṁ mugdhaṁ ramyaṁ smitaṁ yatra pramāṇena saṅkhyayā cālpā daśanā yatra tac ca tac ca tat ||23|| —o)0(o— Page 129 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.8.24 ||

yarhy aṅganā-darśanīya-kumāra-līlāv antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ | vatsair itas tata ubhāv anukṛṣyamāṇau prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ || baladevaḥ : yarhi yadā kiñcid balādhikyāvirbhāve sati aṅganānāṁ darśanīyā citta-hāriṇī kumāra-līlā yayos tādṛśāv abhūtāṁ tat tadāntarvraje vraja-madhye 'balās tā aṅganās tau prekṣantya ujjhita-gṛhā hasantyo jahṛṣuḥ | tau kīdṛśau prekṣamāṇā ityāha tābhyāṁ gṛhītapucchair vatsair itas tato'nukṛṣyamāṇāv iti yadā jānu-riṅgenaiva śāyitānāṁ vatsānāṁ sannidhim āsādya dvitrāṁs tat-pucchān kim idam iti pragṛhītas tadotthāya dhāvadbhis tais tat-pucchātyāgād bhuvi ghṛṣyamaṇodarau rudantau ca prekṣyāho mahābalau yuvāṁ tarṇakair apy ākṛṣyamāṇāv iti parihasantyo'tiyatnena tāḥ pucchān parityājya vakṣasi tau nidhāya mumudire ityarthaḥ ||24|| —o)0(o— || 10.8.25 ||

śṛṅgy-agni-daṁṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ krīḍā-parāv aticalau sva-sutau niṣeddhum | gṛhyāṇi kartum api yatra na taj-jananyau śekāta āpatur alaṁ manaso’navasthām || baladevaḥ : aticalau tau śṛṅgy-ādīn dhartuṁ calantau tebhyo niṣeddhuṁ nivārayituṁ gṛhyāni ca kartuṁ yadā taj-jananyau na śekatus tadā manaso’navasthāṁ cāpalyam āpatuḥ | katham anayoḥ sambhālanaṁ syād iti | tatra śṛṅgiṇo gavādayaḥ, daṁṣṭriṇo markaṭādayaḥ, dvijāḥ kaṅkādayaḥ ||25|| —o)0(o— || 10.8.26 ||

kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule | aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā || Page 130 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : na ghṛṣṭāni jānūni yeṣu tair, jānu-gharṣaṇaṁ vinety arthaḥ || 26|| —o)0(o— || 10.8.27 ||

tatas tu bhagavān kṛṣṇo vayasyair vraja-bālakaiḥ | saha-rāmo vraja-strīṇāṁ cikrīḍe janayan mudam || baladevaḥ : tato mātṛ-pramoda-vidhānānantaraṁ bālakān gopīś ca prāmodayad ity arthaḥ ||27|| —o)0(o— || 10.8.28 ||

kṛṣṇasya gopyo ruciraṁ vīkṣya kaumāra-cāpalam | śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ || baladevaḥ : gopyo dadhi-cauryādi-rūpaṁ tasya kaumāra-cāpalyaṁ vīkṣya ānanditāḥ śṛṇvantyās tac-chravaṇāya gṛha-kṛtyāny api tyajantyai tan-mātre śrī-yaśodāyai upālambha-miṣeṇa tad-ānandaṁ dātuṁ procuḥ || 28|| —o)0(o— || 10.8.29 ||

vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ steyaṁ svādv atty atha dadhi-payaḥ kalpitaiḥ steyayogaiḥ | markān bhokṣyan vibhajati sa cen nātti bhāṇḍaṁ bhinnatti dravyālābhe sa-gṛha-kupito yāty upakrośya tokān || baladevaḥ : tad āhuḥ—vatsān iti tribhiḥ | gṛhān jana-śūnyān vidhāya dadhi corayāmīti niścitya kvacit kadācid asamaye’doha-kāle vatsān muñcan bhavati | tato jana-śūnyeṣu gṛheṣu praviśya dadhi corayatīty arthaḥ | kadācit dadhi-coro harir ity ākrośe’smābhiḥ kṛte sati sañjāta-hāso bhavati paśyata bho gṛha-svāminaṁ mām etā durdhiyaś coraṁ vadantīti bruvan hasatīty Page 131 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) arthaḥ | hāsa-mohitāsv asmāsu tatraivāsmad-gṛhe ratna-pīṭhe niṣadya gṛhasvāmīva dadhi-payaś cātti | nanu yuṣmābhir eva kathaṁ na dīyate ? tatrāha—steyaṁ stenakarmaivāsya svādu coritam evāsmai rocate, na tu dattam iti bhāvaḥ | kalpitaiḥ steya-yogais tad ānīya svayaṁ bhokṣyamāṇo markān kapīn prati tavāyaṁ bhāgas tavāyam iti vibhajati yadi tṛptatvāt kvacin markaṭo nātti, tadā tvayā vinā kiṁ me bhojaneneti vimanāḥ san dadhi-pūrṇaṁ bhāṇḍaṁ bhinatti | kadācid dadhy-ādi-dravyālābhe sati sa kṛṣṇaḥ gṛhāya dhakṣyāmi tvām iti kupitas tatra paryaṅke suptān tokān śiśūn upakrośyācoṭanena rodayitvā yātīti ||29|| —o)0(o— || 10.8.30 ||

hastāgrāhye racayati vidhiṁ pīṭhakolūkhalādyaiś chidraṁ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vit | dhvāntāgāre dhṛta-maṇi-gaṇaṁ svāṅgam artha-pradīpaṁ kāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ || baladevaḥ : kalpitān steya-yogān sphuṭyanti — hasteti | hastāgrāhye ucca-nihite dadhy-ādike vidhiṁ tad-grāhyatvopāyaṁ racayati pāvakenolūkhalena viparyayas tena bāla-skandhena vā rūḍhety arthaḥ | atyucca-śikya-stheṣu bhāṇḍeṣu sa-śalyāgra-laguḍena chidraṁ racayati antar-nihitaṁ vayunaṁ jñānaṁ yasya so’ticatura ity arthaḥ | chidraṁ kartuṁ dhārāṁ pātayituṁ tayā svāsyaṁ sva-mitrāṇāṁ ca vyādattam āsyaṁ pūrayituṁ ca vettīti sa vayaṁ pracchannā dūrāt tat-kautukaṁ paśyāma iti sūcyate | na cāndhakāriṇi gṛhe 'syāsāmarthyam ity āha dhvānta-yukte’gāre gṛhe svāṅgam evārtha-pradīpaṁ racayati tatrāpi dhṛta-maṇi-gaṇam iti aṅga-prabhayā timira-vināśāt tatrāpi samartho’yam iti bhāvaḥ | yadyapi saundarya-madhura-bhāṣaṇa-mohitā na kāpi pratyakṣa-cauryam asya varjayet tathāpi parokṣa-caurya-priyo’yaṁ vidita ity āha—yarhīti gopīnāṁ gṛha-kāryābhiniveśaṁ sahacarair vijñāya tad-gṛheṣu dadhy-ādi corayatīti || 30|| —o)0(o— || 10.8.31 || Page 132 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) evaṁ dhārṣṭyāny uśati kurute mehanādīni vāstau steyopāyair viracita-kṛtiḥ supratīko yathāste | itthaṁ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhir vyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat || baladevaḥ : kiñca dadhyādi-caurya-mātraṁ na karoti kintv anyān apy upadravān racayatītyāhuḥ—evam iti | evam īdṛśānyāny api dhārṣṭyāni evaṁ prakāropamayor iti viśvaḥ tāni kānīty atrāhuḥ uśati bhagavat-pūjārthaṁ lipte citrite vāstau mehanādīni jala-niṣeka-tṛṇa-dhūli-prakṣepa-lakṣaṇāni ca kurute kīdṛśaḥ steyopāyair viracitā kṛtir bhojana-vyāpāro yena saḥ | yadvā he uśati kamanīye! yaśode! rājñi! iha nagare steyopāyair amā saha amā sahārthāntikayor iti viśvaḥ tat-pūrvakāṇītyarthaḥ | evam ukta-lākṣaṇāni dhārṣṭyāni kurute kīdṛśāni nādīni mitrāṇy ākraṣṭuṁ kokila-barhinādavantītyarthaḥ | viracitā prakāśitā kṛtiś caurya-prāviṇya-kriyā yena saḥ adhunā, tvad-agre su-pratīkaḥ śobhanāṅgaḥ sādhur yathāste tāsāṁ bhagavac-caurya-sūcanāyāḥ phalam āhettham iti mātā māṁ tāḍayed iti sabhaya-nayanaṁ yat śrī-yuktaṁ mukhaṁ tad ālokituṁ śīlaṁ yāsāṁ tābhiḥ strībhiḥ vyākhyātaś caure tasmin sva-prema-rūpārtho yasyai sā upālabdhuṁ naicchat | mad-garbha-khani-māṇikye'sminn etāḥ sarvāḥ premāṇaṁ dhārayantīti, bālye'ticāpalya-dharas tārūṇyetidhairyaṁ dhārayed iti ca vijñāya prahṛṣṭā tad-icchām api nākarod ityathaḥ | kintu prahasitamukhī īdṛśaḥ putro nanda-rājāt kathaṁ udabhūt ko'smai kanyāṁ dadyād ityuktvā smita-vadanā babhūvetyarthaḥ | prahasitam ity ādi-karmaṇi ktaḥ [Pāṇini 3.4.71] | nanu pareśasya rāja-putrasya ca hareś caurya-karmedaṁ laghutvād acamatkārāc cāślāghyaṁ | maivaṁ, bhakteṣu kṛpāpīyuṣa-varṣitvena mahatvāt caurya-rītya-bhāvena camatkārācca ślāghyatamaṁ | tat ānandamayasya praṇati-preṣṭhasya śaśvad-abhīṣṭa-darśanasya svayam evāntikam āsādya nānā-vinoda-vidhānena kṛpātiśayaṁ atilāvaṇyena maṇi-gaṇabhūṣaṇa-dhāraṇena bālyāti-cāpalyena svatulya-bāla-kula-kapi-vṛndasaṁsargeṇa cāpūrveṇa camatkārādhānaṁ ca ||31|| —o)0(o— || 10.8.32 || 13

13

ekadā krīḍamānās te rāmādyā gopa-dārakāḥ |

The following verse precedes this one in some editions: gopyaḥ kadācana pṛthak pṛthag ūhya kṛṣṇam

Page 133 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kṛṣṇo mṛdaṁ bhakṣitavān iti mātre nyavedayan || baladevaḥ : evaṁ dadhi-cauryādi-caritena sūcitenāpi mātur upālambhālābhād aparituṣṭasya hares tad-upalambhakaṁ caritam āhaikadeti ||32|| —o)0(o— || 10.8.33 ||

sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī | yaśodā bhaya-sambhrānta-prekṣaṇākṣam abhāṣata || baladevaḥ : kare gṛhītveti palāyanāśaṅkayā upālabhya nirbhartsya yato hitaiṣiṇīti tad-upālambhaḥ prema-maya eveti bhāvaḥ | bhayena sambhrānta-prekṣaṇe capala-nirīkṣaṇe akṣiṇī yasya taṁ mātā māṁ tāḍayed iti bhayodayaḥ ||33|| —o)0(o— || 10.8.34 ||

kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ | vadanti tāvakā hy ete kumārās te’grajo’py ayam || baladevaḥ : he adāntātman! asthira-citta! kasmād iti saśarkaraṁ navanītaṁ hitvā kuto hetor mṛdaṁ bhakṣitavān | raha iti me puras tad aśakteḥ, etan na mithyā yatas tāvakā vadanti, nanu mad-virodhina ete mat-tāḍanaṁ vāñchantīti tatrāha — ayaṁ tavāgrajo'pīti ||34|| —o)0(o— || 10.8.35 ||

nāhaṁ bhakṣitavān amba sarve mithyābhiśaṁsinaḥ | yadi satya-giras tarhi samakṣaṁ paśya me mukham || etyaikadaiva gadituṁ prasṛtās tadāgaḥ | dṛṣṭvā tad-anty atha tam eva nijān adṛṣṭvā sarvāś ca tā nivavṛtuḥ sva-gṛhān sa-lajjāḥ ||

Page 134 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tāḍana-bhayād āha — nāham iti | sarva iti agrajo'pi mattāḍanaṁ vāñchatīti bhāvaḥ | yady eteṣāṁ giraṁ satyāṁ manyase tarhi me mukhaṁ paśyeti mithyā-bhāṣaṇam idaṁ vātsalya-rasa-poṣi-maugdhyādivat svarūpāntar-bandhi bodhyaṁ na ca tad-udare pṛthivyāḥ sattvāt satyavākyatvaṁ sampādyam iti vācyaṁ jarāsandha-cchalena khaṇḍitānunayena ca vyabhicārāt ||35|| —o)0(o— || 10.8.36 ||

yady evaṁ tarhi vyādehīty uktaḥ sa bhagavān hariḥ | vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ || baladevaḥ : yadi sarve ete mithyābhiśaṁsinas tarhi tvaṁ mukhaṁ vyādehi prasāyeti mātroktaḥ sa harir mukhaṁ vyādatta prasāritavān | kīdṛśaḥ krīḍā-pradhāno manuja-bālako narākṛtiḥ śāka-pārthivādiḥ | avyāhataṁ virājad-aiśvaryaṁ yasya saḥ yadyapi putra-bhāvena mugdhoharis tathāpi tad-aiśvarya-śaktis tat-sevāvasaraṁ pratīkṣamāṇaivāstīti bhāvaḥ | idaṁ dvitīyaṁ viśva-darśanaṁ jananī mat-pavitrākartum iti bodhyam ||36|| —o)0(o— || 10.8.37-38 ||

sā tatra dadṛśe viśvaṁ jagat sthāsnu ca khaṁ diśaḥ | sādri-dvīpābdhi-bhū-golaṁ sa-vāyv-agnīndu-tārakam || jyotiś-cakraṁ jalaṁ tejo nabhasvān viyad eva ca | vaikārikāṇīndriyāṇi mano mātrā guṇās trayaḥ || baladevaḥ : seti yugmam | mātrāham adya tāḍyamāno na syām iti hareḥ saṅkalpe sati tad-anugayā tad-aiśvarya-śaktyā tatra mukhe tad-dvārā tajjaṭhare sā tad-ambā viśvaṁ dadarśa jagaj jaṅgaṁ sthāsnu sthāvaraṁ kham antarikṣa-lokaṁ sādrīti bhū-golam ity asya viśeṣaṇaṁ sa-vāyviti jyotiścakram ityasya, vāyuḥ pravahaḥ agnir vaidyutaḥ nabhasvān iti nabhasvantaṁ pavanaṁ vaikārikāṇi devān sāttvikān indriyāṇi rājasāni mātrāḥ śabdādi-tan-mātrās tāmasān guṇān sattvādīn trīn | tatra nirākārāṇāṁ darśanaṁ tad-adhiṣṭhātṛ-devatāpekṣaṁ tāsām ākāravattvāt || 37-38|| Page 135 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.8.39 ||

