श्रतु बोधम –् 1
1
(देवनागरी अक्षरा) edited by Vàsudev Laxmaõ Shàstrã Paõèãkar (Bombay, 1906)
श्रतु बोधम –् 2 A Note on this Edition What follows is a transliteration of the text of ørutabodha as it appears in the edition by Paõèãkar, which was published in Bombay in 19061. The text is found alongside the same editor's edition of ørã Kedàrabhañña's VÔttaratnàkara, the main work in the book, and ørã Gaïgàdàsa's Chandomaÿjarã. 39 of the main metres in use in Sanskrit verse compositions are described in this work,2 and it therefore acts as a handy reference work for anyone with an interest in the subject. Other works on prosody, like ørã Piügala's Chandaþèàstra, and ørã Kedàrabhañña's VÔttaratnàkara, provide a more comprehensive list that include metres that are found only occasionally in the literature. For reference in this edition I have added in the metrical markings (Û = a light syllable; and Ü a heavy syllable). ânandajoti Bhikkhu 2003/2547
1
2
ørutabodha in this edition is attributed to ørã Kàlidàsa, but according to Monier-Williams (SED), it is elsewhere attributed to ørã Vararuci, so that it's exact authorship appears to be uncertain. These are also the main metres found in classical Pàëi verse texts.
श्रतु बोधम –् 3
श्रतु बोध ÜÛÜÜÐÛÜÜÜÐÐÛÛÜÜÐÛÜÛÜ
श्लोक
ु ते। चन्दसाां लक्षणां येन श्रतु मात्रेण बध्य ÛÛÜÜÐÛÜÜÜÐÐÛÛÜÛÐÛÜÛÜ
तमहां सांप्रवक्ष्यामम श्रतु बोधममवस्तरम॥् १॥ ÜÜÐÜÜÐÜÜÐÐÜÜÐÜÜÐÛÜÛÐÜÜÐÜ
आयाा
ु ाद्यां दीर्घं सानस्वारां ु सांयक्त ऽसांममश्रम।् ÜÜÐÛÜÛÐÜÛÛÐÐÜÜÐÜÜÐÛÐÜÜÐÜ
मवज्ञेयमक्षरां गरुु पादान्तस्थां मवकल्पेन॥ २॥ ÜÛÜÜÐÛÜÜÜÐÐÛÜÜÜÐÛÜÛÜ
श्लोक
एकमात्रो भवेद्ध्रस्वो मिमात्रो दीर्घा उच्यते। ÛÜÜÜÐÛÜÜÜÐÐÜÛÜÜÐÛÜÛÜ
मत्रमात्रस्त ु प्ल ुतो ज्ञेयो व्यञ्जनां चाधामात्रकम॥् ३॥
श्रतु बोधम –् 4