etad vicitraṁ saha-jīva-kālasvabhāva-karmāśaya-liṅga-bhedam | sūnos tanau vīkṣya vidāritāsye vrajaṁ sahātmānam avāpa śaṅkām || baladevaḥ : etad viśvaṁ saha yugapad eva vīkṣya kīdṛk jīvaś ca guṇakṣobhakaḥ kālaśca pariṇāma-hetuḥ svabhāvaśca janma-hetuḥ karma ca tat-saṁskāraḥ āśayaś ca tair liṅgānāṁ carācara-śarīrāṇāṁ bhedo yatra tat sūnos tanau kukṣau vidārite prasārite āsye mukha-dvārā jaṭhare ityarthaḥ | sahātmānam ātma-pati-putrādi-sahitaṁ vrajaṁ ca vīkṣya śaṅkām avāpa | bahiḥ sthitaṁ viśvaṁ tādṛśo vrajaś caitat kukṣi-madhye'pi katham astīti vitarkaṁ lebhe ityarthaḥ | śaṅkā trāse vitarke ceti viśvaḥ | atra bhagavad-vigrahasya viśvāntar-vartitva-tad-bahiḥ-sthitibhyāṁ nityatvasamitatvaṁ ca vāstavaṁ bādhyate tac cācintyaiśvarya-śakti-siddhaṁ bodhyam ||39|| —o)0(o— || 10.8.40 ||

kiṁ svapna etad uta devamāyā kiṁ vā madīyo bata buddhi-mohaḥ | atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātma-yogaḥ || baladevaḥ : śaṅkāṁ darśayati — kim ity ardhakena etad-darśanaṁ kiṁ svapna-hetukaṁ bhavati nahi nahi nidrālasyādy-abhāvāt, tarhi kiṁ devasya kasyacin māyedaṁ nahi nahi man-mohane tasya prayojanābhāvāt tarhi kiṁ madīyo buddher moho viparyāsa idaṁ nahi nahi mad-buddheḥ purevedānīṁ ca svāsthyānubhavāt evaṁ vitarkya siddhāntayaty atho ity ardhakena | atho-śabdaḥ kārtsnyārtha “maṅgalānantarārambha-praśna-kārtsnyeṣv atho atha” ity amaraḥ | mat-putrasya svayaṁbhagavattvāt tasyaivāyam autpattikaḥ svabhāva-siddha ātma-yogo'cintya-śakti-lakṣaṇaḥ svadharmaḥ yena yugapad bahir antaś ca jagataḥ sa tiṣṭhati | mādhuryānubandhino harer guṇā vrajaukasāṁ sarvadā pratyakṣā Page 136 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) aiśvaryānubandhinas tu te tasmin sattvena jñātā eva kadācid eva pratyakṣā bhavatīti nirṇayāt ||40|| —o)0(o— || 10.8.41 ||

atho yathāvan na vitarka-gocaraṁ ceto-manaḥ-karma-vacobhir añjasā | yad-āśrayaṁ yena yataḥ pratīyate sudurvibhāvyaṁ praṇatāsmi tat-padam || baladevaḥ : so'yaṁ svayaṁ bhagavān mamārbhako nārāyaṇākhyasvavilāsenaiva taṁ dharmaṁ darśayatītyāha — atho yathāvad iti | cetaś cittaṁ | idam āścarya-darśanaṁ yathāvac cittādibhir vitarka-gocaraṁ na bhavati yad-āśrayaṁ yad-adhiṣṭhānakaṁ yataś ceti yo'sya prākaṭya-hetuḥ yeneti yo'sya pratīti-hetus tat-padaṁ vastu praṇatāsmi mad-arbhakavilāsa-mūrtiṁ nārāyaṇaṁ tad-dharme śaṅkā-nirāsāya cittādibhiḥ praṇamāmītyarthaḥ | kīdṛśaṁ tat-padaṁ sudurvibhāvyaṁ dhyātum aśakyam ityarthaḥ ||41|| —o)0(o— || 10.8.42 ||

ahaṁ mamāsau patir eṣa me suto vrajeśvarasyākhila-vittapā satī | gopyaś ca gopāḥ saha-godhanāś ca me yan-māyayetthaṁ kumatiḥ sa me gatiḥ || baladevaḥ : tad-adbhuta-darśanasya svapnādi-hetukatvaṁ nirākaroty aham iti tripādyā | vrajeśvarasya nanda-rājasyākhila-vittapā sarva-sampad-rakṣikā gṛheśvarī satī sarvārtha-kovidā pativratā cāhaṁ yaśodābhidhānā bhavāmi, asau vrajeśvaro mama patiḥ, eṣa kṛṣṇo me suta ātmajaḥ, gopyādayaśca mat-prajā iti niścita-pratītir na svapnāder avakāśa ityārthaḥ | svapnādikalpitā tad-buddhiḥ punar mābhūd iti punar nārāyaṇam āśrayati yanmāyayety ekena pādena | itthaṁ kiṁ svapna ityādy uktāśaṅkārūpā kumatir aśobhanā matiḥ kuḥ pṛthivyām aśobhane iti hemacandraḥ | yan-māyayā yad-icchayābhūt ātma-māyā tad-icchā syād iti śabda-mahodadhiḥ | sa me gatis tan-nirharaṇe samāśrayo'stv ityarthaḥ | svayaṁ bhagavān kṛṣṇo me Page 137 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) arbhako lālanīyaḥ śikṣaṇīyaś ca tad-vilāse nārāyaṇas tu pūjya iti me bhaktipaddhatir yā gargeṇāpy upadiśyate gopāyasveti [bhā.pu. 10.8.19] ||42|| —o)0(o— || 10.8.43 ||

itthaṁ vidita-tattvāyāṁ gopikāyāṁ sa īśvaraḥ | vaiṣṇavīṁ vyatanon māyāṁ putra-sneha-mayīṁ vibhuḥ || baladevaḥ : upālambhākāṅkṣayā mṛdaṁ bhakṣayitvā tadbhakṣaṇāparādhena sambhāvitaṁ tāḍanam apy adbhuta-darśanenāpanītaṁ athādbhuta-rasa-nimagnā prasūr mama lālane śithilā bhavet iti vicintya tadadbhuta-darśanaṁ punar viśuddhena putra-bhāvena premnā vyasmārayad ityāhetham iti | ukta-prakāreṇa viditam anubhūtaṁ tattvaṁ putrasvarūpaṁ yathā tathābhūtāyāṁ gopikāyāṁ rājñyāṁ sva-jananyāṁ satyāṁ sa īśvaras tad-arbhakaḥ putra-sneha-mayīṁ māyāṁ kṛpāṁ vyatanot vaiṣṇavīṁ svakīyāṁ na ca māyāṁ triguṇām iti śakyaṁ vaktuṁ tasyās tadviṣayaka-putra-sneha-mayatvābhāvāt na ca putra-snehe bhrānti-racitatvān māyikaḥ, tathātve hares tad-vaśyatvāsambhavāt ||43|| —o)0(o— || 10.8.44 ||

sadyo naṣṭa-smṛtir gopī sāropyāroham ātmajam | pravṛddha-sneha-kalila-hṛdayāsīd yathā purā || baladevaḥ : tādṛśa-kṛpā-vistārasya phalam āha— sadya iti | naṣṭā smṛtiḥ śaṅkā-nimitta-svapnādi-kalpanānusandhir yasyāḥ, sā pravṛddhena snehena kalilaṁ vyāptaṁ hṛdayaṁ yasyās tādṛśī purevāsīt ||44|| —o)0(o— || 10.8.45 ||

trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ | upagīyamāna-māhātmyaṁ hariṁ sāmanyatātmajam ||

Page 138 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : na ca harer aiśvarya-darśanena tac-chravaṇena ca yaśodāyās tasmin putra-bhāvaḥ saṅkocam eti, pratyuta vṛddhim evety āha—trayyeti | ṛg-yajuḥ-sāmabhir yajña-puruṣatvenopaniṣadbhis tac-chirobhiḥ parabrahmatvena ca, sāṅkhyair yogaiś ca parama-puruṣatvena, sātvataiḥ pañcarātrair bhagavattvena copagīyamāna-māhātmyaṁ hariṁ sā yaśodā ātmajam evāmanyata | tasmiṁs tasyāḥ putra-bhāvaḥ sthairyam avindad ity arthaḥ | nahi putrasya nikhila-bhūmīśvaratve dṛṣṭe śrute ca tan-mātus tasmin putra-bhāvo hrasaty api tu parivardhita eva | evaṁ bhāvāntareṣu yojyam ||45|| —o)0(o— || 10.8.46 || śrī-rājovāca—

nandaḥ kim akarod brahman śreya evaṁ mahodayam | yaśodā ca mahā-bhāgā papau yasyāḥ stanaṁ hariḥ || baladevaḥ : evam aiśvarya-darśana-śravaṇābhyām aśithila-putra-bhāvāṁ tad-bhāva-vaśya-pareśāṁ yaśodām ākarṇya vismitaḥ parīkṣit pṛcchati— nanda iti | mahān udayaḥ phalaṁ yasya tat | mahā-bhāgeti tasyā nandād apy adhikaṁ śreyo'bhipraiti | nanu kathaṁ vismayase ? tatrāha—papāv iti | yasya nandasyāsstanam ājñā-rūpaṁ śabdaṁ hariḥ papau pālitavān, yasyā yaśodāyāḥ stanaṁ papau pītavān ity arthaḥ ||46|| —o)0(o— || 10.8.47 ||

pitarau nānvavindetāṁ kṛṣṇodārārbhakehitam | gāyanty adyāpi kavayo yal loka-śamalāpaham || baladevaḥ : parama-durlabha-lābhād vismaye'ham ity āha—pitarau iti | asmat kale pitṛtvena khyātau pitarau devakī-vasudevau kṛṣṇasyodāraṁ paramānanda-pradaṁ mahac cārbhakehitaṁ bāla-caritaṁ nānvavindetāṁ, sākṣān nālabhetām | udāra-padena rāma-mātṛtvābhimāninī rohiṇī prāptatan-mātṛbhāvā gopyaś ca vyāvartyante yad arbhakehitam ||47|| —o)0(o— || 10.8.48 || Page 139 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrī-śuka uvāca—

droṇo vasūnāṁ pravaro dharayā bhāryayā saha | kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha || baladevaḥ : nanda-yaśodayos tat-premṇāś ca nitya-siddhatāṁ jānann api rājā tat-saubhāgya-sādhanaṁ śreyaḥ pṛcchatīti tad-aṁśasyāpy anayoḥ sattvāt tathaivottarayiṣyāmīti bhāvena tāvad āha—droṇa iti | ādeśān gopālanādi-rūpān | taṁ brahmāṇam ||48|| —o)0(o— || 10.8.49 ||

jātayor nau mahādeve bhuvi viśveśvare harau | bhaktiḥ syāt paramā loke yayāñjo durgatiṁ taret || baladevaḥ : jātayor iti para-janmanīti labhyate mahādeve praśasta-krīḍāśālini viśve īśvarā yatra tasmin mahad-aṁśa-yukta [bhā.pu. 3.2.15] ityukteḥ svayaṁ bhagavatītyarthaḥ paramā putra-bhāva-mayī yayā śrutayānyo'pi jano durgatim añjas taret ||49|| —o)0(o— || 10.8.50 ||

astv ity uktaḥ sa bhagavān vraje droṇo mahā-yaśāḥ | jajñe nanda iti khyāto yaśodā sā dharābhavat || baladevaḥ : brahmaṇaivam astv ity ukteḥ sa eva droṇo vraje nanda iti khyāto jajñe, dharā tat-patnī yaśodā 'bhavat nitya-siddhayor yaśodānandayoḥ sādhana-siddhau dharā-droṇau praviṣṭāv ity arthaḥ ||50|| —o)0(o— || 10.8.51 ||

tato bhaktir bhagavati putrī-bhūte janārdane | dampatyor nitarām āsīd gopa-gopīṣu bhārata || Page 140 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : janair ardyate yācyate vāñchitāny ayam iti tasmin gopa-gopīṣu madhye dampatyor nitarāṁ bhaktir āsīt | te ca tāś ca pūrva-janmani droṇadharānusāriṇaḥ sādhakāyana babhūvur iti bodhyate ||51|| —o)0(o— || 10.8.52 ||

kṛṣṇo brahmaṇa ādeśaṁ satyaṁ kartuṁ vraje vibhuḥ | saha-rāmo vasaṁś cakre teṣāṁ prītiṁ sva-līlayā || baladevaḥ : ādeśaṁ putra-bhūte janārdane paramā bhaktiḥ syād iti varaṁ | prītiṁ cakre premāṇam janayāmāsa ||52|| —o)0(o—

Page 141 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) navamo’dhyāyaḥ ulūkhala-bandhanam

|| 10.9.1 || śrī-śuka uvāca— ekadā gṛha-dāsīṣu yaśodā nanda-gehinī | karmāntara-niyuktāsu nirmamantha svayaṁ dadhi || baladevaḥ : nivārya dadhno mathanaṁ nipītastanyo’py atṛpteḥ kupitaḥ pareśaḥ | vibhinna-bhāṇḍo navame jananyā druto’parādhād udare nibaddhaḥ || parīkṣitaḥ praśnānusāreṇa prativācaṁ dattvāpy atikṛpāluḥ śrī-śukaḥ svakṛpā-pātraṁ taṁ praty apṛṣṭo’pi nanda-yaśodayor naitat saubhāgyaṁ sādhana-hetukam api tv anādi-siddham eveti sva-siddhāntaṁ darśayati— ekadety ādibhiḥ | ekasmin vāsare jātaṁ tac caritaṁ niśamya tayos tādṛśaṁ saubhāgyaṁ paricinv itīty arthaḥ | gṛha-dāsīṣv iti sakala-dadhi-mathanarasavaty-upakaraṇa-vidhānādiṣu karmasu tā niyojyety arthaḥ | yaśodā dadhy-ekaṁ nirmamantha | sā hi putra-bhāvena kṛṣṇam upāste | tasyā naityikaṁ kṛtyam etat | sva-putrātipriya-haiyaṅgavaṁ padma-ga ndhādīnāṁ pañcavāṇānāṁ sarvottamānāṁ gavām idaṁ dadhi bodhyam | patniṣṭayā mamantha anyathā rājñyās tasyās tad-asambhavaḥ nanda-gehinīti tadardha-śarīratvāt tasyāpi tat-sama-saubhāgyatā sūcyate ||1|| —o)0(o—

|| 10.9.2 || yāni yānīha gītāni tad-bāla-caritāni ca | dadhi-nirmanthane kāle smarantī tāny agāyata || baladevaḥ : yāni yāni tad-bāla-caritāni gīta-chandasā nibaddhāni tāni smaranty agāyata gṛhāntara-śāyita-putrādarśanottha-kṣobha-śāntaye ||2|| —o)0(o— Page 142 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.9.3 || kṣaumaṁ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṁ putra-sneha-snuta-kuca-yugaṁ jāta-kampaṁ ca subhrūḥ | rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca svinnaṁ vaktraṁ kabara-vigalan-mālatī nirmamantha || baladevaḥ : dadhi manthnatyā hari-mātur dhyānārthaṁ śobhāṁ varṇayati kṣaumam iti subhrūr yaśodā jātakaṁ dadhi nirmamantha kīdṛśī pṛthu-kaṭitaṭe kṣaumam atasī syād umā kṣumety amarokter atasītantūttham atisūkṣmaṁ citram anarghaṁ vasanaṁ sūtra-naddhaṁ kāñcyā nibaddhaṁ putra-snehena snutaṁ kuca-yugaṁ ca rajjvor ākarṣeṇa śramo yayos tayor bhujayoś calantau ratna-mayau kaṅkaṇau ca karṇayo ratna-jaṭite kuṇḍale ca hāra-keyūra-nūpurāṇām upalakṣaṇaṁ svinnaṁ svedabinduvad-vaktraṁ ceti pañca-vastūni bibhratī tair viśiṣṭā satīty arthaḥ | kavarād abhra-tulyād vigalantī tārā-tatir iva mālatī yasyāḥ sety abhūtopamā vyajyate kap-abhāva ārṣaḥ | pṛthu-kaṭi-taṭe subhrūr ity ābhyāṁ padābhyāṁ sarvāvayava-saundaryaṁ sūcyate | vidyud-gaurīyaṁ mantrapīṭhāvaraṇe, dṛṣṭā indīvaraśyāmeti kvacit ||3|| —o)0(o—

|| 10.9.4 || tāṁ stanya-kāma āsādya mathnantīṁ jananīṁ hariḥ | gṛhītvā dadhi-manthānaṁ nyaṣedhat prītim āvahan || baladevaḥ : āsādyeti gṛha-madhye prabuddhya bahir nirgamya kṣudhā rudan-mukhaḥ sann ity arthaḥ | manthānaṁ gṛhītveti mayā niṣiddhāpi manthanaṁ na tyajed iti jñātvety arthaḥ | atas tad-buddhi-naipuṇya-vijñāyā mātuḥ prītim āvahan ||4|| —o)0(o—

|| 10.9.5 || tam aṅkam ārūḍham apāyayat stanaṁ sneha-snutaṁ sa-smitam īkṣatī mukham | Page 143 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) atṛptam utsṛjya javena sā yayāv utsicyamāne payasi tv adhiśrite || baladevaḥ : mathanaṁ hitvopaviṣṭā svayam evāṅkam ārūḍhaṁ taṁ stanam apāyayat atṛptaṁ harim utsṛjya, na tu sā javena vegena sā yayau tatra hetuḥ adhiśrite cullīm āropite tad-bhogye payasy atitāpenotsicyamāne pātrād atiricyamāne sati tad-uttāraṇāyeti śeṣaḥ | payasi tasyā mamatvaṁ putrārthatvān na dūṣaṇam api tu bhūṣaṇam eva || 5|| —o)0(o—

|| 10.9.6 || sa jāta-kopaḥ sphuritāruṇādharaṁ sandaśya dadbhir dadhi-mantha-bhājanam | bhittvā mṛṣāśrur dṛṣad-aśmanā raho jaghāsa haiyaṅgavam antaraṁ gataḥ || baladevaḥ : atṛptasya putrasyautsarjanād avajñānāt kopo’bhūd ity āha—sa iti | sa harir jāta-kopaḥ san sphuritam aruṇādharaṁ dadbhiḥ sandaśya kopād amṛṣāśrur dṛṣad-aśmanā sūkṣmāgreṇa śilā-khaṇḍena dadhimaṇḍa-bhājanaṁ bhittvā tena tat-tale niḥśabdaṁ sūkṣmaṁ randhraṁ vidhāya kṣudhitatvād evāntaraṁ gṛha-madhyaṁ gato raha ekānte haiyaṅgavaṁ hyo-go-dohasya sadyo ghṛtaṁ rasa-rūpaṁ mātrā tad-artham eva nyastaṁ jaghāsa bhakṣitavān | śiśubhiḥ sūcita-sva-cāpalo mātṛkopānutthānāya kadācin mṛṣāśruś ca bāla-svabhāvena bhaved adya tv amṛṣāśruḥ kopād abhūd iti tathoktaṁ | nanu vijighatso’pipāsa iti śruter nityatṛptasyātṛptir aroṣaṇo hy asau deva iti smṛteḥ | roṣa-śūnyasya roṣaś ceha virudhyate iti ced ucyate maugdhyavat prabhītavac ca mātṛ-vātsalya-rasapoṣī svarūpa-dharma evātṛpti-kopa-lakṣaṇaḥ sa ukta-yukter na tu prākṛtas tasyāṣṭādaśa-mahā-doṣāvirahitatva-smaraṇāt raho-bhavattvāc cedaṁ kopādikaṁ nānukṛti-rūpam iti tattva-vidaḥ ||6|| —o)0(o—

|| 10.9.7 || uttārya gopī suśṛtaṁ payaḥ punaḥ Page 144 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) praviśya saṁdṛśya ca dadhy-amatrakam | bhagnaṁ vilokya sva-sutasya karma taj jahāsa taṁ cāpi na tatra paśyatī || baladevaḥ : etan-madhye mātrā kiṁ kiṁ kṛtaṁ tadāhottāryeti | suśṛtaṁ supakvaṁ paya uttārya dadhi-mathana-sthāne praviśya tatra dadhyamatrakaṁ bhinnaṁ sandṛśya sva-sutasyaiva karma tad-vilokya tatra taṁ cāpaśyantī jahāsa, tasyātikopād bhāṇḍa-bhedena pāṇḍityād bhītyā apasaraṇācca jāta hāsā babhūvetyarthaḥ ||7|| —o)0(o—

|| 10.9.8 || ulūkhalāṅghrer upari vyavasthitaṁ markāya kāmaṁ dadataṁ śici sthitam | haiyaṅgavaṁ caurya-viśaṅkitekṣaṇaṁ nirīkṣya paścāt sutam āgamac chanaiḥ || baladevaḥ : tat-kiṅkiṇyādi-tac-cālita-bhāṇḍādi-śabdena taṁ gṛhāntaḥ praviṣṭaṁ haiyaṅgavam aśnantam anumāya kiñcid vilambya mātā yāvat tatrāyāti tāvat tena yat kṛtaṁ tad-āholūkhaleti | pakṣa-dvāreṇa nirgamyāty asmin catvare viparyas tad-dhṛtasyolūkhalasyopari vyavasthitaṁ svastikāsanenopaviṣṭaṁ śici śikye sthitaṁ haiyaṅgavam ānīya markāya kāmaṁ yathecchaṁ dadataṁ cauryād dhetor mātṛ-tāḍana-bhayādiśaṅktite tad-āgamānusandhipare īkṣaṇe yasya taṁ jālikā-randhrān nirīkṣya paścāt pṛṣṭhatas taṁ jighṛkṣantī, śanair iti svacaraṇaśabdābhāvārtham āgamat ||8|| —o)0(o—

|| 10.9.9 || tām ātta-yaṣṭiṁ prasamīkṣya satvaras tato’varuhyāpasasāra bhītavat | gopy anvadhāvan na yam āpa yogināṁ kṣamaṁ praveṣṭuṁ tapaseritaṁ manaḥ || Page 145 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tataḥ kim abhūt tadāha—tāḍanārtham ātta-yaṣṭiṁ gṛhītātisūkṣma-ratna-citra-laghu-lakuṭikāṁ tāṁ mātaraṁ prasamīkṣya tāḍayed evādyeti vijñāya satvaras tata ulūkhalāṅghrer avaruhyāpasasāra palāyāñcakre bhītaṁ bhayaṁ yatra vidyate tad yathā bhavaṁs tathā bhayabhāvanayā sthitasyeti [bhā.pu. 1.8.31] kuntī-vākyāt | gopī rājñī tan-mātā tam anvadhāvat | yogināṁ mano yaṁ nāpa kīdṛk tapasā samādhiparyanteneritaṁ pariśodhitaṁ praveṣṭuṁ kṣamaṁ yogyam api | tatprasādena tan-manas tasmin praviśyan na tu sva-sāmarthyeneti bhāvaḥ ||9|| —o)0(o—

|| 10.9.10 || anvañcamānā jananī bṛhac-calacchroṇī-bharākrānta-gatiḥ sumadhyamā | javena visraṁsita-keśa-bandhanacyuta-prasūnānugatiḥ parāmṛśat || baladevaḥ : na ca sā yogi-mano’gamyaṁ tam anudhāvatī na prāpeti vācyam ity āha—anvañceti | visraṁsitān keśa-bandhāt cyutair mālatī prasūnair anugatir yasyāḥ sā parā pṛṣṭhato’mṛśad agṛhṇād ity arthaḥ || 10|| —o)0(o—

|| 10.9.11 || kṛtāgasaṁ taṁ prarudantam akṣiṇī kaṣantam añjan-maṣiṇī sva-pāṇinā | udvīkṣamāṇaṁ bhaya-vihvalekṣaṇaṁ haste gṛhītvā bhiṣayanty avāgurat || baladevaḥ : na kevalaṁ yogi-mano-grāhyam api tam agṛhṇād evāpi tu vidhi-harādis tatas tam abhartsayat, kālasyāpi bhaya-hetuṁ taṁ yaṣṭyāpy abhāyayac cety āha — kṛteti | taṁ kṛṣṇaṁ haste dakṣiṇe gṛhītvā bhiṣayantī yaṣṭyā bhāyayantī hrasva-sugāv ārṣau | avāgurat tāḍanodyamam akaron na tv atāḍayad ity arthaḥ | gurī udyame | taṁ kīdṛśaṁ kṛtāgasaṁ sāparādham, atas tāḍanam āśaṅkya tat-parihārāya prarudantam | añjantī sarvataḥ prasarantī maṣī kajjalaṁ yayos te akṣiṇī sva-pāṇinā dakṣiṇaPage 146 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) pāṇer gṛhītatvād vāma-pāṇi-pṛṣṭhena kaṣantaṁ mardayantaṁ, mātṛhastena bādhyamānam apy aśru-mārjanam aparādhāt sva-pāṇinaiva kurvantam ity arthaḥ | kīdṛśī sety āha—bhaya-vihvalekṣaṇaṁ tam udvīkṣamāṇeti he caurya-paṇḍita kopākrānta kapi-kula-mitra manthanīchidra-kara gṛha-luṇṭhāka tiṣṭha tvaṁ tathāham adya yatiṣye, yathā kutrāpi gatvā krīḍituṁ na śaknuyāḥ krīḍanakāni sakhi-bālāṁś ca draṣṭum apīśo na bhaver iti vyañjayantī rukṣa-mudrayā taṁ paśyantīty arthaḥ | tāḍane yadi tavātiśayā bhīs tat kim adya dadhi-bhāṇḍam abhāṅkṣīḥ mātar evam atha naiva kariṣye pātayasva karato bata yaṣṭim iti | yad vā, bhayena vihvale kampamāne haste gṛhītvā kṣaṇam avāgurat | anyat samānam ||11|| —o)0(o—

|| 10.9.12 || tyaktvā yaṣṭiṁ sutaṁ bhītaṁ vijñāyārbhaka-vatsalā | iyeṣa kila taṁ baddhuṁ dāmnātad-vīrya-kovidā || baladevaḥ : arbhaka-vatsalā sva-prāṇādy-atipremāṇam arbhake vahantī mātā bhītaṁ vijñāya yaṣṭiṁ tyaktvā sādhu-mārge'yaṁ sthāpanīya iti vicārya dāmnā taṁ baddhum iyeṣa vavāñcha yatas tad-vīrya-kovidā cauryādiṣu dhārṣṭyeṣu tad-buddhi-balaṁ jānatītyarthaḥ | na cātad-vīryeti chedaḥ | tad-vīryasya viśva-garbhatvādes tayā jñātatvāt ||12|| —o)0(o—

|| 10.9.13-14 || na cāntar na bahir yasya na pūrvaṁ nāpi cāparam | pūrvāparaṁ bahiś cāntar jagato yo jagac ca yaḥ || taṁ matvātmajam avyaktaṁ martya-liṅgam adhokṣajam | gopikolūkhale dāmnā babandha prākṛtaṁ yathā || baladevaḥ : bandhanecchā tasyāḥ saphalā'bhūd ityāha—naceti dvikaṁ | tam ātmajaṁ sā gopikā rājñī dāmnā pīta-paṭṭa-ḍorakeṇa babandhety anvayaḥ | matvā sāparādhaṁ jñātvā | taṁ kīdṛśam api tatrāha — vibhutvād yasyāntar bahiś ca pradeśo nāsti paricchinnasyāntarbahir iti vyavahāro bhavati, na ca vibhos tad-vyavahāraḥ sambhaved ityarthaḥ | deśa-vyāpitvam uktvā kālavyāpitvaṁ prasaṅgād āha, yasya pūrvaṁ nāsty anāditvāt aparaṁ ca nāsty anantatvāt, sarva-kāla-vyāpino yasmāt prāk paścāc ca kālau na sta Page 147 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) ityarthaḥ | uktaṁ sphuṭayati pūrveti —yo jagataḥ pūrvaṁ janakatvāt paraṁ ca nāśakatvād antarbahiśca vibhutvāt, yaśca jagat bhavati śakti-dvārā tat tathā pariṇāmāt, avyaktaṁ pratyag bhūtaṁ martyasyeva liṅgaṁ cihnaṁ yayseti narākṛtikam ityarthaḥ | adhaḥkṛtam akṣajam aindiryakaṁ sukhaṁ yena taṁ, nitya-siddha-sukham ityarthaḥ | prākṛtaṁ yatheti yathā prākṛtaṁ kācid badhnāti tatheyaṁ vijñāna-rāśiṁ babandheti aho putra-bhāvasya mahimā yena tādṛśo'pi baddho'bhūt | yo vibhuḥ sa eva nibaddha iti tatra yugapad eva vibhutva-madhyamatve te cācintya-śakti-siddhe syātām ||1314|| —o)0(o—