मात्राचन्दस ् आयाा ३० + २७ मात्रा ÜÜÐÜÜÐÛÛÜÐÐÜÛÛÐÜÜÐÛÜÛÐÜÜÐÜ
यस्ााः पादे प्रथमे िादश मात्रास्तथा तृतीये ऽमप। ÜÜÐÛÜÛÐÜÜÐÐÛÜÛÐÜÜÐÛÐÛÛÜÐÜ
अष्टादश मितीये चतथु ाके पञ्चदश सायाा॥ ४॥ गीमत ३० + ३० मात्रा ÜÜÐÜÜÐÛÛÜÐÐÛÜÛÐÛÛÛÛÐÛÜÛÐÜÛÛÐÜ
ा मां मितीयममप भवमत यत्र हांसगते। आयाापवू ााधस ÜÜÐÛÜÛÐÜÜÐÐÜÜÐÜÛÛÐÛÜÛÐÜÜÐÜ
चन्दोमवदस्तदानीं गीमतां ताममृतवामण भाषन्ते॥ ५॥ उपगीमत २७ + २७ मात्रा ÜÜÐÛÜÛÐÜÜÐÐÛÛÜÐÛÛÜÐÛÐÜÜÐÜ
ु ां चेत।् ु ां प्रथमाधाममप प्रयक्त आयोत्तराधातल्य ÜÛÛÐÜÛÛÐÜÜÐÐÛÛÜÐÜÜÐÛÐÜÛÛÐÜ
कामममन तामपु गीमतां प्रमतभाषन्ते महाकवयाः॥ ६॥
श्रतु बोधम –् 5
अक्षरच्चन्दस ् पामि ५ अक्षरा ÜÛÛÜÜ,
आद्यचतथु ं
पञ्चमकां चेत।्
यत्र गरुु स्ात ् साक्षरपमिाः॥ ७॥ शमशवदना ६ अक्षरा ÛÛÛÛÜÜ,
ु ु ां अगरुचत ष्क
ु िौ। भवमत गरू र्घनकुचयग्ु मे
शमशवदनासौ॥ ८॥ मदलेखा ७ अक्षरा ÜÜÜÛÛÜÜ,
तूयं पञ्चमकां चेद ्
यत्र स्ाल्लर्घ ु बाले। ा नेत्र े मविमिमृग प्रोक्ता सा मदलेखा॥ ९॥
श्रतु बोधम –् 6 श्लोक ८ + ८ अक्षरा ÜÜÜÜÐÛÜÜÜÐÐÜÜÛÛÐÛÜÛÜ
ां वात्र लर्घ ु पञ्चमम।् श्लोके षष्ठां गरुु ज्ञेयस ÛÛÜÜÐÛÜÜÜÐÐÜÛÜÜÐÛÜÛÜ
ां प्तमां दीर्घामन्ययोाः॥ १०॥ मिचताःु पादयोर्ह्ास्वस ÜÛÜÛÐÛÜÜÜÐÐÜÛÜÛÐÛÜÛÜ
पञ्चमां लर्घ ु सवात्रसप्तमां मिचतथु ायोाः। ÜÜÛÛÐÛÜÜÜÐÐÜÜÜÜÐÛÜÛÜ
षष्ठां गरुु मवजानीयादेतत्पद्यस् लक्षणम॥् ११॥ माणवकाक्रीड ८ अक्षर ÜÛÛÜÜÛÛÜ
ा तां आमदगतां तयु ग
पञ्चमकां चान्त्यगतम।् ां मथतां स्ाद्गरुु चेत्सक
माणवकाक्रीडममदम॥् १२॥ नगस्वरूमपणी ८ अक्षरा ÛÜÛÜÛÜÛÜ,
मितयु षा ष्ठमष्टमां
गरुु प्रयोमजतां यदा। तदा मनवेदयमन्त ताां
बधु ा नगस्वरूमपणीम॥् १३॥
श्रतु बोधम –् 7 ु मवद्यन्माला ८ अक्षरा
सवे वणाा दीर्घाा यस्ाां मवश्रामाः स्ािेदवै दे ाःै । मवििन्द ृ वै ीणावामण
ु ाला॥ १४॥ व्याख्याता सा मवद्यन्म चम्पकमाला १० अक्षरा ÜÛÛÜÜ,ÜÛÛÜÜ
तमि गरुु स्ादाद्यचतथु ं
पञ्चमषष्ठां चान्त्यमपु ान्त्यम।् इमियबाणैयत्रा मवरामाः सा कथनीया चम्पकमाला॥ १५॥ ममणमध्य ९ अक्षरा ÜÛÛÜÜ,ÜÛÛÜ