|| 10.9.15 || tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ | dvy-aṅgulonam abhūt tena sandadhe’nyac ca gopikā || baladevaḥ : bandhana-prakāraṁ darśan madhyamasyāpi tasya vibhutvam āha—taditi | tena dāmnā badhyamānasya svārbhakasya svotsaṅgaparicchinnasya tat-prathama-prayuktaṁ dāma dvy-aṅgulonaṁ dvābhyām aṅgulibhyām apūrṇam abhūt, tatas tena dāmnā sārdham anyacca dāma mātā-putrayor bhartsana-rodane śrutvā''gatābhiḥ prativeśinībhir gopībhiḥ parihāsenārpitaṁ sandadhe granthinā yuyoja ||15|| —o)0(o—

|| 10.9.16 || yadāsīt tad api nyūnaṁ tenānyad api sandadhe | tad api dvy-aṅgulaṁ nyūnaṁ yad yad ādatta bandhanam || baladevaḥ : badhyate’nena bandhanam ||16|| —o)0(o—

|| 10.9.17 || evaṁ sva-geha-dāmāni yaśodā sandadhaty api | gopīnāṁ susmayantīnāṁ smayantī vismitābhavat || Page 148 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : evam iti rāja-gṛhatvād bahūni yāni dāmāny āsaṁs tāni sarvāṇītyarthaḥ | gopīnāṁ gopīṣu śiśum api baddhuṁ rājñīyaṁ na śaknotīti suṣṭhu smayamānāsu svayaṁ ca smayamānā vismitābhavat | aho muṣṭiparimitamasyodaraṁ dāma-śatenāpi yojitena na veṣṭyate na ca tad-vipulībhavati kiṅkiṇyasya na vardhate prativeṣṭane'pi dāmnā dvy-aṅgulam eva nyūnam iti vismayam abhajad ityarthaḥ | tad-dine saputrā rohiṇy upanandapatnyā nimantrya nīteti gamyate | anyathā sā nivārayed iti bodhyaṁ | mayi nibaddhe sati sakhibhir ahaṁ parihasye'to nibaddho na syām iti tat-saṅkalpe sati tad-anugayā vibhūtayāvirbhūya tad-bandhanaṁ pratibaddham iti bhāvaḥ ||17|| —o)0(o—

|| 10.9.18 || sva-mātuḥ svinna-gātrāyā visrasta-kabara-srajaḥ | dṛṣṭvā pariśramaṁ kṛṣṇaḥ kṛpayāsīt sva-bandhane || baladevaḥ : he rājñi yaśode sakhi! kṛṣṇo'yaṁ sakhi bālakebhyas trapayā bandhanaṁ necchati tadā svayaṁ prabhor asya satyecchatvena bandhanaṁ pratibadhyate tad asmād virameti gopībhir āścarya-darśanodita-tatpāramaiśvaryābhiḥ pratibodhitāyām api svayaṁ prabhum apy enaṁ matputratvāt purudāmabhir ānītair nibadhyaitaccāpalyam apanayāmīti gṛhītahaṭhāyāṁ mātari harir bhakta-haṭhasyaiva rakṣaṇīyatvāt svahaṭhaṁ tyaktvā mātṛ-haṭhaṁ rakṣan bandhanam aṅgīcakāretyāha — svamātur iti sphuṭārthaṁ pariśramaś ca kalabhasyeva balinas tasya grahaṇena dāmasandhānādinā ca bodhyaḥ | atra hareḥ kṛpāśaktiḥ prabalā yayā tadicchodbhūtā vibhūtāpy antardhāpitā, yadā bhaktasya bhakti-śramas tadvīkṣaṇena me kṛpā ca bhavet tābhyām eva nibaddho bhavāmīti bodhanāya dāmno dvy-aṅgula-nyūnateti hariṇā sva-mātari prakāśitaṁ | eṣāścaryadarśanāt kadācid udbhūtā svayaṁ prabhutva-buddhiḥ sārvadikīṁ putrabuddhiṁ nopamardayet tato'tidurbalatvāt kintūkta-yukteḥ yuṣmīyādevatām ||18||

—o)0(o— || 10.9.19 || Page 149 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) evaṁ sandarśitā hy aṅga hariṇā bhakta-vaśyatā | sva-vaśenāpi kṛṣṇena yasyedaṁ seśvaraṁ vaśe || baladevaḥ : nanv evaṁ bandhanam aṅgīkurvatā svayaṁ prabhutvaṁ kṣapitam iti cet tatrāhaivam iti | yasya seśvaraṁ brahma-rudrādi-sahitam idaṁ jagad vaśe sthitena sva-vaśena svatantreṇaiva hariṇā evaṁ bhakta-vaśyatā sandarśitā | ananta-lakṣmīkasyāpi cauryeṇa, tṛptasyāpi kṣudhayā, pūrṇasyāpy atṛptā, nirmāyakasyāpi kopena, kālakālasyāpi bhayapalāyanābhyāṁ, yogi-mano'grāhasyāpi mātrā balād grahaṇena, ānanda-mayasyāpi duḥkhāśruṇā, sarvavyāpi-sarva-bandhakasyāpi bandhanena ca brahmādi-vijñān prati pāramārthiky evam eva bhaktavaśyateti samyag darśitety anukṛti-rūpeyam iti nirastaṁ | darśayaṁs tadvidāṁ loka ātmano bhakta-vaśyatām [bhā.pu. 10.11.9] ity atra tad-vidām ityukteḥ naca svayaṁ prabhoḥ pāra-tantryam idaṁ dūṣaṇaṁ tādṛśyasya svaikāntika-bhakta-tantratāyā guṇatvena stūyamānatvāt kṛpaiva sa-guṇaḥ anyathā rūkṣatayā dūṣaṇāpattiḥ, taccauryādīnāṁ tat-svarūpa-dharmatvāt svarūpe na kācid vikṛtir ity asakṛd uktam ||19|| —o)0(o—

|| 10.9.20 || nemaṁ viriñco na bhavo na śrīr apy aṅga-saṁśrayā | prasādaṁ lebhire gopī yat tat prāpa vimuktidāt || baladevaḥ : śrī-yaśodā-saubhāgyena vismito muniḥ sa-romāñcaṁ tad āha — nemam iti | muktiṁ dadāti karhicit sma na bhakti-yogaṁ [bhā.pu. 5.6.18] ity ukta-diśā prāyeṇa mokṣa-pradāt yad ayaṁ prasādaṁ bandhanāṅgīkārarūpa-kṛpā-vilāsaṁ gopī rājñī yaśodā prāpa, tat taṁ viriñco bhavaś ca svāvatāro’pi sva-bhaktyāgresaro’pi śrīr jāyāpi tatrāpy aṅga-saṁśrayā vakṣonivāsāpi bhaktāgrasarāpi na lebhire na prāpuḥ | lebhire ity asya nañtrayeṇa trir-āvṛttyā sarvathā tat-prāpter abhāvaḥ | tathā ca nandaḥ kim akarod [bhā.pu. 10.8.46] iti tat-praśnasyottaraṁ tatra tad-aṁśam āgantukam ādāya gaditaṁ vastutas tv anāditas taiḥ tat-pitarau nirūpamatat-saubhāgyavantāv iti gṛhāṇa, na caitat saubhāgyaṁ brahma-varahetukaṁ sambhāvyaṁ tad bhūri-bhāgyam iha janma kim apy aṭavyāṁ [bhā.pu. 10.14.34] ity-ādi nigadatā tena tat-prajā-pāda-rajo'bhiṣekasya vāñchitatvāt ||20|| —o)0(o— Page 150 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.9.21 || nāyaṁ sukhāpo bhagavān dehināṁ gopikā-sutaḥ | jñānināṁ cātma-bhūtānāṁ yathā bhaktimatām iha || baladevaḥ : evaṁ nanda-yaśodayoḥ saubhāgyam abhidhāya tad-anugānāṁ vrajaukasāṁ tad āha—nāyam iti | ayaṁ gopikā-suto bhagavān kṛṣṇaḥ dehinām anivṛtta-dehābhimānānāṁ jñāninām udita-sva-parātmajñānānāṁ tāpasādīnām, ātmani bhūtānāṁ sthitānāṁ vinivṛttadehābhimānānāṁ sanakādīnāṁ ca | yad vā, ātma-bhūtānāṁ pūrvoktānāṁ viriñcādīnāṁ tathā sukhāpo na yatheha vraje nivasatāṁ gopikā-sutabhaktimatām iti | tat-tat-sarvāpekṣayā vrajaukaḥsu tasyātiśāyitatanaṁ sukha-prāpaṇam iti nitya-siddha-saubhāgyas te | evam evoktaṁ sūtra-kṛtāpi upapannas tal-lakṣaṇārthopalabdher lokavat [ve.sū. 3.3.30] iti sādhakotkarṣaḥ siddhe paryavasyed iti tatra bhāvaḥ ||21|| —o)0(o—

|| 10.9.22 || kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyāṁ mātari prabhuḥ | adrākṣīd arjunau pūrvaṁ guhyakau dhanadātmajau || baladevaḥ : evaṁ mātur haṭha-rakṣayā tām ānandya nāradasya svaikāntino vacana-satyatā-vidhānenānandāya mano dadhe ity āha—kṛṣṇas tv iti | tan-niviṣṭa-cittāyām eva mātari tasmin kopa-bodhanāya gṛha-kṛtyeṣu vyagrāyāṁ satyām arjunāv adrākṣīt | mātrā nibaddho’haṁ tad-ṛṇī na tadṛṇa-niryātane samarthaḥ kintu tat-pura-dvāra-sthitayor vṛkṣayor mokṣaṁ kariṣyāmīti bhāvenety āśayaḥ ||22|| —o)0(o—

|| 10.9.23 || purā nārada-śāpena vṛkṣatāṁ prāpitau madāt | nalakūvara-maṇigrīvāv iti khyātau śriyānvitau || baladevaḥ : pureti prasphuṭam ||23|| Page 151 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) steyakopavato jīvān guṇair badhvaivarodaye | tadvan mātrā nibaddhas tair māruhīty āhur arbhakāḥ || —o)0(o— iti śrīmad-bhāgavate mahā-purāṇe brahma-sūtra-bhāṣye pāramahaṁsyaṁ saṁhitāyāṁ vaiyāsikyāṁ daśama-skandhe ulūkhala-bandhanaṁ nāma navamo’dhyāyaḥ | ||9|| —o)0(o—

Page 152 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) 2016.03.13 (Srīdhar, VT, Viśvanaṭh, KS) (10.10)

atha daśamo’dhyāyaḥ yamalārjunoddhāraḥ |

|| 10.10.1 ||

śrī-rājovāca— kathyatāṁ bhagavann etat tayoḥ śāpasya kāraṇam | yat tad vigarhitaṁ karma yena vā devarṣes tamaḥ || baladevaḥ : kuvera-sutayoḥ śāpa-vṛttānto daśame tayoḥ | mokṣa-kṛt pariṇūtaś ca tābhyāṁ harir udīryate || tayor vigarhitaṁ yat karma yena karmaṇā deva-rṣer api tamaḥ kopaḥ ||1|| —o)0(o—

|| 10.10.2-3 || śrī-śuka uvāca— rudrasyānucarau bhūtvā sudṛptau dhanadātmajau | kailāsopavane ramye mandākinyāṁ madotkaṭau || vāruṇīṁ madirāṁ pītvā madāghūrṇita-locanau | strī-janair anugāyadbhiś ceratuḥ puṣpite vane || baladevaḥ : rudrasyeti yugmakam ||2-3|| —o)0(o—

|| 10.10.4 || antaḥ praviśya gaṅgāyām ambhoja-vana-rājini | cikrīḍatur yuvatibhir gajāv iva kareṇubhiḥ || Page 153 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : idānīṁ “gaṅgāṁ puṇya-jalaṁ prāpya trayodaśa vivarjayet | śaucam ācamanaṁ caiva nirmālyaṁ mala-karṣaṇam || taila-sammardanaṁ krīḍāṁ pratigraham atho ratim | anya-tīrthābhilāṣaś ca anya-tīrtha-praśaṁsanaṁ || vastra-tyāgaṁ tathā khātaṁ saṁhāraṁ caiva varjayet |” iti padme gaṅgāyāṁ tathā krīḍā-niṣedhāt tam api niṣedhum ullaṅghitavantāv ityāha — gaṅgāyāṁ cikrīḍatuḥ | kiṁ kṛtvetyāha — antar madhye praviśya, kīdṛśi ambhojavana-rājir yatra tasmin ||3–4|| —o)0(o—

|| 10.10.5 || yadṛcchayā ca devarṣir bhagavāṁs tatra kaurava | apaśyan nārado devau kṣībāṇau samabudhyata || baladevaḥ : dṛṣṭvā kṣībāṇau madyamattau samabudhyata ||5|| —o)0(o—

|| 10.10.6 || taṁ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpa-śaṅkitāḥ | vāsāṁsi paryadhuḥ śīghraṁ vivastrau naiva guhyakau || baladevaḥ : guhyakau tu naiva paryadhātām ||6|| —o)0(o—

|| 10.10.7 || tau dṛṣṭvā madirā-mattau śrī-madāndhau surātmajau | tayor anugrahārthāya śāpaṁ dāsyann idaṁ jagau || baladevaḥ : anugrahasyārthaḥ phalaṁ hari-darśanaṁ tad-arthaṁ śāpaṁ dāsyann iti yathātivatsalo'pi pitā sutasya vraṇaṁ vidārya tatra kṣāraṁ nikṣipaṁs tad-ārogyam icchati tadvad ityarthaḥ | jagāv ity etan niśamya paro'pi hitam ācareyur iti bhāvaḥ ||7|| Page 154 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.10.8 || śrī-nārada uvāca— na hy anyo juṣato joṣyān buddhi-bhraṁśo rajo-guṇaḥ | śrī-madād ābhijātyādir yatra strī dyūtam āsavaḥ || baladevaḥ : joṣyān viṣayān juṣataḥ sevamānasya janasya śrī-madād anya ābhijātyādiḥ sat-kulatā-vidyādi-janito mado'nyo vā rajo-guṇo rajaḥkāryo hāsādir buddhi-bhraṁśo jñāna-vināśako nāsti, kintu śrī-mada eva tādṛk yatra śrī-made strī-prasaṅga-dyūta-mady-apānani bhavanti tathā nātretyarthaḥ ||8|| —o)0(o—

|| 10.10.9 || hanyante paśavo yatra nirdayair ajitātmabhiḥ | manyamānair imaṁ deham ajarāmṛtyu naśvaram || baladevaḥ : paśavo hanyante mṛgayādinā naśvaram imaṁ dehaṁ ajarāmṛtyu manyamānaiḥ ||9|| —o)0(o—

|| 10.10.10 || deva-saṁjñitam apy ante kṛmi-viḍ-bhasma-saṁjñitam | bhūta-dhruk tat-kṛte svārthaṁ kiṁ veda nirayo yataḥ || baladevaḥ : nara-devādi-sañjñitam apy ante putrādibhir adagdhaṁ kṛmisañjñitaṁ śvādibhir bhakṣitaṁ viṭ-sañjñitaṁ dagdhaṁ bhasma-sañjñitaṁ tat-kṛte tat-pālanāya yo bhūta-dhruk sa kiṁ svārthaṁ veda, yato bhūtadrohān nirayo bhavati narake vipacyate ||10|| —o)0(o—

Page 155 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.10.11 || dehaḥ kim anna-dātuḥ svaṁ niṣektur mātur eva ca | mātuḥ pitur vā balinaḥ kretur agneḥ śuno’pi vā || baladevaḥ : dehe mamatva-niścayo na ghaṭate bahu-vipratipatter ityāha — dehaḥ kim iti | svaṁ dhanaṁ, niṣektuḥ pituḥ, mātuḥ pitur mātāmahasya vā putrikā-karaṇe sati balino vā balād viṣṭyarthaṁ gṛhṇataḥ kretur mūlyena gṛhṇataḥ ||11|| —o)0(o—

|| 10.10.12 || evaṁ sādhāraṇaṁ deham avyakta-prabhavāpyayam | ko vidvān ātmasāt kṛtvā hanti jantūn ṛte’sataḥ || baladevaḥ : avyaktāt prakṛteḥ prabhavas, tasminn evāpyayo yasya taṁ | ātmasāt kṛtvā svādhīnaṁ jñātvā, asato mūḍhān vinā ||12|| —o)0(o—

|| 10.10.13 || asataḥ śrī-madāndhasya dāridryaṁ param añjanam | ātmaupamyena bhūtāni daridraḥ param īkṣate || baladevaḥ : śrī-mada-rogasya pratīkāraṁ niścinvann āha—asata iti | paraṁ kevalaṁ yato daridraḥ sva-taulyena bhūtānīkṣate, ato na druhyatīty arthaḥ ||13|| —o)0(o—

|| 10.10.14 || yathā kaṇṭaka-viddhāṅgo jantor necchati tāṁ vyathām | jīva-sāmyaṁ gato liṅgair na tathāviddha-kaṇṭakaḥ || Page 156 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tatra dṛṣṭāntam āha—yatheti | jantoḥ svānyasya tāṁ vyathāṁ necchati, liṅgair mukha-mlānyādibhir dṛṣṭair anyasmin jīve sāmyaṁ gataḥ pūrvānubhūta-sva-vyathā sādṛśyaṁ tatrānumimāna ity arthaḥ | na tatheti kaṇṭakenāviddho'viddha-kaṇṭakaḥ rāja-dantādiḥ ||14|| —o)0(o—

|| 10.10.15 || daridro nirahaṁ-stambho muktaḥ sarva-madair iha | kṛcchraṁ yadṛcchayāpnoti tad dhi tasya paraṁ tapaḥ || baladevaḥ : kiṁ ca, dāridrye sati mukti-sādhanāni svato bhavantītyāha — tribhiḥ | ahaṁ dhanīti | yaḥ stambhaḥ, sa nirgato yasmāt saḥ, sarvamadaiḥ sat-kulatādi-hetukair muktas, tasya sarvair avajñātatvāt te’pi prāyaḥ pranaśyantīty arthaḥ | sa yadṛcchayā kṛcchram āpnoti tad asya paraṁ tapaḥ ||15|| —o)0(o—

|| 10.10.16 || nityaṁ kṣut-kṣāma-dehasya daridrasyānna-kāṅkṣiṇaḥ | indriyāṇy anuśuṣyanti hiṁsāpi vinivartate || baladevaḥ : hiṁsā para-pīḍā ||16|| —o)0(o—

|| 10.10.17 || daridrasyaiva yujyante sādhavaḥ sama-darśinaḥ | sadbhiḥ kṣiṇoti taṁ tarṣaṁ tata ārād viśuddhyati || baladevaḥ : na ca daridrasya bhoga-tṛṣṇā nikhila-doṣatva-nirastīti vācyaṁ tat-tṛṣṇā-nivṛtti-sambhavād ityāha—sādhavaḥ sama-darśitvāt sampannadaridrayor ubhayor gṛheṣu gacchanto'pi daridrasyaiva yujyante nirgarveṇa tena tad-vandanādi-sambhavāt, na tu sampannasya madāndhasya tatrāham eva pramāṇam iti bhāvaḥ | tataḥ sadbhiḥ sārāsāram upadiśann ebhir Page 157 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) hetubhis taṁ tarṣaṁ bhoga-tṛṣṇāṁ sa daridraḥ kṣiṇoti nāśayati, tatsaṅgāvāptasya tattva-jñānāmṛtasya tan-nivartakatvāt | tata ārāt tadānīm eva viśudhyati mukti-mārgādhikārī bhavatītyarthaḥ ||17|| —o)0(o—

|| 10.10.18 || sādhūnāṁ sama-cittānāṁ mukunda-caraṇaiṣiṇām | upekṣyaiḥ kiṁ dhana-stambhair asadbhir asad-āśrayaiḥ || baladevaḥ : naca dharmārthaṁ sampanna-gṛhe sādhūnāṁ gamanam ityāha—sādhūnāṁ sama- cittānām api mukunda-caraṇāv icchatāṁ dhana-stambhaiḥ sampatti-garvitair asadbhir avaiṣṇavaiḥ asad-āśrayair avaiṣṇava-bhaktaiḥ kiṁ na kiñcit prayojanam ityarthaḥ | tathā ca tādṛśānāṁ gṛheṣu sādhavo na gacchantīti tena sampannā nirgarvāḥ sat-sevinaḥ sādhubhir yujyante ityuktam ||18|| —o)0(o—

|| 10.10.19 || tad ahaṁ mattayor mādhvyā vāruṇyā śrī-madāndhayoḥ | tamo-madaṁ hariṣyāmi straiṇayor ajitātmanoḥ || baladevaḥ : garva-roga-nāśinīyam eva cikitseti niścinoti — tad iti | mādhvyā madhu-mayyā tamo'jñānam ||19|| —o)0(o—

|| 10.10.20 || yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau | na vivāsasam ātmānaṁ vijānītaḥ sudurmadau || baladevaḥ : vivāsasaṁ nagnam ||20|| —o)0(o— Page 158 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.10.21 || ato’rhataḥ sthāvaratāṁ syātāṁ naivaṁ yathā punaḥ | smṛtiḥ syān mat-prasādena tatrāpi mad-anugrahāt || baladevaḥ : vivāsasaṁ nagnaṁ śapati—ato'rhata iti | vivāsasor anamrayor avadatoś ca sthāvarataivociteti bhāvaḥ | sthāvaratve'pi mat-prasādena smṛtiḥ syād astu tatrāpi smṛti-sattve'pi mad-anugrahād ityādi ||21|| —o)0(o—

|| 10.10.22 || vāsudevasya sānnidhyaṁ labdhvā divya-śarac-chate | vṛtte svarlokatāṁ bhūyo labdha-bhaktī bhaviṣyataḥ || baladevaḥ : divye śarac-chate varṣaśate vṛtte gate sati vāsudevasya sānnidhyaṁ labdhvā labdha-bhaktī santau svarlokatāṁ devatvaṁ bhaviṣyataḥ prāpsyataḥ bhū-prāptau ||22|| —o)0(o—

|| 10.10.23 || śrī-śuka uvāca— evam uktvā sa devarṣir gato nārāyaṇāśramam | nalakūvara-maṇigrīvāv āsatur yamalārjunau || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.10.24 || ṛṣer bhāgavata-mukhyasya satyaṁ kartuṁ vaco hariḥ | jagāma śanakais tatra yatrāstāṁ yamalārjunau || baladevaḥ : prastutam āha — ṛṣeriti ||24|| Page 159 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.10.25 || devarṣir me priyatamo yad imau dhanadātmajau | tat tathā sādhayiṣyāmi yad gītaṁ tan mahātmanā || baladevaḥ : kim iti satyaṁ kartavyaṁ tatrāha — devarṣir iti | yasmād devarṣir mat-priyatamo bhavati tasmād imau tathā sādhayiṣyāmi yad yathā tena mahātmanā gītam ||24|| —o)0(o—

|| 10.10.26 || ity antareṇārjunayoḥ kṛṣṇas tu yamayor yayau | ātma-nirveśa-mātreṇa tiryag-gatam ulūkhalam || baladevaḥ : iti vicārya kṛṣṇaḥ yamayoḥ sahajātayos tayor antareṇa madhye 'patata | ātmanas tasya nirveśa-mātreṇolūkhalaṁ tiryaggataṁ tiraścīnam abhūt ||26|| —o)0(o—

|| 10.10.27 || bālena niṣkarṣayatānvag ulūkhalaṁ tad dāmodareṇa tarasotkalitāṅghri-bandhau | niṣpetatuḥ parama-vikramitātivepaskandha-pravāla-viṭapau kṛta-caṇḍa-śabdau || baladevaḥ : tat tiryag-gatam evolūkhalaṁ anvak svānukulaṁ yathā syāt tathā niḥśeṣeṇa karṣatā bālena dāmodareṇa mātrodare dāmnā nibaddhena tāv arjunau utkalita utpāṭito'ṅghri-bandho yayos tādṛśau santau niṣpetatuḥ, paramasya tasya vikramitena balenātivepāḥ prakampitāḥ skandhādayo yayos tau ||21|| Page 160 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o— || 10.10.28 || tatra śriyā paramayā kakubhaḥ sphurantau siddhāv upetya kujayor iva jāta-vedāḥ | kṛṣṇaṁ praṇamya śirasākhila-loka-nāthaṁ baddhāñjalī virajasāv idam ūcatuḥ sma || baladevaḥ : kakubho diśo vyāpya sphurantau tāḥ prakāśayantau kujayor vṛkṣayoḥ sthitau siddhau devau kṛṣṇam upetya śirasā praṇamyedam ucatuḥ virajasau garva-śūnyau jāta-vedā vahnir iva mitho jyotiḥ samparkād eko vahnir iti pratītau ||28|| —o)0(o—

|| 10.10.29 || kṛṣṇa kṛṣṇa mahā-yogiṁs tvam ādyaḥ puruṣaḥ paraḥ | vyaktāvyaktam idaṁ viśvaṁ rūpaṁ te brāhmaṇā viduḥ || baladevaḥ : ulūkhala-nibaddhaṁ māṁ gopa-bālaṁ devau yuvāṁ kim iti praṇamathas tatrāhatuḥ—kṛṣṇa kṛṣṇeti | dvayor yugapad ukter dvitvaṁ | he mahāyogin | avicintya-prabhāva! āvayor mocakasya tavedaṁ bandhanaṁ kāraṇaṁ durbodham iti bhāvaḥ | gopa-bāla eva tvaṁ paraḥ puruṣaḥ pareśaḥ tatrāpy ādyaḥ svayam prabhuḥ svaśaktyā sarva-rūpasya te bandhanaṁ kena syād ityāhatuḥ — vyaktāvyaktaṁ kārya-kāraṇa-bhūtam || 29|| —o)0(o—

|| 10.10.30-31 || tvam ekaḥ sarva-bhūtānāṁ dehāsv-ātmendriyeśvaraḥ | tvam eva kālo bhagavān viṣṇur avyaya īśvaraḥ || tvaṁ mahān prakṛtiḥ sūkṣmā rajaḥ-sattva-tamomayī | tvam eva puruṣo’dhyakṣaḥ sarva-kṣetra-vikāra-vit || Page 161 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : naca tvatto'nyo niyantā ko'py astīty āhatuḥ—tvam iti yugmaṁ | dehaś ca asavaḥ prāṇāśca ātmāhaṅkāraśca indriyāṇi ca teṣām īśvare niyantā | nanv asya viśvasya kālo nimittaṁ prakṛtir upādānaṁ tato jāto mahān ahaṅkārādi-dvārā viśvātmanā pariṇate kartā niyantā ca puruṣaḥ kāraṇoda-śayaḥ kim atrāham iti cet tatrāhatuḥ— tvam eveti sārdhakeṇa | yata īśvaro bhagavān viṣṇur vyāpako'taḥ kālādis tvam eva sarvaṁ samāpnoṣi tato'si sarva [gītā 11.40] iti vacanāt kālādy-adhyakṣaḥ | puruṣas tu tvat-svāṁśo bhaved | ataḥ so'pi tvam iti vyāpakādvaitam uktaṁ cijjaḍayor mukhyādvaitasya bādhitatvāt | sarveṣu kṣetreṣu śarīreṣu vikārān manaḥprabhṛtīn vettīti sarvajña ityarthaḥ ||30-31|| —o)0(o—

|| 10.10.32 || gṛhyamāṇais tvam agrāhyo vikāraiḥ prākṛtair guṇaiḥ | ko nv ihārhati vijñātuṁ prāk siddhaṁ guṇa-saṁvṛtaḥ || baladevaḥ : nanu yuṣmat pratyakṣasya mātrolūkhale nibaddhasya me'tistutiḥ kimiti kriyate tatrāhatuḥ—gṛhyamāṇair iti | tvayā gṛhyamāṇair dṛśyamānair vikārair guṇaiś cakṣurādibhir indriyair draṣṭā tvaṁ na gṛhyase | vikāratvaṁ teṣāṁ kutas tatrāha — prākṛtair iti māyā-kāryair ityarthaḥ | nanu jīvo vijñāna-mayatvāj jānīyāt tatrāhatuḥ — tādṛśo'pi jīvo guṇa-samvṛtas tvan-māyayā vilupta-jñānaḥ kas tvāṁ vijñātur, mahati na ko'pītyarthaḥ | tvāṁ kīdṛśam ityāha — prāk siddhaṁ, tad-dehendriyādipravartakatayā pūrvam eva siddham ityarthaḥ | prākṛtair guṇa-saṁvṛta ityābhyām atīta-māyaḥ parākhya-tvac-chakti-siddhendriyas tu bhaktas tvāṁ paśyed eveti sūcyate ||32|| —o)0(o—