चम्पकमाला यत्र भवेद ् अन्त्यमवहीना प्रेममनधे।
चन्दमस दक्षा ये कवयस ्
तन्ममणमध्यां ते ब्रवु ते॥ १६॥
श्रतु बोधम –् 8 हांसी १० अक्षरा ÜÜÜÜ,ÛÛÛÛÛÜ
मन्दाक्रान्तान्त्ययमतरमहता सालां कारे यमद भवमत या। सा मविमि्वुा ममभमहता
ज्ञेया हांसी कमलवदने॥ १७॥ शामलनी ११ अक्षरा ÜÜÜÜÜÛÜ,ÜÛÜÜ
र्ह्स्वो वणो जायते यत्र षष्ठाः
ु तिदेवाष्टमान्त्याः। कम्बग्रीवे
मवश्रामन्ताः स्ात्तमि वेदस्त ै रु ङ्गैस ् ताां भाषन्ते शामलनीं चान्दसीयााः॥ १८॥ दोधक ११ अक्षरा ÜÛÛÜÛÛÜÛÛÜÜ,
आद्यचतथु ामहीनमनतम्बे
सप्तमकां दशमां च तथान्त्यम।् यत्र गरुु प्रकटस्मरसारे
तत्कमथतां नन ु दोधकवृत्तम॥् १९॥
श्रतु बोधम –् 9 इिवज्रा ११ अक्षरा ÜÜÛÜÜÛÛÜÛÜÜ,
यस्ामिषट्सप्तममक्षरां स्ाद ्
ु नवमां च तित।् र्ह्स्वां सजङ्घे गत्या मवलज्जीकृ तहांसकान्ते
ताममिवज्राां ब्रवु ते कवीिााः॥ २०॥ उपेिवज्रा ११ अक्षरा ÛÜÛÜÜÛÛÜÛÜÜ,
यदीिवज्राचरणेष ु पूवे
ु । भवमन्त वणाा लर्घवाः सवणे
अमन्दमाद्यन्मदने तदानीम ् उपेिवज्रा कमथता कवीिैाः॥ २१॥ उपजामत ११ अक्षरा ÜÜÛÜÜÛÛÜÛÜÜ, इिवज्रा
यत्र ियोरप्यनयोस्त ु पादा
ÛÜÛÜÜÛÛÜÛÜÜ, उउउउउउउउउउउउउ
भवमन्त सीममन्तमन चिकान्ते। ÜÜÛÜÜÛÛÜÛÜÜ,
उउउउउउउउउउउ
मविमिराद्य ैाः पमरकीमताता सा ÛÜÛÜÜÛÛÜÛÜÜ,
उउउउउउउउउउउउउ
ु ताममत्यपु जामतरेषा॥ २२॥ प्रयज्य
श्रतु बोधम –् 10 आख्यानकी ११ अक्षरा ÜÜÛÜÜÛÛÜÛÜÜ,
आख्यानकी सा प्रकटीकृ ताथे ÛÜÛÜÜÛÛÜÛÜÜ,
ु यदीिवज्राचरणाः परस्तात ।् ÛÜÛÜÜÛÛÜÛÜÜ,
उपेिवज्रा चरणाियो ऽन्ये ÛÜÛÜÜÛÛÜÛÜÜ,
मनीमषणोक्ता मवपरीतपूवाा॥ २३॥ रथोद्धता ११ अक्षरा ÜÛÜÛÛÛÜÛÜÛÜ,
आद्यमक्षरमतस्तृतीयकां
सप्तमां च नवमां तथामन्तमम।् दीर्घाममन्दुसमख यत्र जायते
ताां वदमन्त कवयो रथोद्धताम॥् २४॥ स्वागता ११ अक्षरा ÜÛÜÛÛÛÜÛÛÜÜ,
अक्षरां च नवमां दशमां च व्यत्ययािवमत यत्र मवनीते। ु प्राक्तन ैाः सनयने यमद स ैव
स्वागतेमत कमवमभाः कमथतासौ॥ २५॥
श्रतु बोधम –् 11 वैश्वदेवी १२ अक्षरा ÜÜÜÜÜ,ÜÛÜÜÛÜÜ
र्ह्स्वो वणााः स्ात्सप्तमो यत्र बाले तिमिम्बोमष्ठ न्यस्त एकादशाद्याः। बाणैमवाश्रामस्तत्र चेिा तरु ांग ैर ्
ु ु सा वैश्वदेवी॥ २६॥ नाम्ना मनमदिष्टा सभ्र तोटक १२ अक्षरा ÛÛÜÛÛÜÛÛÜÛÛÜ,
सतृतीयकषष्ठमनङ्गरते
नवमां मवरमतप्रभवां गरुु चेत।् र्घनपीनपयोधरभारनते
नन ु तोटकवृत्तममदां कमथतम॥् २७॥ ु भजङ्गप्रयात १२ अक्षरा ÛÜÜÛÜÜÛÜÜÛÜÜ,
यदाद्यां चतथु ं तथा सप्तमां स्ात ् तथ ैवाक्षरां र्ह्स्वमेकादशाद्यम।् शरच्चिमविेमषवक्त्रारमवन्दे
ाु ङ्गप्रयातम॥् २८॥ तदुक्तां कवीिैभज
श्रतु बोधम –् 12 द्रुतमवलमम्बत १२ अक्षरा ÛÛÛÜÛÛÜÛÛÜÛÜ,
अमय कृ शोदमर यत्र चतथु ाकां
गरुु च सप्तमकां दशमां तथा। ु मवरमतगां च तथ ैव समध्यमे
द्रुतमवलमम्बतममत्यपु मदश्यते॥ २९॥ प्रममताक्षरा १२ अक्षरा ÛÛÜÛÜÛÛÛÜÛÛÜ,
यमद तोटकस् गरुु पञ्चमकां मवमहतां मवलामसमन तदक्षरकां । रससांख्यकां गरुु न चेदबले
प्रममताक्षरेमत कमवमभाः कमथता॥ ३०॥ हमरणीप्ल ुता ११ १२ अक्षरा ÛÛÜÛÛÜÛÛÜÛÜÐÐ ÛÛÛÜÛÛÜÛÛÜÛÜ
प्रथमाक्षरमाद्यतृतीययोद्रुातमवलमम्बतकस् मह पादयोाः। ÛÛÜÛÛÜÛÛÜÛÜÐÐÛÛÛÜÛÛÜÛÛÜÛÜ
ु यमद नामस्त तदा कमलेक्षणे भवमत सन्दमर सा हमरणीप्ल ुता॥ ३१॥
श्रतु बोधम –् 13 वांशस्थमवल १२ अक्षरा ÛÜÛÜÜÛÛÜÛÜÛÜ,
उपेिवज्रा चरणेष ु समन्त चेद ् उपान्त्यवणाा लर्घवाः परे कृ तााः। ाु े मदोल्लसद्भ्रमू जतकामकामक
वदमन्त वांशस्थमवलां बधु ास्तदा॥ ३२॥ इिवांशा १२ अक्षरा ÜÜÛÜÜÛÛÜÛÜÛÜ,
यस्ामशोकाङ्कुरपामणपल्लवे
ु ववा णाकााः। वांशस्थपादा गरुपू तारुण्यहेलारमतरङ्गलालसे ताममिवांशाां कवयाः प्रचक्षते॥ ३३॥ प्रभावती १३ अक्षरा ÜÜÛÜ,ÛÛÛÛÜÛÜÛÜ
यस्ाां मप्रये प्रथमकमक्षरियां
तयु ं तथा गरुु नवमां दशामन्तमम।् ु ग्रहैाः सान्त्यां भवेद्यमतरमप चेद्यग
सालक्ष्यताममृतरुते प्रभावती॥ ३४॥
श्रतु बोधम –् 14 प्रहमषाणी १३ अक्षरा ÜÜÜ,ÛÛÛÛÜÛÜÛÜÜ
आद्यां चेमितयमथाष्टमां नवान्त्यां
ु ु िावन्त्यौ गरुमवरतौ सभामषते स्ात।् मवश्रामो भवमत महेशनेत्रमदमिर ्
ु प्रहमषण ा ी सा॥ ३५॥ मवज्ञेया नन ु सदमत वसन्तमतलक १४ अक्षरा ÜÜÛÜÛÛÛÜ,ÛÛÜÛÜÜ
आद्यां मितीयममप चेद्गरुु तच्चतथु ं
यत्राष्टमां च दशमान्त्यमपु ान्त्यमन्त्यम।् अष्तामभमरन्दुवदने मवरमतश्च षमभाः कान्ते वसन्तमतलकां मकल तां वदमन्त॥ ३६॥ मामलनी १५ अक्षरा ÛÛÛÛÛÛÜÜ,ÜÛÜÜÛÜÜ