|| 10.10.33 || tasmai tubhyaṁ bhagavate vāsudevāya vedhase | ātma-dyota-guṇaiś channa-mahimne brahmaṇe namaḥ || baladevaḥ : ato durbodhatvāt kevalaṁ praṇamatas tasmai iti vedhase jagat-kartre durbodhatva-hetuṁ guṇa-samvṛtatvaṁ punaḥ sphuṭayataḥ Page 162 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) ātmanā tvayaiva dyotyaiḥ prakāśyair guṇaiś channo mahimā ghanairiva raver yasya tasmai ||33|| —o)0(o—

|| 10.10.34-35 || yasyāvatārā jñāyante śarīriṣv aśarīriṇaḥ | tais tair atulyātiśayair vīryair dehiṣv asaṅgataiḥ || sa bhavān sarva-lokasya bhavāya vibhavāya ca | avatīrṇo’ṁśa-bhāgena sāmprataṁ patir āśiṣām || baladevaḥ : nanu me pareśatvaṁ kena cihnena kathayathas tatrāha — yasyeti yugmaṁ | aśarīriṇaḥ prākṛta-bhinna-deha-śūnyasya yasya śarīriṣu matsyādi-jātiṣv avatārā matsyādayo jñāyante'numīyante kaiś cihnair ityāha — dehiṣu jīveṣv asaṅgatair aghaṭamānair vīryaiḥ parākramaiḥ sa bhavān avatārītvam eva sāmpratam avatīrṇo'si gajendra-sahasreṇāpi durutpāṭayor āvayor bālya-līlā-prakāśitena bala-leśenāpy utpāṭitād rajjūlūkhalayor api tādṛg balārpaṇāc ceti bhāvaḥ | bhavāya sampade vibhavāya vigato bhavo yasmāt tasmai mokṣāya cetyarthaḥ | kīdṛśaḥ? āśiṣāṁ kāmānām aṁśa-bhāgenāṁśāṁśena patir dātetyerthaḥ ||34-35|| —o)0(o—

|| 10.10.36 || namaḥ parama-kalyāṇa namaḥ parama-maṅgala | vāsudevāya śāntāya yadūnāṁ pataye namaḥ || baladevaḥ : paramaṁ kalyāṇaṁ yasmāt he svayaṁ parama-maṅgala || 36|| —o)0(o—

|| 10.10.37 || anujānīhi nau bhūmaṁs tavānucara-kiṅkarau | Page 163 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) darśanaṁ nau bhagavata ṛṣer āsīd anugrahāt || baladevaḥ : labdha-deva-dehau svageha-gamanāyānujñāṁ yācete ityāha — anviti | anucarasya śaṅkarasya nāradasya vā kiṅkarau | nanv agrāhyaś ced ahaṁ tarhi yuṣmac-cakṣur grāhyatvaṁ me kathaṁ? tatrāha, darśanaṁ nāv iti | tvat-prasāda-hetor nāradānugrahāt tad iti ||37||

—o)0(o— || 10.10.38 || vāṇī guṇānukathane śravaṇau kathāyāṁ hastau ca karmasu manas tava pādayor naḥ | smṛtyāṁ śiras tava nivāsa-jagat-praṇāme dṛṣṭiḥ satāṁ darśane’stu bhavat-tanūnām || baladevaḥ : vāsudevasya sānnidhyaṁ labdhvā labdha-bhaktī yuvām [bhā.pu. 10.10.22] iti śrī-nāradoktiṁ saṁsmṛtya bhaktiṁ tasmin prārthayete, vāṇīti | na iti bahutvaṁ sva-gaṇāpekṣaṁ | manas tava pādayoḥ smṛtyām astu, nivāsa-bhūtaṁ jagad yasya he tādṛśa ! tava praṇāme śiro'stu | bhavat-tanūnāṁ satāṁ darśane dṛṣṭir astu ||38|| —o)0(o—

|| 10.10.39 || śrī-śuka uvāca— itthaṁ saṅkīrtitas tābhyāṁ bhagavān gokuleśvaraḥ | dāmnā colūkhale baddhaḥ prahasann āha guhyakau || baladevaḥ : saṅkīrtitaḥ saṁstutaḥ dāmnā ca-śabdāṁ premṇā ca baddhaḥ | prahasann iti yathā gopīnāṁ bhartsanaṁ bandhanaṁ ca me prītikaraṁ tathā devānāṁ stuti-vacanaṁ neti vyajyate ||39|| —o)0(o—

|| 10.10.40 || Page 164 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) śrī-bhagavān uvāca— jñātaṁ mama puraivaitad ṛṣiṇā karuṇātmanā | yac chrī-madāndhayor vāgbhir vibhraṁśo’nugrahaḥ kṛtaḥ || baladevaḥ : vāgbhir na hy anyo juṣato joṣyān [bhā.pu. 10.10.8] ityādibhiḥ | śrī-vibhraṁśo'nugraha eva kṛtaḥ ||40|| —o)0(o—

|| 10.10.41 || sādhūnāṁ sama-cittānāṁ sutarāṁ mat-kṛtātmanām | darśanān no bhaved bandhaḥ puṁso’kṣṇoḥ savitur yathā || baladevaḥ : nanu taṁ vīkṣyāpyādaram akurvator āvayoḥ kathaṁ tadanugrhas tatrāha— sādhūnām iti, sama-cittānāṁ svādarānādarābhyām akṣubhyatāṁ mayyeva kṛto'rpita ātmā mano yais teṣāṁ darśanād bandho na bhavet savitur darśanād akṣos timira-rūpo bandho yathā na syāt ||41|| —o)0(o—

|| 10.10.42 || tad gacchataṁ mat-paramau nalakūvara sādanam | sañjāto mayi bhāvo vām īpsitaḥ paramo’bhavaḥ || baladevaḥ : he nalakūvareti prādhānyād ekasya sambodhanaṁ tat tasmād yuvāṁ sādanaṁ sva-gṛhaṁ gacchataṁ mat-paramau santau vāṁ bhāvo mayi sañjātaḥ nāsti bhavaḥ saṁsāro yena so'bhavaḥ, adhikārānte mokṣo bhaviṣyatīti bhāvaḥ ||42|| —o)0(o—

|| 10.10.43 || śrī-śuka uvāca— Page 165 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) ity uktau tau parikramya praṇamya ca punaḥ punaḥ | baddholūkhalam āmantrya jagmatur diśam uttarām || baladevaḥ : ulūkhale baddhaṁ baddholūkhalaṁ āhitāgnyādiḥ āmantryānujñāpya ||43|| —o)0(o— mama mātrā nibaddhasya mocakasyāpi mocanaṁ | nānyas tātaṁ vinā kuryād iti kṛṣṇo vyajijñapat |

Page 166 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11)

(10.11) ekādaśo’dhyāyaḥ gopānāṁ gokulaṁ parityajya vṛndāvane gamanaṁ tatra śrīkṛṣṇadvārā vatsāsura-vṛkāsurayorvadhaḥ | || 10.11.1 || śrī-śuka uvāca— gopā nandādayaḥ śrutvā drumayoḥ patato ravam | tatrājagmuḥ kuru-śreṣṭha nirghāta-bhaya-śaṅkitāḥ || baladevaḥ : ekādaśe nanda-sūnor mokṣo vṛndāvane gamaḥ | suprītir vatsa-rakṣā ca tathā vatsa-baka-kṣayaḥ || nirghātaḥ vidyutpātaḥ ||1|| —o)0(o—

|| 10.11.2-3 || bhūmyāṁ nipatitau tatra dadṛśur yamalārjunau | babhramus tad avijñāya lakṣyaṁ patana-kāraṇam || ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ ca bālakam | kasyedaṁ kuta āścaryam utpāta iti kātarāḥ || baladevaḥ : bhūmyām ity ardhakaṁ | dadṛśur dūrād eva | babhramur iti sārdhakam | ulūkhalam ity-ādi lakṣaṇam tayoḥ patana-kāraṇaṁ lakṣyaṁ lakṣayituṁ śakyam api tad avijñāya dūrasthatvāt patita-vṛkṣa-śākhādivyavadhānāc ca tatra sthitam ananubhūya babhramuḥ sandidihuḥ | athāntike samāgatya śākhā-patra-vyavahitaṁ tam avīkṣya kasyedam ity uktvā kātarā babhūvuḥ | idam āścaryaṁ karma kasya kena kṛtam ity arthaḥ | evam uktaṁ śrī-hari-vaṁśe— Page 167 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) kenemau pātitau vṛkṣau ghoṣasyāyatanopamau || vinā vātaṁ vinā varṣaṁ vidyut-prapatanaṁ vinā | vinā hasti-kṛtaṁ doṣaṁ kenemau pātitau drumau || [ha.vaṁ. 2.7.2829] iti ||2-3|| —o)0(o—

|| 10.11.4 || bālā ūcur aneneti tiryag-gatam ulūkhalam | vikarṣatā madhya-gena puruṣāv apy acakṣmahi || baladevaḥ : vṛkṣayor madhya-gena tiryag-gatam ulūkhalaṁ karṣatā anena kṛṣṇenety etāvan mātraṁ bālā ūcur na tv anenotpāṭitāv iti ca bālatvenāpūrṇa-vākyatvāt kiñcābhyāṁ nirgatau puruṣāv api vayam acakṣmahīti cocuḥ ||4|| —o)0(o—

|| 10.11.5 || na te tad-uktaṁ jagṛhur na ghaṭeteti tasya tat | bālasyotpāṭanaṁ tarvoḥ kecit sandigdha-cetasaḥ || baladevaḥ : te nandādayas teṣāṁ bālānām uktaṁ na jagṛhuḥ tasya bālasya tat tarvor utpāṭanaṁ na ghaṭeteti tad-vātsalya-bhāvena tadaiśvarya-jñānasyāvṛtatvāt, kecit tu pūtānādi-vināśāl labdhavyāptinānumānenāsyaivedaṁ karma bhaved iti sandigdha-cetano babhūvuḥ tena tan-mradima-jñānenāpy ukta-yuktyā vātsalya-bhāvasya vṛddhir evābhūd iti bodhyaṁ ||5|| —o)0(o—

|| 10.11.6 || ulūkhalaṁ vikarṣantaṁ dāmnā baddhaṁ svam ātmajam | vilokya nandaḥ prahasad-vadano vimumoca ha || baladevaḥ : vilokya tad-aṅgāni nirbādhānyālokyetyarthaḥ | baddhasya bhītasya sūnor ullāsāya prahasad-vadanaḥ san | yadvā mat-saṅgād api Page 168 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) yasyā utsaṅgaṁ preṣṭhaṁ manyase sā tvan-mātā alpenaivāparādhena tvām abadhnāt tad ahaṁ kathaṁ tvāṁ mocayāmīty upālambhāya tādṛśaḥ sann ityarthaḥ ||6|| —o)0(o—

|| 10.11.7 || gopībhiḥ stobhito’nṛtyad bhagavān bālavat kvacit | udgāyati kvacin mugdhas tad-vaśo dāru-yantravat || baladevaḥ : evaṁ tan-mātāpitror vrajeśayoḥ saubhāgya-bharam uktvā tatprajānāṁ vrajaukasām āha gopībhir iti | sārdha-tryodaśabhiḥ, tābhir vṛddhābhiḥ stobhito nṛtyasi cet sa-śarkaraṁ navanītaṁ dāsyāma iti protsāhitaḥ bhagavān pūrṇa-ṣaḍ-aiśvaryo'pi vidhi-rudrādi-vaśīkartāpi dāruyantravat sūtraprota-dāru-puttalikāvat tad-vaśaḥ kvacid anṛtyat, bālavat yathānyaḥ prākṛto bālas tat-tulyaḥ kvacid udgāyati sma | mugdhaḥ sarvatra nṛtyādau manojñaḥ “mugdhaḥ sundara-mūḍhayor”iti viśvaḥ ||7|| —o)0(o—

|| 10.11.8 || bibharti kvacid ājñaptaḥ pīṭhakonmāna-pādukam | bāhu-kṣepaṁ ca kurute svānāṁ ca prītim āvahan || baladevaḥ : kiyad asya balam abhūd iti jijñāsubhir ājñaptuḥ prathamaṁ pādukām ānaya tato'dhika-bhāram unmānaṁ tato'dhika-bhāraṁ pīṭhakaṁ cetyādiṣṭas tat-tad-ānayan bibharti sva-mṛdūdaropari dhāratītyarthaḥ | bāhu-kṣepaṁ bhujau muhur utthāpya sva-bala-darśanaṁ ca kurute tena svānāṁ jñātīnāṁ ca prītim āvahan ||8|| —o)0(o—

|| 10.11.9 || darśayaṁs tad-vidāṁ loka ātmano bhakta-vaśyatām | vrajasyovāha vai harṣaṁ bhagavān bāla-ceṣṭitaiḥ || Page 169 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : na kevalaṁ jñātīnām evāpi nikhilānāṁ vrajaukasām ityāha darśayann iti | vai prasiddhau | tena kiṁ kurvann ityāha tad-vidāṁ tatpāramaiśvarya-jñānāṁ vidhi-harādinām ātmano bhakta-vaśyatāṁ darśayann iti naitad-anukaraṇam iti bhāvaḥ ||9|| —o)0(o—

|| 10.11.10 || krīṇīhi bhoḥ phalānīti śrutvā satvaram acyutaḥ | phalārthī dhānyam ādāya yayau sarva-phala-pradaḥ || baladevaḥ : svapura-vāsināṁ harṣāvahatvam uktvā purād bahir nivastīnāṁ pulindīnām api harṣāvahatvam āha—krīṇīhīti | sārva-jñād acyuto nandasūnur amṛta-svādūni sa-rūpāni phalāni mad-artham etayā nītānīti vidvān sarva-phala-prado'pi phalārthī satvaraś catvara-sthita-dhānya-rāśer dhānyāñjalim ādāya tad-antikaṁ yayau ||10|| —o)0(o—

|| 10.11.11 || phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam | phalair apūrayad ratnaiḥ phala-bhāṇḍam apūri ca || baladevaḥ : sā phala-vikrayiṇī tad-darśana-labdha-manorathābhyantarāt tvarayā gamanena pathi cyuta-dhānyaṁ tasya kara-dvayam avaśiṣṭāni pañcāṇi dhānyāni phala-pātre nikṣipya dehīti prasāritaṁ phalair apūrayat phala-bhāṇḍaṁ ca ratnair apūrīty āścaryas tasya mahimā etad-ādīnāṁ kanyāś ca kṛṣṇe paramānurāga-dharāḥ kvemāḥ striyo vanacarīr [bhā.pu. 10.47.59] ityādi-vākyenoddhavena ślāghiṣyante ||11|| —o)0(o—