ु ां मवद्यते यत्र कान्ते प्रथममगरुषट्क
तदन ु च दशमां चेदक्षरां िादशान्त्यम।् मगमरमभरथ तरु ङ्गैयत्रा कान्ते मवरामाः
ु सकमवजनमनोज्ञा मामलनी सा प्रमसद्धा॥ ३७॥
श्रतु बोधम –् 15 हमरणी १७ अक्षरा ÛÛÛÛÛÜ,ÜÜÜÜ,ÛÜÛÛÜÛÜ
समु मु ख लर्घवाः पञ्च प्राच्यास्ततो दशमामन्तमाः ा ौ। तदन ु लमलतालापे वणौ तृतीयचतथु क ु त्रोपान्त्याः स्फुरत्कनकप्रभे प्रभवमत पनया
यमतरमप रस ैवेदरै श्व ैाः स्मृता हमरणीमत सा॥ ३८॥ मशखमरणी १७ अक्षरा ÛÜÜÜÜÜ,ÛÛÛÛÛÜÜÛÛÛÜ
ु यमद प्राच्यो र्ह्स्वाः कमलतकमले पञ्च गरवाः ु ु मारामङ्ग लर्घवाः। ततो वणाााः पञ्च प्रकृ मतसक
ु जर्घने ु ु त्रयो ऽन्ये चोपान्त्यााः सतन भोगसभगे ा ाां भवमत मवरमताः सा मशखमरणी॥ ३९॥ रस ैरीशैयस् पृथ्वी १७ अक्षरा ÛÜÛÛÛÜÛÜ,ÛÛÛÜÛÜÜÛÜ
मितीयममलकुन्तले गरुु षडष्टमिादशां
ा मथ मप्रये गरुु गभीरनामभर्ह्दे। चतदु श
सपञ्चदशमामन्तमां तदन ु यत्र कान्ते यमतर ्
ु ु पृथ्वीमत सा॥ ४०॥ मगरीिफणभृत्कुलैभवा मत सभ्र
श्रतु बोधम –् 16 मन्दाक्रान्ता १७ अक्षरा ÜÜÜÜ,ÛÛÛÛÛÜ,ÜÛÜÜÛÜÜ
ु िौ दशैकादशौ चेन ् चत्वाराः प्राक्सतु न ु गरवो
मग्ु धे वणौ तदन ु कुमदु ामोमदमन िादशान्त्यौ। तिच्चान्त्यौ यगु रसहय ैयाच्च कान्ते मवरामो
मन्दाक्रान्ताां प्रवरकवयस्तमि ताां सांमगरन्ते॥ ४१॥ शार्दालमवक्रीमडत १९ अक्षरा ÜÜÜÛÛÜÛÜÛÛÛÜ,ÜÜÛÜÜÛÜ
आद्यां यत्र गरुु त्रयां मप्रयतमे षष्ठां ततश्चाष्टमां
सन्त्येकादशतियस्तदन ु चेदष्टादशाद्यामन्तमााः। े मबम्बानने माताण्डैममाु नमभश्च यत्र मवरमताः पूणन्दु
तित्त ृ ां प्रवदमन्त काव्यरमसकााः शार्दालमवक्रीमडतां॥ ४२॥ स्रग्धरा २१ अक्षरा ÜÜÜÜÛÜÜ,ÛÛÛÛÛÛÜ,ÜÛÜÜÛÜÜ
चत्वारो यत्र वणाााः प्रथममलर्घवाः षष्ठकाः सप्तमो ऽमप िौ तित्षोडशाद्यौ मृगमदमतलके षोडशान्त्यौ तथान्त्यौ। रम्भास्तम्भोरुकान्ते ममु नममु नममु नमभर्दाश्यते चेमिरामो
ु ु मनगमदता स्रग्धरा सा प्रमसद्धा॥ ४३॥ बाले वन्द्ाःै कवीिैाः सतन ू ाःा इमत श्रीकामलदासमवरमचताः श्रतु बोधाः सांपण