|| 10.11.12 || sarit-tīra-gataṁ kṛṣṇaṁ bhagnārjunam athāhvayat | rāmaṁ ca rohiṇī devī krīḍantaṁ bālakair bhṛśam || Page 170 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : caritāntaram āha — sarit-tīram ity ardhakaṁ | kṛṣṇam āhvayat rāmaṁ ca uttara-vākyānurodhāt tad-bhojana-sampādanāsaktayā yaśodayā preṣitā rohiṇīti kartṛ-padaṁ bodhyaṁ tasyāḥ preṣaṇaṁ tad-dāsībhir āhvāne nāgacchetām iti bhāvaḥ ||12|| —o)0(o—

|| 10.11.13 || nopeyātāṁ yadāhūtau krīḍā-saṅgena putrakau | yaśodāṁ preṣayām āsa rohiṇī putra-vatsalām || baladevaḥ : tayāhūtāv api putrakau krīḍāsaṅgena hetunā yadā nopeyātāṁ tadā sā rohiṇī yaśodāṁ preṣayāmāseti tasyāḥ sakāśād asyāṁ tadvātsalyātiśayo yena tau tad-vaśyāv iti sūcyate | nanv etayo rāja-patnyor bhavanān nirgatya sarit-tīra-paryanta-gamanaṁ katham iti cet tatpradeśasya nirjanasya bhavana-kakṣāntara-tulyatvāt pakṣa-dvāreṇa tadgamanaṁ sughaṭam iti gṛhāṇa yatra ramaṇa-pulinaṁ tat-krīḍā-sthalaṁ prasiddhaṁ dhūlī-dhūsaritāṅgas tvam [bhā.pu. 10.11.18] iti vakṣyate ||13|| —o)0(o—

|| 10.11.14 || krīḍantaṁ sā sutaṁ bālair ativelaṁ sahāgrajam | yaśodājohavīt kṛṣṇaṁ putra-sneha-snuta-stanī || baladevaḥ : ativelaṁ velam atikramya | krīḍantaṁ ajohavīt punaḥ punar āhvayat antika-gamane palāyeteti śaṅkayā dūrād eveti bhāvaḥ ||14|| —o)0(o—

|| 10.11.15 || kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṁ piba | alaṁ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka || baladevaḥ : kṛṣṇa kṛṣṇeti vīpsā dūrataḥ śravaṇāya ||15|| Page 171 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.11.16 || he rāmāgaccha tātāśu sānujaḥ kula-nandana | prātar eva kṛtāhāras tad bhavān bhoktum arhati || baladevaḥ : mad-vākyaṁ pratipālako rāma enaṁ balād ānyeṣyatīti bhāvena tamāhvayati he rāmeti anukampye tāta-śabdaḥ “tāto'anukampye janake” iti medinī ||16|| —o)0(o—

|| 10.11.17 || pratīkṣate tvāṁ dāśārha bhokṣyamāṇo vrajādhipaḥ | ehy āvayoḥ priyaṁ dhehi sva-gṛhān yāta bālakāḥ || baladevaḥ : bhokṣyamāṇa iti yuvāṁ vinā sa na bhokṣyate iti pitaraṁ kṣudhā kiṁ pīḍayatha iti bhāvaḥ | āvayor mātroḥ dampatyor vā he bālakāḥ svagṛhān yūyaṁ yāta yuṣman-mātaro'pi vayamiva kliśyanti tāḥ sukhayata krīḍā-vicchedārtham etat ||17|| —o)0(o—

|| 10.11.18 || dhūli-dhūsaritāṅgas tvaṁ putra majjanam āvaha | janmarkṣaṁ te 'dya bhavati viprebhyo dehi gāḥ śuciḥ || baladevaḥ : krīḍotsāhatyāgāya dātus tasya dānotsāhaṁ janayanty āha — janmarkṣaṁ te'dyeti | 18| —o)0(o—

|| 10.11.19 || paśya paśya vayasyāṁs te mātṛ-mṛṣṭān svalaṅkṛtān | tvaṁ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ || Page 172 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : tadaiva tatrāgatān bālān pradarśya mātsaryam utpādayanty āha — paśyeti | viharasveti vihāro na varjyate ityarthaḥ ||19|| —o)0(o—

|| 10.11.20 || itthaṁ yaśodā tam aśeṣa-śekharaṁ matvā sutaṁ sneha-nibaddha-dhīr nṛpa | haste gṛhītvā saha-rāmam acyutaṁ nītvā sva-vāṭaṁ kṛtavaty athodayam || baladevaḥ : itthaṁ salānokti-pūrvaka-śanair gamanena prakāreṇa taṁ kṛṣṇam aśeṣa-śekharaṁ svayaṁ prabhuṁ sutaṁ matvānubhūya tādṛśasyaiva sutatvāt, yadvā taṁ sutam aśeṣasya śekharaṁ śirovataṁsaṁ matvā sva-vāṭaṁ sva-sthānaṁ sva-mandiraṁ nītvā “vāṭo mārga-vṛti-sthāne” iti medinī | udayaṁ snapana-bhojanālaṅkārārpaṇādimaṅgalaṁ bhojanam idaṁ svasarūpam ity upari vakṣyāmaḥ ||20|| —o)0(o—

|| 10.11.21 || śrī-śuka uvāca— gopa-vṛddhā mahotpātān anubhūya bṛhadvane | nandādayaḥ samāgamya vraja-kāryam amantrayan || baladevaḥ : evaṁ bṛhadvane krīḍitvā tad-alañcakāra atha tṛṇāvartavadhāvasara-dṛṣṭa-śobhe vṛndāvane cikrīḍiṣus tad-gamana-hetūn upadravān udasthāpayad ityāha — gopa-vṛddhā iti | mahotpātān vṛkān vatsa-bālakleśakarān iti śrī-hari-vaṁśād bodhyaṁ ||21|| —o)0(o—

|| 10.11.22 || tatropānanda-nāmāha gopo jñāna-vayo-'dhikaḥ | deśa-kālārtha-tattva-jñaḥ priya-kṛd rāma-kṛṣṇayoḥ || Page 173 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : vṛndāvana-gamana-buddhi-dānāyopanandaṁ prairayad ityāha — tatropanandeti | vrajarājasya parjanyasyopanandābhinanda-nandasannanda-nandanābhidhānā-pañca putrā babhūvus | teṣūpanandaḥ pitrā svasmai dīyamānaṁ rājya-tilakaṁ madhyamāyāpi nandāya mahāguṇāya sarvaikamatyena prādāt, svayaṁ ca tad-amātyo'sthād iti khyātaṁ | deśādīnāṁ trayāṇām ekaikeṣāṁ militānāṁ vā yat tattvaṁ svarūpam uttamatva-madhyamatvādi taj-jñaḥ ||22|| —o)0(o—

|| 10.11.23 || utthātavyam ito 'smābhir gokulasya hitaiṣibhiḥ | āyānty atra mahotpātā bālānāṁ nāśa-hetavaḥ || baladevaḥ : gokulasya tad-vāsi-mātrasya ||23|| —o)0(o—

|| 10.11.24 || muktaḥ kathañcid rākṣasyā bāla-ghnyā bālako hy asau | harer anugrahān nūnam anaś copari nāpatat || baladevaḥ : bālān adhikṛtyaiva mahotpātānutāpaṁ sūcayan kautukāt tatrāgataṁ kṛṣṇaṁ aṅke kṛtvā sa-snehaṁ dṛṣṭāntayati mukta iti tribhiḥ | kathañcid iti kenāpy apratyakṣeṇaiva kāraṇenetyarthaḥ | tat prasphuṭayati harer iti | anaḥ śakaṭaṁ ||24|| —o)0(o—

|| 10.11.25 || cakra-vātena nīto 'yaṁ daityena vipadaṁ viyat | śilāyāṁ patitas tatra paritrātaḥ sureśvaraiḥ || baladevaḥ : cakra-vātena tṛṇāvartena | viyad ākāśaṁ | vipat-prāpakatvād vipadaṁ | sureśvaraiḥ hariṇā bahutvaṁ gauravāt ||25|| Page 174 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.11.26 || yan na mriyeta drumayor antaraṁ prāpya bālakaḥ | asāv anyatamo vāpi tad apy acyuta-rakṣaṇam || baladevaḥ : sāsraṁ sa-gadgadaṁ cāha — yan na mriyeteti | duḥkha-bharād aślīlam api prayuktaṁ tacca jhaṭity utthānāyeti bodhyaṁ | asau kṛṣṇaḥ | yady apy eṣāṁ nitya-pārṣadatvāt kṛṣṇaiśvarya-buddhir visa-tantuvad antar astyeva tathāpi vātsalya-premṇā tad-antardhānād aniṣṭāśaṅkā balabhadrādīnam iva jñāta-tad-aiśvaryāṇam apy abhyudetīti bodhyaṁ ||26|| —o)0(o—

|| 10.11.27 || yāvad autpātiko 'riṣṭo vrajaṁ nābhibhaved itaḥ | tāvad bālān upādāya yāsyāmo 'nyatra sānugāḥ || baladevaḥ : tathaivāha — yāvad iti autpātika utpātajaḥ ariṣṭaḥ aśubhavān kleśaḥ “ariṣṭe tu śubhāśubhe” ityamaraḥ ||27|| —o)0(o—

|| 10.11.28 || vanaṁ vṛndāvanaṁ nāma paśavyaṁ nava-kānanam | gopa-gopī-gavāṁ sevyaṁ puṇyādri-tṛṇa-vīrudham || baladevaḥ : nanu kva yāsyāma iti cet tatrāha— vanam iti | yadekadeśe'smat-prācīna-rājadhānī nandīśvaro'bhūt tad-vṛndāvanaṁ nāma vanaṁ yāsyāmaḥ vrajād anyatra tu neti bhāvaḥ | vṛndayā devyā avanaṁ rakṣaṇaṁ yasyeti tat-prabhāvāt tasmin nopadrava-leśaḥ, sarva-guṇa-śālitā cetyāha paśavyaṁ paśubhyo hitam ārogya-kara-tṛṇāditvāt, gopādīnāṁ sevyaṁ kaṇṭaka-duṣṭa-sattvābhāvāt navāny avāntara-kānanāni yatra tat ||28|| Page 175 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.11.29 || tat tatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram | godhanāny agrato yāntu bhavatāṁ yadi rocate || baladevaḥ : tatra gamanāya tvarayati — tat tatraiveti | bhavatāṁ bhavadbhyaḥ ||29|| —o)0(o—

|| 10.11.30 || tac chrutvaika-dhiyo gopāḥ sādhu sādhv iti vādinaḥ | vrajān svān svān samāyujya yayū rūḍha-paricchadāḥ || baladevaḥ : ekasmin śrī-kṛṣṇa eva dhīr yeṣāṁ te ata eva vipratipatti-virahāt sādhu sādhv iti | vrajān vrajasthān gavādīn samāyujya ekatra melayitvā yayuḥ śakaṭānyārūḍhāḥ paricchadā yeṣāṁ te ||30|| —o)0(o—

|| 10.11.31-32 || vṛddhān bālān striyo rājan sarvopakaraṇāni ca | anaḥsv āropya gopālā yattā ātta-śarāsanāḥ || godhanāni puraskṛtya śṛṅgāṇy āpūrya sarvataḥ | tūrya-ghoṣeṇa mahatā yayuḥ saha-purohitāḥ || baladevaḥ : vṛddhān iti yugmakaṁ | anaḥsu śakaṭeṣu yattā yatnavantaḥ duṣṭāḥ kecit kaṁsa-bhṛtyāś ced āgaccheyus tān hariṣyāma ity āttaśarāsanāḥ gṛhīta-dhanurbāṇā ityarthaḥ āpūrya vādayitvā tūrya-ghoṣeṇa dundubhi-nādena rāja-paricchade niryayuḥ mahatā kaṁsa-karṇayoḥ praviśateti nirbhayantaṁ vyajyate purohitair bhāguryādibhiḥ sahitāḥ ||3132|| —o)0(o— Page 176 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) || 10.11.33 || gopyo rūḍha-rathā nūtna-kuca-kuṅkuma-kāntayaḥ | kṛṣṇa-līlā jaguḥ prītyā niṣka-kaṇṭhyaḥ suvāsasaḥ || baladevaḥ : gopyo gopa-pravarāṇāṁ patnyaḥ, rūḍhā ārūḍhā rathāḥ syandanā yābhis tāḥ, nūtnaiḥ kuca-gataiḥ kuṅkumaiḥ kāntir yāsāṁ tāḥ, niṣkāni padakāni kaṇṭheṣu yāsāṁ tā bhūṣaṇāntarāṇām upalakṣaṇaṁ | suvāsasaḥ sūkṣma-citra-vasanāḥ ||33|| —o)0(o—

|| 10.11.34 || tathā yaśodā-rohiṇyāv ekaṁ śakaṭam āsthite | rejatuḥ kṛṣṇa-rāmābhyāṁ tat-kathā-śravaṇotsuke || baladevaḥ : ekaṁ mahāntaṁ śakaṭaṁ syandanaṁ sa-putrayoḥ sakiṅkarīkayor dvayoḥ samāveśārham svayoḥ putrayoś ca virahasahanāśakteḥ anaḥ śatāṅgaḥ śakaṭaḥ syandanaḥ kathyate ratha ityuktaṁ halāyudhena | kṛṣṇa-rāmābhyāṁ saha rejatuḥ tayor janakartṛkāyāḥ kathāyās tat-kartṛkāyā vā tasyāḥ śravaṇe utsuke ||34|| —o)0(o—

|| 10.11.35 || vṛndāvanaṁ sampraviśya sarva-kāla-sukhāvaham | tatra cakrur vrajāvāsaṁ śakaṭair ardha-candravat || baladevaḥ : sampraviśya mārgaṁ dadau sindhur-iva śriyaḥpater [bhā.pu. 10.3.50] itivat kālindyāṁ gulpha-daghna-jalāyāṁ satyāṁ tāṁ sukhenottīryetyarthaḥ | tatra vṛndāvane ākāliya-hradam āgovardhanakaṭakaṁ vrajāvāsaṁ cakruḥ | śakaṭair ardha-candravad iti paścād bhāge dravya-sthāpanārthaṁ purobhāge vistīrṇe gavadīnāṁ sukha-nirgamārthaṁ ceti bhāvaḥ | śrī-viṣṇu-purāṇe'py evam uktaṁ, śakaṭī-vāṭa-paryantaś candrārdhākāra-saṁsthitir iti prathama-divase nivāsa-racanam idaṁ Page 177 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) divasāntare tu tad-racanaṁ śrī-hari-vaṁśād bodhyaṁ— kaṇṭakībhiḥ pravṛddhābhis tathā kaṇṭakibhir drumaiḥ | nikhātocchrita-śākhābhir abhiguptaṁ samantata iti kaṇṭakībhir vallībhir iti jñeyaṁ | mathurānatidūre gopānāṁ nivāsaḥ kaṁsād bhaya-gandho'pi nāstīti sūcayati | mahābalāḥ khalu te ca bhavanto bhīma-vikramā iti śrī-hari-vaṁśe teṣāṁ viśeṣaṇāt | etad-bhayāt keśini palāyite nandīśvare nivāso bodhyaḥ | iha pūtanā-vadha– śakaṭa-bhaṅga–nāma-karaṇa–jānu-riṅgaṇa–vatsa-puccha-grahaṇa–tṛṇāvartanāśana–mukhāntar-viśva-darśana–gopī-stobhita-nṛtyādi–phala-vikrayaṇa– mṛd-bhakṣaṇa–punar-viśva-darśana–dadhyādi-steya–dāma-bandhana–sarittīra-gatāhvanādi–śrī-vṛndāvanāgamanād ābṛhadvana-līlākramo vadyo yogyatādeḥ khyāteś cānusandheyaḥ ||35|| —o)0(o—

|| 10.11.36 || vṛndāvanaṁ govardhanaṁ yamunā-pulināni ca | vīkṣyāsīd uttamā prītī rāma-mādhavayor nṛpa || baladevaḥ : vṛndāvanaṁ vīkṣya parabrahmatvād anantānanda-rūpayor api rāma-mādhavayor uttamā prītiḥ svarūpollāsa-lakṣaṇo mahān ānando babhūvetyāha — vṛndāvanam iti | govardhanaṁ tan-madhya-gataṁ girirājaṁ ratna-dhātu-mayaṁ tad-gatāni ca yamunāyāḥ pulinānīti bhagavadvapur bhūtatvaṁ vanasya evam uktaṁ bṛhad-gautamīye—pañca-yojanam evāsti vanaṁ me deha-rūpakaṁ | kālindīyaṁ suṣumnākhyā paramāmṛtavāhinīti ||36|| —o)0(o—

|| 10.11.37 || evaṁ vrajaukasāṁ prītiṁ yacchantau bāla-ceṣṭitaiḥ | kala-vākyaiḥ sva-kālena vatsa-pālau babhūvatuḥ || baladevaḥ : svakālena svocita-samayena kaumāra-madhye evetyarthaḥ || 37|| —o)0(o—

|| 10.11.38 || Page 178 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) avidūre vraja-bhuvaḥ saha gopāla-dārakaiḥ | cārayām āsatur vatsān nānā-krīḍā-paricchadau || baladevaḥ : avidūre iti nātidūre na cātinikaṭe sat-tṛṇābhāvatvāt svacchanda-vihārāsiddheś ca, kintv āhvāna-prāpye deśe ityarthaḥ | nānāvidhā veṇu-vetra-śṛṅga-vīṇā-kandukādayaḥ krīḍāyāḥ paricchadāḥ sādhanāni yayos tau ||38|| —o)0(o—

|| 10.11.39 || kvacid vādayato veṇuṁ kṣepaṇaiḥ kṣipataḥ kvacit | kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrima-go-vṛṣaiḥ || baladevaḥ : tān eva darśayan krīḍām āha— kvacid iti dvābhyāṁ | kvacit pradeśe tad-yogye kṣepaṇair ḍorikā-yantrair bilvādi-phalāni kṣipato dūre cālayataḥ kiṅkiṇī-yuktaiḥ pādaiḥ kṣipatas tāḍayataḥ kṛtrima-go-vṛṣaiḥ kambalādi-racita-tad-deśaiḥ saha ||39|| —o)0(o—

|| 10.11.40 || vṛṣāyamāṇau nardantau yuyudhāte parasparam | anukṛtya rutair jantūṁś ceratuḥ prākṛtau yathā || baladevaḥ : svayamapi tathaiva vṛṣāyamāṇau nardantau tad-anukāriśabdān kurvāṇāv ityarthaḥ | jantūn haṁsa-mayūra-kokilādīn iti svayaṁ prabhutvād evaṁ līlāveśaḥ ||40|| —o)0(o—

|| 10.11.41 || kadācid yamunā-tīre vatsāṁś cārayatoḥ svakaiḥ | vayasyaiḥ kṛṣṇa-balayor jighāṁsur daitya āgamat || Page 179 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : sa ca tat-tejasā pīḍyamāno vatsa-rūpaṁ dhṛtvāgata ityāha || 41|| —o)0(o—

|| 10.11.42 || taṁ vatsa-rūpiṇaṁ vīkṣya vatsa-yūtha-gataṁ hariḥ | darśayan baladevāya śanair mugdha ivāsadat || baladevaḥ : darśayan sañjñayā sucayan | mugdha ivājānann ivāsadad antikaṁ prāpa anyathā palāyeteti bhāvaḥ ||42|| —o)0(o—

|| 10.11.43 || gṛhītvāpara-pādābhyāṁ saha-lāṅgūlam acyutaḥ | bhrāmayitvā kapitthāgre prāhiṇod gata-jīvitam || sa kapitthair mahā-kāyaḥ pātyamānaiḥ papāta ha | taṁ vīkṣya vismitā bālāḥ śaśaṁsuḥ sādhu sādhv iti || baladevaḥ : gṛhītveti sārdhakaṁ | aparābhyāṁ pādābhyāṁ sahitaṁ lāṅgulaṁ tasya gṛhītveti yathā taṁ na cālayed iti bhāvaḥ | acyutas tanmokṣa-dānād vicyuti-śūnyaḥ | kapitthāgre iti tad-dehenaiva krīḍopakaraṇakapittha-pātanāyeti bhāvaḥ | gataṁ jīvitaṁ yatas tad yathā syāt tathā | sa vatsa-daityaḥ mahākāya iti maraṇe māyāpagamena nija-rūpābhivyakteḥ ||43-44|| vismitā iti tasya mahākāyatvena helayā vadhena ca ||44|| —o)0(o—

|| 10.11.45 || tau vatsa-pālakau bhūtvā sarva-lokaika-pālakau | saprātar-āśau go-vatsāṁś cārayantau viceratuḥ || Page 180 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : eka-pālakau mukhya-rakṣakau prātarāśena prabhātabhojanena sahitau || 45 || —o)0(o—

|| 10.11.46 || svaṁ svaṁ vatsa-kulaṁ sarve pāyayiṣyanta ekadā | gatvā jalāśayābhyāsaṁ pāyayitvā papur jalam || baladevaḥ : jalāśayo mahāsaraḥ nadīśvara-gireḥ pūrvato baka-sthalam iti khyātaṁ tasyābhyāsam antikaṁ gatvā ||46|| —o)0(o—

|| 10.11.47 || te tatra dadṛśur bālā mahā-sattvam avasthitam | tatrasur vajra-nirbhinnaṁ gireḥ śṛṅgam iva cyutam || baladevaḥ : vajreṇa nirbhinnaṁ girer nandīśvarasya śṛṅgaṁ śikharamiva tasya śveta-śilatvāt ||47|| —o)0(o—

|| 10.11.48 || sa vai bako nāma mahān asuro baka-rūpa-dhṛk | āgatya sahasā kṛṣṇaṁ tīkṣṇa-tuṇḍo 'grasad balī || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.11.49 || kṛṣṇaṁ mahā-baka-grastaṁ dṛṣṭvā rāmādayo 'rbhakāḥ | babhūvur indriyāṇīva vinā prāṇaṁ vicetasaḥ || Page 181 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : rāmādaya iti sarva-jñasyāpi tan-māraṇa-samarthasyāpi rāmasya moho bhrātṛ-vātsalya-nimittako bodhyaḥ aniṣṭāśaṅkīni bandhuhṛdayāni bhavantīti nyāyāt vakṣyati caivaṁ rukmiṇī-haraṇe ||49|| —o)0(o—

|| 10.11.50 || taṁ tālu-mūlaṁ pradahantam agnivad gopāla-sūnuṁ pitaraṁ jagad-guroḥ | caccharda sadyo 'tiruṣākṣataṁ bakas tuṇḍena hantuṁ punar abhyapadyata || baladevaḥ : taṁ kṛṣṇaṁ bakaś caccharda akṣataṁ taṁ punar api tuṇḍena cañcunā hantum abhyapadyata | tālu-mūlam agnivat pradahantaṁ indīvara-mṛdura-śītalasyāpi kṛṣṇasyāgneriva vajrasyeva sparśas tat-tālu-doṣādeva rasanādoṣāt sitāyā iva tiktatvam ityeke | vastutas tu krūrayā śaktyā sa siddhaḥ | jagad-guror viriñcasya pitaram api gopālasya nanda-rājasya sūnuṁ ||50|| —o)0(o—

|| 10.11.51 || tam āpatantaṁ sa nigṛhya tuṇḍayor dorbhyāṁ bakaṁ kaṁsa-sakhaṁ satāṁ patiḥ | paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām || baladevaḥ : tuṇḍayoś cañcvor nigṛhya vīraṇavat yan-mūlam uśīraṁ tadvīraṇaṁ tṛṇaṁ tadvat | divaukasāṁ mudāvaho harṣa-prāpakaḥ ||51|| —o)0(o—

|| 10.11.52 || tadā bakāriṁ sura-loka-vāsinaḥ samākiran nandana-mallikādibhiḥ | Page 182 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) samīḍire cānaka-śaṅkha-saṁstavais tad vīkṣya gopāla-sutā visismire || baladevaḥ : samākiran samyag ākīrṇaṁ cakruḥ ānaka-śaṅkhadi-vādyaiḥ saha saṁstavaiḥ samīḍire ||52|| —o)0(o—

|| 10.11.53 || muktaṁ bakāsyād upalabhya bālakā rāmādayaḥ prāṇam ivendriyo gaṇaḥ | sthānāgataṁ taṁ parirabhya nirvṛtāḥ prāṇīya vatsān vrajam etya taj jaguḥ || baladevaḥ : mūrchābhibhūtaṁ punaḥ svasthānāgataṁ prāṇam indriyagaṇa iva bakāsyāt muktaṁ sthānāgataṁ sannihitaṁ kṛṣṇam upalabhya parirabhya ca nirvṛtāḥ santo vatsān itas tataḥ prāṇīya vrajam etya tadbaka-vadha-caritam uccair jaguḥ ||53|| —o)0(o—

|| 10.11.54 || śrutvā tad vismitā gopā gopyaś cātipriyādṛtāḥ | pretyāgatam ivotsukyād aikṣanta tṛṣitekṣaṇāḥ || baladevaḥ : atipriyeṇa kṛṣṇena svavīkṣaṇa-dānenādṛtāḥ tṛṣitāni tadvīkṣaṇa-pīyūṣa-sa-tṛṣṇānīkṣaṇāni yeṣāṁ yāsāṁ ca aikṣata sarvāṅgāny apaśyan kṣati-śaṅkayeti bhāvaḥ ||54|| —o)0(o—

|| 10.11.55 || aho batāsya bālasya bahavo mṛtyavo 'bhavan | apy āsīd vipriyaṁ teṣāṁ kṛtaṁ pūrvaṁ yato bhayam || Page 183 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) baladevaḥ : mṛtyavo mṛtyu-hetavaḥ yataḥ pūrvaṁ prathamaṁ tair bhayam aparādhaṁ kṛtaṁ tasmāt teṣāṁ vipriyaṁ maraṇam āsīt ||55|| —o)0(o—

|| 10.11.56 || athāpy abhibhavanty enaṁ naiva te ghora-darśanāḥ | jighāṁsayainam āsādya naśyanty agnau pataṅgavat || baladevaḥ : na vyākhyātam. —o)0(o—

|| 10.11.57 || aho brahma-vidāṁ vāco nāsatyāḥ santi karhicit | gargo yad āha bhagavān anvabhāvi tathaiva tat || baladevaḥ : katham etat sambhavati tatrāha aho iti | asya sarveśvaratvāt tatra garga-vākyaṁ pramāṇam iti nanda-rājasya sāralyād bandhu-sauhārdāc ca rahasy api gargoktasya kiñcit prakāśanaṁ bodhyaṁ ||57|| —o)0(o—

|| 10.11.58 || iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṁ mudā | kurvanto ramamāṇāś ca nāvindan bhava-vedanām || baladevaḥ : kṛṣṇa-rāma-kathāṁ bālā-cāpalyādi-viṣayāṁ pūtanā-vadhādiviṣayāṁ ca kurvanto mithaḥ saṁlapantaḥ bhava-vedanāṁ nāvidan tadānīṁ kṛṣṇa-vīkṣārtham āgatasya bhavasya śrī-śivasyāpi vedanāṁ tadviṣayaṁ jñānaṁ nālabhanta, ramamāṇāḥ kṛṣṇena sārdhaṁ krīḍantas tadāveśāc chivāgamanam api nāvadadhyuḥ vedanājñāna-pīḍayor iti medinī tat samānaṁ tu śrī-yaśodādyā vyadhur iti bodhyaṁ bhava-vedanāṁ saṁsārapīḍām iti tu bhrāntam eva na punaḥ kalpate rājann [bhā.pu. 10.6.40] ityādinā teṣāṁ saṁsāra-pratiṣedhād eva ||58|| Page 184 of 185


Bhāgavata Purāṇa Canto X Part 1 (1-11) —o)0(o—

|| 10.11.59 || evaṁ vihāraiḥ kaumāraiḥ kaumāraṁ jahatur vraje | nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ || baladevaḥ : evam iti jahatur antardhāpayāmāsatuḥ ||59|| —o)0(o—

iti śrīmad-bhāgavate mahā-purāṇe brahma-sūtra-bhāṣye pāramahaṁsyāṁ saṁhitāyāṁ vaiyāsikyāṁ daśama-skandhe %% nāma ekādaśo’dhyāyaḥ | || 10.11 ||

Page 185 of 185


Turn static files into dynamic content formats.

Create a flipbook
Issuu converts static files into: digital portfolios, online yearbooks, online catalogs, digital photo albums and more. Sign up and create your flipbook.